संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४५ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा Translation - भाषांतर गोप्य ऊचुःअधरबिम्बविडंबितविद्रुमं मधुरवेणुनिनादविनोदितम् ॥कमलकोमलनीलमुखांबुजं तमपि गोपकुमारमुपास्महे ॥१॥श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥तं विसंचलितलोचनांचलं सामिकुड्मलितकोमलाधरम् ॥वंशवल्गितकरांगुलीमुखं वेणुनादरसिकं भजामहे ॥३॥ईषदंकुरितदंतकुंडलं भूषणं भुवनमंगलश्रियम् ॥घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥अस्तुः नित्यमरविंदलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥गोपकै रचितमल्लसंगरं संगरे जितविदग्धयौवनम् ॥चिंतयामि मनसा सदैवतं दैवतं निखिलयोगिनामपि ॥६॥उल्लसन्नवपयोदमेव तं फूल्लतामरसलोचनांचलम् ॥बल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥यद्धनंजयरथस्य मण्डनं खंडनं तदपि सञ्चितैनसाम् ॥जीवनं श्रुतिगिरां सदामलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥गोपिकास्तनविलोललोचनप्रांतलोचनपरंपरावृतम् ॥बालकेलिरसलालसं भ्रमं माधवं तमनिशं विभावये ॥९॥नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलितांगवैभवम् ॥नीलपंकजपलाशलोचनं नीलकुंतलधरं भजामहे ॥१०॥घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिःस्वनम् ॥सारभूतमभिरामसंपदां धाम तामरसलोचनं भजे ॥११॥मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥नारदादिमुनिभिश्च सेवितं नंदगोपतनयं भजामहे ॥१२॥श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तव शुल्कदासिकाः ॥१४॥क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥श्रुतिमपाद्धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥असुहरं नृहरिः तमदंडयत्स च हरिः परमं शरणं च नः ॥१७॥नृप बलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥व्रजपशून्गिरिराजमथोद्धरन्व्रजपगोपजनं च जुगोप यः ॥द्रुपदराजसुतां कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥विषमहाग्निमहास्त्रविपद्गणात्सकलपांडुसुताः परिरक्षिताः ॥यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितांशैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयींबालां बालतमालनीलवपुषं वंदामहे देवताम् ॥२१॥गर्ग उवाच -इति स्त्रीभी रुदंतीभी रेवतीरमणानुजः ॥आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥इति श्रीगर्गसंहितायां हयमेधखण्डेरासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥४५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP