संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १२ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्धस्य विजयाभिषेकम् Translation - भाषांतर गर्ग उवाच -अथ राजा कुशस्थल्यां पूजयित्वा तुरंगमम् ॥मुमोच ब्रह्मघोषेण विधिना बद्धचामरम् ॥१॥सुधाकुण्डलिकाः सोऽपि भुक्त्वा तुरगराट् ततः ॥निर्ययौ स्वर्णमालाभिः शोभितः कुंकुमेन च ॥२॥रक्षणार्थं हयस्यार्थे चादरेण नृपेश्वरः ॥अनिरुद्धं वृकहणमूचे रक्षार्थमुद्यतम् ॥३॥उग्रसेन उवाच -श्रीकृष्णपौत्र प्राद्युम्ने त्वया यत्कथितं वचः ॥पालनार्थे तुरंगस्य स्वेच्छया तत्कुरु त्वरम् ॥४॥मद्राजसूये पूर्वं वै प्रद्युम्नेन जिता मही ॥त्वं तु शूरोऽसि बलवान्धन्वी तस्यात्मजो महान् ॥५॥वृकस्तु शकुनेर्भ्राता महादैत्यो हतस्त्वया ॥राजानश्च जिताः सर्वे भीष्मो युद्धे हि तोषितः ॥६॥अहो मृगांकलोकेशौ यस्मिन्संलीनतां गतौ ॥तस्मात्वामृषयः सर्वे परिपूर्णं वदंति हि ॥७॥तस्मात्पालय त्वं वीर सेनाया च परीवृतः ॥राजन्येभ्यश्च सर्वेभ्यो हयमेधतुरंगमम् ॥८॥अर्भकान्विरथान्भीतान्-प्रपन्नान्दीनमानसान् ॥सुप्तान्प्रमत्तानुन्मत्तान्-रणे तान्मा निपातय ॥९॥श्रीकृष्णस्य प्रतापेन निर्विघ्नं तेऽस्तु कार्ष्णिज ॥साश्वस्त्वं पुनरागच्छ कुशली सेनयान्वितः ॥१०॥गर्ग उवाच -ततः श्रुत्वानिरुद्धस्तु नृपस्य वचनं शुभम् ॥तथेत्युक्त्वा हयस्यापि पालनार्थं मनो दधे ॥११॥अथानिरुद्धं ते विप्राः कृष्णचन्द्राज्ञया त्वरम् ॥तं मंत्रैः स्नापयित्वा च पूजां चक्रुर्मुदान्विताः ॥१२॥अनिरुद्धस्य तिलकं कृत्वा राजा विधानतः ॥बलिं दत्वा च युद्धाय करवालं ददौ ततः ॥१३॥शूरो ददौ रत्नमालां तस्मै शौरिश्च कुंडले ॥बलदेवश्च कवचं स्वचक्रं हरिरेव च ॥१४॥प्रद्युम्नश्चानिरुद्धाय कृष्णदत्तं धनुर्ददौ ॥तथा स्वतूणौ राजेंद्र तस्मै चाक्षयसायकौ ॥१५॥स्वत्रिशूलात्समुत्पाट्य त्रिशूलं प्रमथाधिपः ॥उद्धवश्च किरीटं वै पीतवस्त्रं च देवकः ॥१६॥प्रचेता नागपाशं च शक्तिं शक्तिधरः किल ॥श्वसनो व्यजने दिव्ये स्वदंडं यमराट् पुनः ॥१७॥हीरहारं राजराजो परिघं तु धनंजय: ॥भद्रकाली गदां गुर्वीं ददौ कुन्तं दिवाकरः ॥१८॥भूः पादुके योगमय्यौ पद्मं दिव्यं गणाधिपः ॥शंखं च दक्षिणावर्तमक्रूरो विजयप्रदम् ॥१९॥सहस्रवाजिसंयुक्तं विश्वकर्मविनिर्मितम् ॥सहस्रचक्रं स्वर्णाढ्यं ब्रह्मांडांतर्बहिर्गतिम् ॥२०॥छत्रेण शतकुंभैश्च पताकाभिः शतैरपि ॥शोभितं मेघनिर्घोषं घंटामंजीरनादितम् ॥२१॥मनोवेगं महादिव्यं जैत्रं रत्नमयं रथम् ॥अनिरुद्धाय प्रददौ द्वारकायां पुरंदरः ॥२२॥कंबुदुन्दुभयो नेदुः कांस्यवीणादयस्तदा ॥मृदंगवेणवो रागैर्जयध्वनिसमाकुलैः ॥२३॥ब्रह्मघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥ अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२४॥इति श्रीगर्गसंहितायां हयमेधखण्डेअनिरुद्धविजयाभिषेको नाम द्वादशोऽध्यायः ॥१२॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP