संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १८ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्धविजये विमानागमनम् Translation - भाषांतर गर्ग उवाच -अथ मुक्तोऽनिरुद्धेन क्रतोर्वाजी पयःप्रभः ॥सिंहलद्वीपनिकटे विचचार यदृच्छया ॥१॥तृषार्तस्तुरगस्तत्र दृष्ट्वा वापीं जलान्विताम् ॥वृक्षैश्च बहुभिर्गुप्तां दृष्ट्वा तोयं पपौ स्वयम् ॥२॥वाप्यामश्वं विलोक्याथ भीषणो नाम राक्षसः ॥वाचयित्वा च तत्पत्रं जग्राह तुरगं मुदा ॥३॥तदैव यादवाः सर्वे तं पश्यन्तः समागताः ॥राक्षसेन गृहीतं वै ददृशुः क्रतुवाजिनम् ॥४॥ततस्ते कौणपं प्राहुर्यादवा युद्धशालिनः ॥यादवा ऊचुः -कस्त्वं श्रीयादवेंद्रस्य ह्युग्रसेनस्य भूपतेः ॥५॥सिंहस्य वस्तु क्रोष्टेव हयं नीत्वा क्व यास्यसि ॥तिष्ठ तिष्ठ रणं धूर्त अस्माभिः कुरु धैर्यतः ॥६॥तुरगं मोचयिष्यामो वधिष्यामो रणे च त्वाम् ॥शकुनिर्भ्रातृसहितो नरको बाण एव च ॥७॥कलंकश्चैव राजान एतेऽस्माभिर्विनाशिताः ॥तस्मान्न गणयिष्यामो युद्धे त्वां च तृणोपमम् ॥८॥गच्छ गच्छ हयं दत्त्वा घातयामो न चेत्खलु ॥तेषां भाषितमाकर्ण्य भीषणः सुरभीषणः ॥९॥शूली गदाधरः खड्गी तान्प्रत्याह रुषान्वितः ॥भीषण उवाच -के यूयं प्रतियोद्धारो मम भक्ष्या नराः स्मृताः ॥१०॥संमुखे राक्षसानां ते किं करिष्यंति पौरुषम् ॥यदा विश्वजितं यज्ञं यादवेन कृतं पुरा ॥११॥तदाहं कौणपान्नेतुं लङ्कायां च गतः किल ॥यदाहं राक्षासान्नीत्वा स्वपुर्यां च समागतः ॥१२॥तदाऽशृणोन्नारदाद्वै यज्ञं पूर्णं बभूव ह ॥पुनर्वै हयमेधस्य प्रयासं च वृथा कृतम् ॥१३॥युष्मत्सु मद्गृहीतं च तुरगं मोचयंति के ॥तस्माद्धयाशां त्यक्त्वा तु यूयं गच्छत गच्छत ॥१४॥न चेत्सर्वान्प्रभक्ष्यंति चतुर्लक्षा ममानुगाः ॥अत्र स्थानात्समुद्रे तु पुरी द्वादशयोजने ॥१५॥उपलंका च नाम्ना वै वर्त्तते मम निर्मिता ॥निशाचरगणैर्युक्ता सर्पैर्भोगवती यथा ॥१६॥इत्युक्त्वा स हयं नीत्वा सहसा स्वपुरीं ययौ ॥आकाशमार्गेण नृप शोकं चक्रुश्च यादवाः ॥१७॥अनिरुद्धस्ततः प्राह भोजराजतुरंगमम् ॥निशाचरेण नीतं वै मोचयामो वयं कथम् ॥१८॥इति श्रुत्वा च सांबाद्याः प्रत्याहुर्नयकोविदाः ॥शोकं मा कुरु ते राजन्स्थितेष्वस्मासु किं भयम् ॥१९॥हयाः सपक्षास्त्वत्सैन्ये विमानानि शरास्तथा ॥शूराः संति महावीरा लोकद्वयजिगीषवः ॥२०॥अश्वैर्वयं गमिष्यामः सेतुं कृत्वाथवा शरैः ॥विष्णुदत्तेन वा राजञ्छत्रूणां नगरीं प्रति ॥२१॥सर्वेषां वचनं श्रुत्वानिरुद्धो धन्विनां वरः ॥उद्धवं मंत्रिणां श्रेष्ठं समाहूयेदमब्रवीत् ॥२२॥अनिरुद्ध उवाच -किं करिष्याम्यहं मंत्रिञ्छ्यामकर्णे गते सति ॥त्वच्छासने भगवतः प्रेरितोऽहं वदस्व तत् ॥२३॥मत्पितृभ्रातरः सर्वे उपायं प्रवदंति हि ॥यदि दास्यसि त्वं चाज्ञां तदा सर्वं करोम्यहम् ॥२४॥उद्धवस्तद्वचः श्रुत्वा प्रत्युवाच विलज्जितः ॥अहं कृष्णस्य पुत्राणां पौत्राणां च विशेषतः ॥२५॥सदा दासोऽस्मि नितरामाज्ञावर्ती वदामि किम् ॥यदिच्छा तव चैतेषां कुरु सा च भविष्यति ॥२६॥ततः प्राहानिरद्धस्तु यास्येऽहं दैत्यपत्तनम् ॥अक्षौहिणीदशयुतो विष्णुदत्तेन यादवाः ॥२७॥सारणः कृतवर्मा च युयुधानश्च सात्यकिः ॥अक्रूरसहिता एते सेनां रक्षंतु चात्र हि ॥२८॥इत्युक्त्वा स विमानं त्वारुरोह सह सेनया ॥अष्टादशैर्हरेः पुत्रैरुद्धवेन गदेन च ॥२९॥रेजे ततो भास्करबिंबतुल्यंधनेशयानं स्वबलेन नीतम् ॥श्रीकृष्णपौत्रेण यदुप्रवीरै-र्यथा च रामेण पुरा कपीन्द्रैः ॥३०॥इति श्रीगर्गसंहितायां हयमेधखण्डेविमानारोहणं नामाष्टादशोऽध्यायः ॥१८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP