संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ६१ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ६१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधा कृष्णस्य गोलोकारोहण Translation - भाषांतर श्रीगर्ग उवाच -इति श्रुत्वा व्यासमुखात्कृष्णनाम्नां सहस्रकम् ।संपूज्य तं यादवेन्द्रो भक्त्या कृष्णे मनो दधे ॥१॥ततः स मिथिलायां च बहुलाश्वश्रुतदेवयोः ।दत्त्वा स्वदर्शनं कृष्ण आययौ द्वारकां पुरीम् ॥२॥ततश्च पांडवाः सर्वे द्रौपद्या सह भार्यया ।द्वारकाया विनिर्गत्य विचेरुस्ते वने वने ॥३॥भुक्त्वा च वनवासं तेऽज्ञातवासं तथैव च ।विराटनगरे सर्वे ससैन्यास्तेऽभवन्नृप ॥४॥ततश्च कौरवाः सर्वे श्रीकृष्णेनापि प्रार्थिताः ।न तेषां प्रददू राज्यमर्धार्धं च तदर्धकम् ॥५॥पांडवानां कौरवाणां ज्ञात्वा युद्धं जनार्दनः ।निरायुधोऽभूद्यात्रायां बलोऽहन्सूतबल्वलौ ॥६॥ततः सर्वे कुरुक्षेत्रे धर्मक्षेत्रे प्रविश्य च ।कौरवाः पांडवाश्चैव युद्धं चक्रुः परस्परम् ॥७॥जयः कृष्णस्य कृपया पांडवानां बभूव ह ।भारते च मृताः सर्वे कौरवाः कृतकिल्बिषाः ॥८॥ततश्च नव वर्षाणि धर्मो राज्यं चकार ह ।हयमेधत्रयं चक्रे तेन शुद्धोऽभवन्नृपः ॥९॥ततः कृष्णेच्छया राजन्द्वारकायां किलैकदा ।यादवेभ्यश्च सर्वेभ्यो विप्रशापोऽभवन्महान् ॥१०॥ततः कृष्णस्तु भगवान्प्रपन्नायोद्धवाय च ।अश्वत्थे कथयामास श्रीमद्भागवतं परम् ॥११॥ततो बभूव संग्रामो यादवानां परस्परम् ।निहतास्ते प्रभासे वै शस्त्रैर्नानाविधैरपि ॥१२॥बलः शरीरं मानुष्यं त्यक्त्वा धाम जगाम ह ।देवाँस्तत्रागतान्दृष्ट्वा हरिरंतरधीयत ॥१३॥व्रजे गत्वा हरिर्नंदं यशोदां राधिकां तथा ।गोपान्गोपीर्मिलित्वाऽऽह प्रेम्णा प्रेमी प्रियान्स्वकान् ॥१४॥श्रीकृष्ण उवाच -गच्छ नंद यशोदे त्वं पुत्रबुद्धिं विहाय च ।गोलोकं परमं धाम सार्धं गोकुलवासिभिः ॥१५॥अग्रे कलियुगो घोरश्चागमिष्यति दुःखदः ।यस्मिन्वै पापिनो मर्त्या भविष्यंति न संशयः ॥१६॥स्त्रीपुंसोर्नियमो नास्ति वर्णानां च तथैव च ।तस्माद्गच्छाशु मद्धाम जरामृत्युहरं परम् ॥१७॥इति ब्रुवति श्रीकृष्णे रथं च परमाद्भुतम् ।पञ्चयोजनविस्तीर्णं पञ्चयोजनमूर्ध्वगम् ॥१८॥वज्रनिर्मलसंकाशं मुक्तारत्नविभूषितम् ।मन्दिरैर्नवलक्षैश्च दीपैर्मणिमयैर्युतम् ॥१९॥सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ।सूक्ष्मवस्त्राच्छादितं च सखीकोटिभिरावृतम् ॥२०॥गोलोकादागतं गोपा ददृशुस्ते मुदान्विताः ।एतस्मिन्नंतरे तत्र कृष्णदेहाद्विनिर्गतः ॥२१॥देवश्चतुर्भुजो राजन्कोटिमन्मथसन्निभः ।शंखचक्रधरः श्रीमाँल्लक्ष्म्या सार्धं जगत्पतिः ॥२२॥क्षीरोदं प्रययौ शीघ्रं रथमारुह्य सुंदरम् ।तथा च विष्णुरूपेण श्रीकृष्णो भगवान् हरिः ॥२३॥लक्ष्म्या गरुडमारुह्य वैकुण्ठं प्रययौ नृप ।ततो भूत्वा हरिः कृष्णो नरनारायणावृषी ॥२४॥कल्याणार्थं नराणां च प्रययौ बद्रिकाश्रमम् ।परिपूर्णतमः साक्षाच्छ्रीकृष्णो राधया युतः ॥२५॥गोलोकादागतं यानमारुरोह जगत्पतिः ।सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥२६॥त्यक्त्वा तत्र शरीराणि दिव्यदेहाश्च तेऽभवन् ।स्थापयित्वा रथे दिव्ये नंदादीन्भगवान्हरिः ॥२७॥गोलोकं प्रययौ शीघ्रं गोपालो गोकुलान्वितः ।ब्रह्मांडेभ्यो बहिर्गत्वा ददर्श विरजां नदीम् ॥२८॥शेषोत्संगे महालोकं सुखदं दुःखनाशनम् ।दृष्ट्वा रथात्समुत्तीर्य सार्धं गोकुलवासिभिः ॥२९॥विवेश राधया कृष्णः पश्यन्न्यग्रोधमक्षयम् ।शतशृङ्गं गिरिवरं तथा श्रीरासमण्डलम् ॥३०॥ततो ययौ कियद्दूरं श्रीमद्वृन्दावनं वनम् ।वनैर्द्वादशभिर्युक्तं द्रुमैः कामदुघैर्वृतम् ॥३१॥नद्या यमुनया युक्तं वसंतानिलमंडितम् ।पुष्पकुञ्जनिकुञ्जं च गोपीगोपजनैर्वृतम् ॥३२॥तदा जयजयारावः श्रीगोलोके बभूव ह ।शून्यीभूते पुरा धाम्नि श्रीकृष्णे च समागते ॥३३॥ततश्च यदुपत्न्यश्च चितामारुह्य दुःखतः ।पतिलोकं ययुः सर्वा देवक्याद्याश्च योषितः ॥३४॥बंधूनां नष्टगोत्राणां चकार सांपरायिकम् ।गीताज्ञानेन स्वात्मानं शांतयित्वा स दुःखतः ॥३५॥अर्जुनः स्वपुरं गत्वा तमुवाच युधिष्ठिरम् ।स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया ॥३६॥प्लावयद्द्वारकां सिन्धू रैवतेन समन्विताम् ।विहाय नृपशार्दूल गेहं श्रीरुक्मणीपतेः ॥३७॥अद्यापि श्रूयते घोषो द्वार्वत्यामर्णवे हरेः ।अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥३८॥विष्णुस्वामी रवेरंशः कलेरादौ महार्णवे ।गत्वा नीत्वा हरेरर्चां द्वार्वत्यां स्थापयिष्यति ॥३९॥तं द्वारकेशं पश्यंति मनुजा ये कलौ युगे ।सर्वे कृतार्थतां यांति तत्र गत्वा नृपेश्वरः ॥४०॥यः शृणोति चरित्रं वै गोलोकारोहणं हरेः ।मुक्तिं यदूनां गोपानां सर्वपापैः प्रमुच्यते ॥४१॥इति श्रीमद्गर्गसंहितायामश्वमेधखण्डेराधाकृष्णयोर्गोलोकारोहणं नाम षष्टितमोऽध्यायः ॥६०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP