संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३१ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता सिंह-कुशाश्ववधम् Translation - भाषांतर गर्ग उवाच -स्वस्याः पराजयं दृष्ट्वा सिंहो दैत्यो रुषान्वितः ॥निजघान वृकं बाणै रथस्थं खरवाहनः ॥१॥दृष्ट्वा समागतान्बाणन्वृको वै कृष्णनन्दनः ॥चिच्छेद तान्स्वबाणैश्च लीलया प्रधने नृप ॥२॥पुनश्चिक्षेप बाणान्वै तांश्च चिच्छेद कृष्णजः ॥ततः क्रुद्धो रणे राजन्सिंहनामासुरेश्वरः ॥३॥शरासने समाधत्त वसुसंख्याञ्छिलीमुखान् ॥चतुर्भिस्तुरगान्वीरो वृकस्य ह्यनयत्क्षयम् ॥४॥एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥एकेन सारथेः कायाच्छिरो भूमावपातयत् ॥५॥एकेन सगुणं चापमच्छिनत्प्रधने रुषा ॥एकेन हृदि विव्याध वृकस्य वेगवान्नृप ॥६॥तस्य कर्माद्भुतं दृष्ट्वा वीरा विस्मयमागताः ॥वृकस्तदैव सहसा दैत्यं शक्त्या जघान ह ॥७॥सा शक्तिस्तत्तनुं भित्त्वा खरं भित्त्वा विनिर्गता ॥विवेश भूतले राजन्विवरं पन्नगो यथा ॥८॥खरो मृत्युं गतस्तत्र दैत्यः शीघ्रं पपात ह ॥जगर्ज पुनरुत्थाय सिंहः सिंह इव स्फुटम् ॥९॥गृहीत्वा विशिखं शूलं चिक्षेप स वृकोपरि ॥तमापतंतं जग्राह वृको वामकरेण वै ॥१०॥तेनैव शत्रुं निजघान राज-न्कृष्णस्य पुत्रो बहुरोषयुक्तः ॥निर्भिन्नदेहो निपपात भूमौहाहा प्रकुर्वन्स जगाम मृत्युम् ॥११॥हाहाकारस्तदैवासीद्दानवानां रणांगणे ॥पुष्पवर्षं सुराश्चक्रुः जयारावं यदूत्तमाः ॥१२॥तदा कुशांबः संक्रुद्धो सांबादीन् यादवान्मृधे ॥रथस्थः शीघ्रमागत्य सर्वान्विव्याध सायकैः ॥१३॥तस्य बाणैश्च बहवः पेतुश्छिन्ना महागजाः ॥तिर्यग्भूता रथा युद्धे तुरगाश्छिन्नकंधराः ॥१४॥तथा पदातयस्तत्र शिरोहीना विबाहवः ॥इत्थं स मारयन्राजन्ननेकान्विचचार ह ॥१५॥एवं पराक्रमं दृष्ट्वा सांबो जांबवतीसुतः ॥कुशांबं चाह्वयामास युद्धार्थे युद्धकोविदः ॥१६॥सांब उवाच -आगच्छ वीर सहसा मया सह रणं कुरु ॥किमन्यैस्त्रासितैर्दीनैर्निहतैः कोटिभिर्नरैः ॥१७॥इत्युक्तवन्तमालोक्य कुशांबः प्रहसन्बली ॥जघान हृदये तस्य वसुसंख्याञ्छिलीमुखान् ॥१८॥तदमृष्यन्हरेः पुत्रः स्वकोदंडे दधञ्छरान् ॥तताड सप्तभिः शत्रुं दानवं वक्षसोऽन्तरे ॥१९॥उभौ समरसंरब्धावुभावपि जयैषिणौ ॥रेजाते तौ हि संग्रामे यथा षण्मुखतारकौ ॥२०॥सांबः कुशांबं प्रधने कुशांबः सांबमेव च ॥अन्योन्यं सर्पसदृशैर्बाणैरपि ववर्षतुः ॥२१॥बाणान्धनुषि संधाय शतसंख्यान्स्फुरत्प्रभान् ॥अकरोद्विरथं तैश्च सांबं छिन्नशरासनम् ॥२२॥स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥आरुरोह रथं चान्यं कुपितश्चापसंयुतः ॥२३॥सांब उवाच -कुत्र यास्यसि त्वं दैत्य कृत्वा दीर्घं पराक्रमम् ॥क्षणमात्रं रणे स्थित्वा पश्य मे विक्रमं परम् ॥२४॥इत्युक्त्वा सायकं चोग्रं स्वकोदंडे निधाय च ॥मंत्रयित्वा च मंत्रेण तद्रथे निचखान ह ॥२५॥अलातचक्रवद्भूमौ तेन बाणेन तद्रथः ॥बभ्राम योजने शीघ्रं ससूतः सतुरंगमः ॥२६॥भ्रमंतं सरथं दैत्यं दृष्ट्वा प्राह हसन्मुखः ॥सांबो जांबवतीपुत्रो बाणं कृत्वा शरासने ॥२७॥सांब उवाच -त्वादृशाश्च महावीराः स्वर्गयोग्या भवंति हि ॥न राजंते महीमध्ये शक्रतुल्यपराक्रमाः ॥२८॥तस्माच्च मम बाणेन द्वितीयेन दिवं व्रज ॥सरथस्त्वं सदेहश्च मत्कृपातोऽसुरेश्वर ॥२९॥गगनप्रापकं चास्त्रमित्युक्त्वा विमुमोच सः ॥शरेण तेन सरथो विभ्रमन्भूतलान्नृप ॥३०॥लोकान्बहूनतिक्रम्य जगाम रविमंडलम् ॥सहयः सूतसहितस्तत्र सूर्यस्य ज्वालया ॥३१॥दग्धोऽभूत्तद्रथः सद्यो दैत्यो दग्धकलेवरः ॥पपात भूतले पुर्यां बल्वलस्य च सन्निधौ ॥३२॥तस्मिन्निपतिते पापे गते मृत्युं च दानवे ॥हाहाकारं ततश्चक्रुर्दैत्याः सर्वे भयान्विताः ॥३३॥यादवानां ततः सैन्ये नेदुर्दुंदुभयो मुहुः ॥पुष्पवर्षं मुदा चक्रुः सांबस्योपरि निर्जराः ॥३४॥इति श्रीगर्गसंहितायां हयमेधखण्डेसिंहकुशांबोवधो नामैकत्रिंशोऽध्यायः ॥३१॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP