संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५९ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कंसाय तेषां उपदेशः Translation - भाषांतर श्रीगर्ग उवाच -ततः सर्वे समाहूताः श्रीकृष्णेन महात्मना ॥वैकुण्ठादाययुः शीघ्रं कंसाद्या नव भ्रातरः ॥१॥दृष्ट्वा तानागतान्सर्वे विस्मयं परमं ययुः ॥ते समागत्य श्रीकृष्णं बलं प्रद्युम्नमेव च ॥२॥अनिरुद्धं च कंसाद्या नेमुः सर्वे पृथक्पृथक् ॥ददर्श चोग्रसेनस्तु सुधर्मायां सुतान्नृप ॥३॥शक्रसिंहासनस्थो वै रुचिमत्या समन्वितः ॥कंसादीन्स्वसुतान्प्रीतः कृष्णाकारांश्चतुर्भुजान् ॥४॥शंखचक्रगदापद्मैर्भूषितान्पीतवाससः ॥कृष्णपार्श्वे स्थितान्पुत्रानाह्वयामास भूपतिः ॥५॥ततः कृष्णस्तु भगवान्कंसादीन्प्राह सस्मितः ॥पश्य स्वमातापितरौ युष्माकं दर्शनोत्सुकौ ॥६॥गत्वा समीपे हे वीरा यूयं नमत भक्तितः ॥इति कृष्णस्य वचनं कृष्णभृत्या निशम्य च ॥७॥ऊचुः प्रहर्षिताः सर्वे कंकन्यग्रोधकादयः ॥कंसाद्या ऊचुः -ईदृशाः पितरोऽस्माकमीदृश्यो मातरश्च वै ॥८॥बहवश्चाभवन्नाथ भ्रमतां तव मायया ॥हरिः पिता तु जीवस्य श्रुतिरेषा सनातनी ॥९॥तस्माच्चान्यं न पश्यामो वयं त्वन्निकटे स्थिताः ॥पुरा विलोकितस्त्वं वै संग्रामे बलसंयुतः ॥१०॥पश्चाञ्जातौ द्वारकायां न दृष्टौ कार्ष्णिकार्ष्णिजौ ॥तस्माद्द्रष्टुं चतुर्व्यूहं वयमत्र समागताः ॥११॥श्रीकृष्णो बलभद्रश्च श्रीप्रद्युम्न उषापतिः ॥परिपूर्णतमा एते ह्यहोऽस्माभिर्विलोकिताः ॥१२॥केन पूर्वेण पुण्येन दृष्टो यो दुर्लभः सताम् ॥परिपूर्णश्चचतुर्व्यूहो न जानीमो वयं किल ॥१३॥हे संकर्षण हे कृष्ण हे प्रद्युम्न उषापते ॥मूढानां नः कुबुद्धीनामपराधं क्षमस्व च ॥१४॥गच्छ गोविंद वैकुण्ठं शून्यं ते धाम सुन्दरम् ॥धन्या त्वया द्वारका तु वैकुण्ठाच्च कृताधिका ॥१५॥यदर्चितं ब्रह्मशचीशवह्निभि-रादित्यगौरीशमरुद्यमादिभिः ॥पौलस्त्यतारेशजलेशपूजितंपादारविंदं सततं भजामहे ॥१६॥मुनींद्रलक्ष्मीसुरभक्तसात्वतैःसुपूजितं चंदनगंधधूपकैः ॥लाजाक्षतैश्चांकुरपूगचर्चितंपादारविंदं सततं भजामहे ॥१७॥गर्ग उवाच -इत्युक्त्वा ते च कंसाद्या वैकुण्ठं प्रययुर्नृप ॥सर्वेषां पश्यतां राजा विस्मितोऽभूत्सभार्यया ॥१८॥इति श्रीगर्गसंहितायां हयमेधखण्डेकंसादिदर्शनं नामाष्टपंचाशत्तमोऽध्यायः ॥५८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP