संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३५ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दानवैः सह युद्धे यादवानां जयम् Translation - भाषांतर गर्ग उवाच -अथ वै तत्र संग्रामेऽनुशाल्वो दुर्मुखेन च ॥युयुधे चेन्द्रनीलस्तु दुर्नेत्रेण दुरात्मना ॥१॥हेमांगदो दुर्मदेन दुःस्वभावेन सारणः ॥एवं परस्परं युद्धं बभूव रणमण्डले ॥२॥सारणो गदया दैत्यं मारयामास वेगतः ॥हेमांगदस्त्रिभिर्बाणैस्तताड दुर्मदं मृधे ॥३॥स स्वबाणैर्मृधे तं तु सोऽपि शक्त्या जघान तम् ॥इन्द्रनीलश्च दुर्नेत्रं जघान लीलया शैरैः ॥४॥दुर्मुखं चानुशाल्वो वै चकार विरथं शरैः ॥स चान्यं रथामारुह्य चक्रे तं विरथं शरैः ॥५॥परिघेणानुशाल्वस्तु जघान दुर्मुखं मृधे ॥दुर्नेत्रे दुःस्वभावे च दुर्मुखे दुर्मदे हते ॥६॥अवशेषा दुद्रुवुर्वै दैत्याः प्राणपरीप्सया ॥ततः पपात चाकाशाद्राजपुत्रश्च विभ्रमन् ॥७॥मूर्च्छितोऽभूद्रणे राजन्नुद्वमन् रुधिरं मुखात् ॥रथश्चांगारवत्तस्य भग्नोऽभूत्तुरगा हताः ॥८॥ततश्च बल्वलः क्रुद्धः पुत्रं दृष्ट्वा च मूर्च्छितम् ॥मुमोच धनुषा बाणाननिरुद्धाय वेगतः ॥९॥तानागतान्दश शरान्दृष्ट्वा रुक्मवतीसुतः ॥स्वबाणैस्तीक्ष्णधारैश्च चिच्छेद स्वर्णभूषितैः ॥ १०॥ततो दैत्यो रुषाविष्टश्चापे धृत्वा पुनः शरम् ॥उवाच माधवं युद्धे प्रद्युम्नं शकुनिर्यथा ॥११॥बल्वल उवाच -अनेन बाणेन यदुप्रवीरधनुर्धरं त्वां रणमानिनं च ॥मृधे हनिष्ये न वदाम्यसत्यंरक्षस्व प्राणान्यदि जीवितेच्छा ॥१२॥सोऽपि श्रुत्वा स्वकोदंडे शरमेकं निधाय च ॥प्रत्याह प्रहसन्वाक्यं प्रद्युम्नः शकुनिं यथा ॥१३॥अनिरुद्ध उवाच -कः केन हन्यते जंतुस्तथा कः केन रक्ष्यते ॥हनिष्यति सदा कालस्तथा रक्षति दुःखतः ॥१४॥अहं करोमि कर्ताहं हर्ताहं पालकोऽप्यहम् ॥यो वदेच्चेदृशं वाक्यं स विनश्यति कालतः ॥१५॥नाहं त्वां तु विजेष्यामि न विजेष्यसि त्वं तु माम् ॥त्वां मां जेष्यति विश्वात्मा कालोरूपो जगत्पतिः ॥१६॥न जाने कस्य कुरुते जयं वा च पराजयम् ॥कालस्तं मनसा वंदे विजयार्थे च दानव ॥१७॥तस्मादेव हि मनसा कालं हि बलिनां वरम् ॥मद्वाक्याच्च महाऽज्ञानं विहाय त्वं रणं कुरु ॥१८॥इति तस्य वचः श्रुत्वा बल्वलो विस्मयान्वितः ॥तमाह तोषितः प्रीतो यथा त्वाष्ट्रो मरुत्पतिम् ॥१९॥बल्वल उवाच -कर्म प्रधानं भूमध्ये कर्मैव गुरुरीश्वरः ॥उच्चावचत्वं भवति कर्मणा वै यदूत्तम ॥२०॥सहस्रेषु गवां वत्सः यथा विंदति मातरम् ॥तथा शुभाशुभं येन कृतं तिष्ठत्सु पश्यति ॥२१॥ततो जेष्यामि संग्रामे भवंतं दृढकर्मणा ॥मया कृतश्च शपथः प्रतीकारं कुरु त्वरम् ॥२२॥अनिरुद्ध उवाच -प्रधानं मन्यसे कर्म विना कालेन तत्फलम् ॥न विद्यते यथा पाके कृते स्याद्विघ्नता क्वचित् ॥२३॥पाकप्रकारे पाकश्च विना कर्त्रा न जायते ॥तस्माद्वदंति कर्तारं कर्मकालात्परं वरम् ॥२४॥स कर्ता कृष्णचंद्रस्तु गोलोकेशः परात्परः ॥येन वै निर्मिताः सर्वे ब्रह्मविष्णुशिवादयः ॥२५॥बल्वल उवाच -श्रीकृष्णपौत्र धन्यस्त्वमृषीन् वाक्यैर्विडंबयन् ॥त्रिभिर्गुणैः पृथग्भूतः स्वभावो दुस्त्यजो नृणाम् ॥२६॥सावधानतया चाद्य पश्य प्राणहरं शरम् ॥संप्राप्तं यादवश्रेष्ठ कृत्वा युद्धे मनः स्वकम् ॥२७॥इत्युक्त्वा व्यसृजन्मायां स्वबाणेन मयस्य च ॥तदाभवत्तमस्तीव्रं तत्र कोऽपि न लक्ष्यते ॥२८॥न च स्वीयो न पारक्यो विदामास जनान्बहून् ॥शिलाः पर्वततुंगाभाः पतंति सुभटोपरि ॥२९॥वार्भिर्हताश्च सर्वेऽपि व्याकुलाश्च समंततः ॥विद्युतो विलसंत्यत्र गर्जन्ति वारिदा भृशम् ॥३०॥वर्षंति रुधिरं चोष्णं मुंचंति सशकृञ्जलम् ॥गगनात्पतमानानि कबंधानि शिरांसि च ॥३१॥तदा व्याकुलिताः सर्वे परस्परभयातुराः ॥पलायनपरा जाताः संग्रामे च यदूत्तमाः ॥३२॥तदानिरुद्धः प्रधने स्मृत्वा कृष्णपदद्वयम् ॥मायां तां स विधूयाथ मोहनास्त्रेण लीलया ॥३३॥तदा दिशः प्रसेदुस्ताः सूर्यस्त्वपरिवेषवान् ॥मेघा यथागतं याताश्चपलाः शांतिमागताः ॥३४॥तदा दैत्यश्च पुरतो दृश्यते दानवैर्युतः ॥नानायुधधरो राजन्मायावी चण्डविक्रमः ॥३५॥ब्रह्मास्त्रं संदधे क्रुद्धो यादवानां वधाय च ॥ब्रह्मास्त्रेण तु ब्रह्मास्त्रं जहार माधवः पुनः ॥३६॥ततश्च बल्वलः क्रुद्धो गांधर्वीं मोहिनीं पराम् ॥विजयार्थे च संग्रामे मायां सोऽपि चकार ह ॥३७॥गंधर्वनगरं यत्र दृश्यते नृपसत्तम ॥न दृश्यते च संग्रामः स्वर्णसौधानि कोटिशः ॥३८॥बभूवुस्तत्र गंधर्व्यो नृत्यंत्यो गानतत्पराः ॥वीणातालमृदंगैश्च कलकंठैश्च कंदुकैः ॥३९॥हावभावकटाक्षैश्च कटिवेणीनिदर्शनैः ॥तोषयन्त्यो जनान्सर्वान्सुन्दर्यः कञ्जलोचना: ॥४०॥तासां दृष्ट्वा च सौंदर्यं यादवाः स्मरविह्वलाः ॥ऊचुः परस्परं सर्वे धृत्वा शस्त्राणि भूतले ॥४१॥वयं कुत्रागताः सर्वे स्वर्लोके किं तु दैवतः ॥यत्र नृत्यंति सुन्दर्यः कलकण्ठ्यो मनोहराः ॥४२॥आसां लावण्यजलधौ वयं मग्नाः स्मरातुराः ॥कथं भविष्यति जयो रणं चात्र न दृश्यते ॥४३॥इति ब्रुवत्सु सर्वेषु बल्वलः क्रोधपूरितः ॥शीघ्रं निस्त्रिंशमादय हंतुं सर्वान्समाययौ ॥४४॥आगत्य खड्गेन यदुप्रवीरा-न्विमोहितान्सोऽपि सहस्रशश्च ॥जघान युद्धे यदि ते निपेतु-र्दृष्ट्वानिरुद्धस्तु रुषा तमूचे ॥४५॥किं करिष्यसि संग्रामेऽधर्मं सद्भिर्विगर्हितम् ॥मोहितानां मारणे च न श्लाघा ते भविष्यति ॥४६॥यदि शक्तिः शरीरेऽस्ति मया सार्धं रणं कुरु ॥इति तद्वाक्यमाकर्ण्य बल्वलो बलदर्पितः ॥आजगाम पदातिर्वै खड्गचर्मधरो नदन् ॥४७॥तमापतंतं स निरीक्ष्य रोषाद्-रथादवप्लुत्य मनोजपुत्रः ॥कृतांतदण्डेन जघान दैत्यंयथा महेन्द्रो भिदुरेण शैलम् ॥४८॥निर्भिन्नहृदयो दैत्यः पपात चालयन्महीम् ॥चतुर्वासरपर्यंन्तं मूर्च्छितोऽभूद्रणांगणे ॥४९॥तदा निपतिते दैत्ये माया शांतिं गता स्वतः ॥युद्धं प्रदृश्यते तत्र यादवा विस्मयं गताः ॥५०॥इति श्रीगर्गसंहितायां हयमेधखण्डेऽनिरुद्धजयो नाम पंचत्रिंशोऽध्यायः ॥३५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP