संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २३ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता सान्दीपनिकृतं अनिरुद्धसमीपे वैराग्यवर्णनम् Translation - भाषांतर गर्ग उवाच -अथ सांदीपनिं तत्र कृष्णपौत्रोऽब्रवीद्वचः ॥स्मृत्वा तु किंचित्संदेहं गुरुं वृद्धश्रवा इव ॥१॥अनिरुद्ध उवाच -भगवन्ब्रूहि मे सारं येनानंदे रमाम्यहम् ॥विहाय चास्य जगतः सुखान्स्वप्नोपमान्मुने ॥२॥इतीरितोऽनिरुद्धेन राजन्सांदीपनिर्मुनिः ॥प्रत्याह प्रहसन्प्रीत्या कुमारः पृथुना यथा ॥३॥सांदीपनिरुवाचआदिदेवस्त्वमेवासीच्छ्रीहरेर्नाभिपंकजात् ॥तस्मात्तवाग्रे लोकेश कथयिष्यामि किं त्वहम् ॥४॥तथापि वर्णयिष्यामि राजंस्त्वद्वाक्यगौरवात् ॥कल्याणार्थं नराणां च सर्वेषां दीनचेतसाम् ॥५॥त्वया दृष्टं च यद्राजँस्तच्छृणुष्व मुखान्मम ॥कृष्णचंद्रस्य पदयोः सारमस्ति हि सेवनम् ॥६॥ययोः पूजनमात्रेण ध्रुवो ध्रुवपदं ययौ ॥प्रह्लादश्चांबरीषश्च गयश्चैव यदुस्तथा ॥७॥तस्मात्त्वमपि राजेंन्द्र श्रीकृष्णस्य च सेवनम् ॥सर्वेषां साररूपं यन्मनसा कुरु यत्नतः ॥८॥यूयं लोके भूरिभागाः श्रीकृष्णस्य च वंशजाः ॥ज्ञातिसंबंधिनश्चैव जीवन्मुक्ता हरिप्रियाः ॥९॥केचिज्जानंति श्रीकृष्णं तनयं केऽपि भ्रातरम् ॥पितरं केऽपि मित्रं च किं कर्तव्यं परं च तैः ॥१०॥अनिरुद्ध उवाच -कः कर्ता चास्य जगत आदिरूपः सनातन: ॥यस्मादासीत्पूर्वमिदं तन्मे वर्णय विस्तरात् ॥११॥केन केनापि रूपेण भगवाञ्जगदीश्वरः ॥युगे युगे मुने धर्मं करोतीति वदस्व नः ॥१२॥सांदीपनिरुवाचउत्त्पतिश्च निरोधश्च यस्मादासीद्यदूद्वह ॥स ईश्वरः परब्रह्म भगवानेक एव च ॥१३॥युगे युगे भवंत्येते दक्षाद्या नृपसत्तम ॥पुनश्चैव निरुद्ध्यंते विद्वाँस्तत्र न मुह्यति ॥१४॥राजन्कृष्णः परं ब्रह्म यतः सर्वमिदं जगत् ॥जगच्चयो यत्र चेदं यस्मिँश्च लयमेष्यति ॥१५॥तद्ब्रह्म परमं धाम सदसत्परमं पदम् ॥यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥१६॥स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः ॥तस्मिन्नेव लयं सर्वं याति तत्रैव तिष्ठति ॥१७॥यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् ॥कारणं सकलस्यास्य स मे कृष्णः प्रसीदतु ॥१८॥चतुर्युगेऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः ॥युगव्यवस्थां कुरुते यथा राजेन्द्र तच्छृणु ॥१९॥कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ॥ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥२०॥चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभुः ॥दुष्टानां निग्रहं कुर्वन्परिपाति जगत्त्रयम् ॥२१॥वेदमेकं चतुर्भेदं कृत्वा स शतधा विभुः ॥करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥२२॥वेदांश्च द्वापरे न्यस्य कलेरंते पुनर्हरिः ॥कल्किस्वरूपी दुर्वृत्तान्मार्गे स्थापयति प्रभुः ॥२३॥एवं कृष्णो जगत्सर्वं जगत्पाति करोति च ॥हंति चांतेष्वनंतात्मा नान्यस्माद्व्यतिरेकतः ॥२४॥नमोऽस्तु हरये तस्मै यस्माद्भिन्नमिदं जगत् ॥ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥२५॥तस्मान्नृपेंद्र हरिपौत्र मनोमयं चसर्वं विहाय जगतश्च सुखं च दुःखम् ॥मोक्षप्रदं सुरवरं किल सर्वदं त्वंद्वारावतीनरपतिं भज कृष्णचंद्रम् ॥२६॥इति कृष्णस्य हरेश्च वृत्तसारंकथयति याश्च शृणोति भक्तियुक्तः ॥स विमलमतिरेति नात्ममोहंभवति च संस्मरणेषु भक्तियोग्यः ॥२७॥इति श्रीगर्गसंहितायां हयमेधखण्डेवैराग्यकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP