संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः ३६

अश्वमेधखण्डः - अध्यायः ३६

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


गर्ग उवाच -
कुनन्दनोऽपि संमूर्च्छां त्यक्त्वागाद्‌रणमण्डले ॥
रथस्थः क्रोधसंयुक्तः प्रवर्षन्धनुषा शरान् ॥१॥
दृष्ट्वा तमागतं वीरोऽनिरुद्धः परवीरहा ॥
पप्रच्छ सेवकांस्तस्य वार्तां रोषेण दीपितः ॥२॥
सेवकास्ते ततः प्रोचुरेष बल्वलनन्दनः ॥
त्वया सार्द्धं महाराज युद्धं कर्तुं समागतः ॥३॥
श्रुत्वानिरुद्धः प्रोवाच हनिष्येऽहं कुनन्दनम् ॥
तदैव तमुवाचाथ कृष्णपुत्रः सुनन्दनः ॥४॥
सुनन्दन उवाच -
राजन्कोऽयं दैत्यपुत्रः क्वेदं परिमितं बलम् ॥
जेष्येऽहं त्वत्प्रतापेन तस्माद्‍गच्छाम्यहं प्रभो ॥५॥
राजञ्छृणु प्रतिज्ञां मे तवानंदप्रदायिनीम् ॥
न चेत्कुनन्दनं जेष्ये बहुसंग्रामकोविदम् ॥६॥
कृष्णस्य चरणांभोजमध्वास्वादवियोगिनम् ॥
यत्पापञ्च भवेत्तन्मे न जये यदि दानवं ॥७॥
यो गुरुं भवहर्तारं पितरं च न सेवते ॥
यदघं तु भवेत्तस्य तन्मे भूयाञ्जयेन वै ॥८॥
इति प्रतिज्ञामाकर्ण्यानिरुद्धस्तस्य भूपते ॥
जहर्ष चित्ते तं वीरं निर्द्दिदेश रणं प्रति ॥९॥
इत्याज्ञप्तोऽनिरुद्धेन चैकाकी कृष्णनन्दनः ॥
जगाम दंशितस्तत्र यत्रास्ते बल्वलात्मजः ॥१०॥
कुनन्दनस्तमाज्ञाय त्वागतं प्रधने रुषा ॥
प्रत्युज्जगाम वीराग्र्यो रथी शूरशिरोमणिः ॥११॥
अन्योन्यं तौ सम्मिलितौ रथस्थौ चापधारिणौ ॥
रेजाते राजशार्दूल यथा दमनपुष्कलौ ॥१२॥
उभौ सायकभिन्नंगावुभौ रुधिरविप्लुतौ ॥
मुञ्चंतौ शरकोटीश्च संधंतौ तरसा शरान् ॥ १३॥
आदानेनैव सन्धानं मोचनं च न भूपते ॥
दृश्यते तौ महाशूरौ कुण्डलीकृतकार्मुकौ ॥१४॥
तद्‌रथं राजपुत्रस्तु भ्रामकास्त्रेण शोभिना ॥
भूतले भ्रामयामास कुंभकारस्य चक्रवत् ॥१५॥
भ्रांत्वा मुहूर्तमात्रं तु तद्‌रथो वाजिसंयुतः ॥
स्थितिं लेभे ततः कार्ष्णिर्जघान तद्‌रथे शरम् ॥१६॥
सयानस्तेन बाणेन खे बभ्राम मतंगवत् ॥
पपात कौ विशीर्णोऽभूद्यथा वै काचभाजनम् ॥१७॥
उत्थितः सोऽपि विरथो हताश्वो हतसारथिः ॥
अन्यं रथं समारुह्य यावदायाति संमुखम् ॥१८॥
बभंज तावद्बाणैश्च तद्‌रथं कृष्णनन्दनः ॥
एवं सप्त रथा भग्ना दैत्यपुत्रस्य वै रणे ॥१९॥
तदा कुनन्दनः संख्ये स्थित्वा याने विचित्रिते ॥
आययौ नृप वेगेन कृष्णपुत्रं नियोधितुम् ॥२०॥
आगत्य दशभिर्बाणैस्ताडयामास तं मृधे ॥
शरैस्तेः सोऽपि निहतः परं कश्मलतां गतः ॥
ततः स धनुरुद्यम्य गृहीत्वा दश सायकान् ॥
मुमोच तस्य हृदये क्रुद्धः कृष्णात्मजो बली ॥२२॥
ते शरा रुधिरं पीत्वा निपेतुर्वै महीतले ॥
यथा हि पितरो राजन्नरके कूटसाक्षिणः ॥ २३॥
कुनंदनः सुनन्दनं सुनन्दनः कुनन्दनम् ॥
महद्‌रणे महच्छरैर्निजघ्नतुः परस्परम् ॥२४॥
एवं हि तौ द्वौ शरभिन्नगात्रौ
रक्ताप्लुतौ चापधरौ रुषाढ्यौ ॥
 प्रचक्रतुर्युद्धवरं शरैश्च
कुशांबसांबाविव संयुगे वै ॥२५॥
ततः कृष्णात्मजो वीरः कोदंडे स्वर्णनिर्मिते ॥
मृगांकार्द्धमुखं बाणं धृत्वा शीघ्रं तमब्रवीत् ॥२६॥
सुनन्दन उवाच -
शृणु मद्वचनं वीर बाणेनानेन त्वच्छिरः ॥
सद्यश्छिन्नं करिष्येऽहं शिरो रक्ष बली यदि ॥२७॥
यदि मद्वचनं सत्यं प्रधने त्वं न मन्यसे ॥
तदा शृणु प्रतिज्ञां मे तव मृत्युविषूचिकाम् ॥२८॥
सतीं च गुरुपत्‍नीं च यो दूषयति कामतः ॥
स याति यातनां यां वै यमराजस्य सन्निधौ ॥२९॥
सा यातना च मे भूयात्सत्यं मम प्रतिश्रुतम् ॥
यः समर्थश्च स्वगुरुं पितरं च न पालयेत् ॥३०॥
तस्य पापं ममैवास्तु न हनिष्ये च त्वां रणे ॥
इति श्रुत्वा च तद्वाक्यं दैत्य आह रुषा ज्वलन् ॥३१॥
राजपुत्र उवाच -
बिभेमि नाहं रणात्संग्रामे शत्रुसम्मुखे ॥
प्राणिनां चैव सर्वेषां मृत्युर्भवति सांप्रतम् ॥३२॥
यदि मुंचसि संग्रामे मद्‌वधार्थे महाशरम् ॥
तदाहं स्वशरेणापि शीघ्रं छेद्मि न संशयः ॥३३॥
एकादश्यां च ये मानादन्नं भुंजंति भूतले ॥
मातरं भ्रातृपत्‍नीं च भगिनीं च सुतां तथा ॥
पापं तेषां ममैवास्तु न छेद्मि यदि त्वच्छरम् ॥३४॥
इति तस्य वच: स्पष्टं श्रुत्वा शंकितमानसः ॥
प्रत्युवाच पुनर्वाक्यं श्रीकृष्णं सोऽपि संस्मरन् ॥३५॥
सुनन्दन उवाच -
मया कृष्णांघ्रियुगलं सेवितं मनसा यदि ॥
कपटेन विना तर्हि सत्यं भूयाद्वचो मम ॥३६॥
स्वपत्‍नीं च विना वीर नान्यां पश्यामि कामतः ॥
तेन सत्येन संग्रामे वाक्यं भूयादृतं मम ॥३७॥
इत्युक्त्वा सायकं तीक्ष्णं विमुमोच सुनन्दनः ॥
मंत्रयित्वा च मंत्रेण महाकालानलोपमम् ॥३८॥
प्रमुक्तं वीक्ष्य विशिखं स्वबाणेन नृपात्मजः ॥
सद्यश्चिच्छेद हि यथा सर्पं पक्षेण पक्षिराट् ॥३९॥
छिन्ने तस्मिञ्छरे राजन्हाहाकारस्तदाभवत् ॥
चचाल पृथिवी लोकैर्देवास्ते विस्मयं गताः ॥४०॥
परार्द्धः पतितो बाणः पूर्वार्द्धः फलसंयुतः ॥
शिरश्चिच्छेद दैत्यस्य तरोः स्कंधं यथा गजः ॥४१॥
किरीटकुण्डलैर्युक्तं पतितं तस्य मस्तकम् ॥
निरीक्ष्य हाहाशब्दं वै चक्रुर्दैत्याश्च दुःखिताः ॥४२॥
कुनन्दनकबंधस्तु शीघ्रमुत्थाय संयुगे ॥
खड्गेन मुष्टिभिः पादैर्बहूञ्छत्रूञ्जघान ह ॥४३॥
ततश्च यदुसेनायां नेदुर्दुंदुभयो मुहुः ॥
सुनंदनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४४॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
दैत्यपुत्रवधवर्णनं नाम षट्‌त्रिंशोऽध्यायः ॥३६॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP