संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः १२

अश्वमेधखण्डः - अध्यायः १२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


गर्ग उवाच -
अथ राजा कुशस्थल्यां पूजयित्वा तुरंगमम् ॥
मुमोच ब्रह्मघोषेण विधिना बद्धचामरम् ॥१॥
सुधाकुण्डलिकाः सोऽपि भुक्त्वा तुरगराट् ततः ॥
निर्ययौ स्वर्णमालाभिः शोभितः कुंकुमेन च ॥२॥
रक्षणार्थं हयस्यार्थे चादरेण नृपेश्वरः ॥
अनिरुद्धं वृकहणमूचे रक्षार्थमुद्यतम् ॥३॥
उग्रसेन उवाच -
श्रीकृष्णपौत्र प्राद्युम्ने त्वया यत्कथितं वचः ॥
पालनार्थे तुरंगस्य स्वेच्छया तत्कुरु त्वरम् ॥४॥
मद्‌राजसूये पूर्वं वै प्रद्युम्नेन जिता मही ॥
त्वं तु शूरोऽसि बलवान्धन्वी तस्यात्मजो महान् ॥५॥
वृकस्तु शकुनेर्भ्राता महादैत्यो हतस्त्वया ॥
राजानश्च जिताः सर्वे भीष्मो युद्धे हि तोषितः ॥६॥
अहो मृगांकलोकेशौ यस्मिन्संलीनतां गतौ ॥
तस्मात्वामृषयः सर्वे परिपूर्णं वदंति हि ॥७॥
तस्मात्पालय त्वं वीर सेनाया च परीवृतः ॥
राजन्येभ्यश्च सर्वेभ्यो हयमेधतुरंगमम् ॥८॥
अर्भकान्विरथान्भीतान्-प्रपन्नान्दीनमानसान् ॥
सुप्तान्प्रमत्तानुन्मत्तान्-रणे तान्मा निपातय ॥९॥
श्रीकृष्णस्य प्रतापेन निर्विघ्नं तेऽस्तु कार्ष्णिज ॥
साश्वस्त्वं पुनरागच्छ कुशली सेनयान्वितः ॥१०॥
गर्ग उवाच -
ततः श्रुत्वानिरुद्धस्तु नृपस्य वचनं शुभम् ॥
तथेत्युक्त्वा हयस्यापि पालनार्थं मनो दधे ॥११॥
अथानिरुद्धं ते विप्राः कृष्णचन्द्राज्ञया त्वरम् ॥
तं मंत्रैः स्नापयित्वा च पूजां चक्रुर्मुदान्विताः ॥१२॥
अनिरुद्धस्य तिलकं कृत्वा राजा विधानतः ॥
बलिं दत्वा च युद्धाय करवालं ददौ ततः ॥१३॥
शूरो ददौ रत्‍नमालां तस्मै शौरिश्च कुंडले ॥
बलदेवश्च कवचं स्वचक्रं हरिरेव च ॥१४॥
प्रद्युम्नश्चानिरुद्धाय कृष्णदत्तं धनुर्ददौ ॥
तथा स्वतूणौ राजेंद्र तस्मै चाक्षयसायकौ ॥१५॥
स्वत्रिशूलात्समुत्पाट्य त्रिशूलं प्रमथाधिपः ॥
उद्धवश्च किरीटं वै पीतवस्त्रं च देवकः ॥१६॥
प्रचेता नागपाशं च शक्तिं शक्तिधरः किल ॥
श्वसनो व्यजने दिव्ये स्वदंडं यमराट् पुनः ॥१७॥
हीरहारं राजराजो परिघं तु धनंजय: ॥
भद्रकाली गदां गुर्वीं ददौ कुन्तं दिवाकरः ॥१८॥
भूः पादुके योगमय्यौ पद्मं दिव्यं गणाधिपः ॥
शंखं च दक्षिणावर्तमक्रूरो विजयप्रदम् ॥१९॥
सहस्रवाजिसंयुक्तं विश्वकर्मविनिर्मितम् ॥
सहस्रचक्रं स्वर्णाढ्यं ब्रह्मांडांतर्बहिर्गतिम् ॥२०॥
छत्रेण शतकुंभैश्च पताकाभिः शतैरपि ॥
शोभितं मेघनिर्घोषं घंटामंजीरनादितम् ॥२१॥
मनोवेगं महादिव्यं जैत्रं रत्‍नमयं रथम् ॥
अनिरुद्धाय प्रददौ द्वारकायां पुरंदरः ॥२२॥
कंबुदुन्दुभयो नेदुः कांस्यवीणादयस्तदा ॥
मृदंगवेणवो रागैर्जयध्वनिसमाकुलैः ॥२३॥
ब्रह्मघोषैर्लाजपुष्पैर्मुक्तावर्षसमन्वितैः ॥
 अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
अनिरुद्धविजयाभिषेको नाम द्वादशोऽध्यायः ॥१२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP