संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः ४२

अश्वमेधखण्डः - अध्यायः ४२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीगर्ग उवाच -
हेमंते मासि पूर्वस्मिन्‌राकायां राधिकेश्वरः ॥
वंशीं वशकरीं दघ्मौ यथा वृन्दावने पुरा ॥१॥
ध्वनिर्बभूव तस्याश्च सर्वेषामाहरन्मनः ॥
निशम्य गोप्यः संखिन्नाः कामखेदेन तत्रसुः ॥२॥
रुंधन्नंबुभृतश्चमत्कृतिपरं
कुर्वन्मुहुस्त्वंबरं
ध्यानाद्धंतनयन्सनंदनमुखा-
न्विस्मेरयन्वेधसम् ॥
औत्सुक्याद्‌बलिभिर्बलिं चटुलय-
न्भोगेंद्रमाघूर्णयन्-
भिंदन्नंडकटाहभित्तिमभितो
बभ्राम वंशीध्वनिः ॥३॥
अथोदगाच्चंद्रमास्तु चर्षणीनां शुचो मृजन् ॥
यथा प्रियाया राजेंद्र विदेशादागतः प्रियः ॥४॥
तदैव यमुना राजंस्तनुं दिव्यं दधार ह ॥
वृन्दावनं गिरींद्रञ्च व्रजभूमिञ्च मानद ॥५॥
कृष्णा नदी जयति यत्र मणींद्रमुक्ता-
माणिक्यशुभ्रहरिता करतोलिकाभिः ॥
वैदूर्यनीलकहरिद्धरिवज्रपीत-
सोपानमण्डपयुताभिरतिस्फुरन्ती ॥६॥
स्वच्छंदसूत्पतितमत्स्यगणैर्वहंती
सच्छ्यामलेन वपुषाघगणं हरंती ॥
उत्तुंगलोललहरी कमलैर्लसंती
कृष्णा नदी जयति कृष्णगृहे लुठंती ॥७॥
गोवर्धनं भज गिरीं शतचंद्रयुक्तं
मंदारचन्दनलतावृतकल्पवृक्षम् ॥
श्रीरासमण्डलयुतं मणिमंडपाढ्यं
कोटीरमंजुलनिकुंजकुटीरकोटिम् ॥८॥
वृन्दावनं च यमुनातटनीरतीर-
संपृक्तमंदगमनैरतिगंधवातैः ॥
तत्कंपितं च सुरभीकृतसर्वदेशं
श्रीखंडकुंकुममृदागुरुचर्चितं तम् ॥९॥
जुष्टं वसन्तनवपल्लवपुष्परंगै-
र्मंदारचन्दनसुचम्पकनीपनिंबैः ॥
आम्रातकाम्रपनसागुरुनागरंगैः
श्रीतालपिप्पलवटैर्नवनारिकेलैः ॥१०॥
खर्जूरश्रीफललवंगविराजमान-
मंजीरशालकतमालकदंबयुक्तम् ॥
सन्तानकुंदबदरीकदलीसिताढ्यं
श्रीशाल्मलीबकुलकेतकिसच्छिरीषम् ॥११॥
सन्मोदिनीजलजवृन्दमनोहराभं
वृन्दारकं वरवनं तुलसीलताढ्याम् ॥
श्रीमल्लिकामृतलतामधुमाधवीभिः
संराजितं स्मर नृपेंद्र व्रजस्य मध्ये ॥१२॥
वंशीवटं च कलकंठविहंगमैश्च
कृष्णातटे च पुलिनं किल बालुकाढ्याम् ॥
श्रीपाटलैर्मधुककिंशुकसत्प्रियालै-
रौदुंबरैः क्रमुकद्राक्षकपित्थयुक्तम् ॥१३॥
श्रीकोविदारपिचुमंदलतार्जुनैश्च
प्लक्षैरशोकसरलैः सुरदारुभिश्च ॥
जंबूसुवेत्रनलकुब्जकस्वर्णयूथी-
पुन्नागनागकुटजैः कुरबैर्वृतं च ॥१४॥
चक्राह्वसारसशुकैः सितराजहंसैः
कारंडवैश्च जलकुक्कुटकूजितं च ॥१५॥
दात्यूहकोकिलकपोतकनीलकण्ठै-
र्नृत्यन्मयूरकलराववृतं स्मर त्वम् ॥१६॥
श्यामाचकोरकलखंजनसारिकाभिः
पारावतैर्भ्रमरतित्तिरतित्तिरीभिः ॥
श्रीकांचनीमधुलतामधुयूथिकाभिः
संवेष्टितं हरिणमर्कटमर्कटीभिः ॥१७॥
श्रीपद्मरागशिखरं च निकुंजगेहं
श्रीकौस्तुभेंद्रमणिराजिविराजमानम् ॥
कोटींदुमंडलवितानगणैश्च हैमैः
श्रीपट्टसूत्ररचितैर्मणितोरणाढ्यम् ॥१८॥
मुक्तावृतैः कनकपीतपतत्पताकैः
पारावतैः सितपतत्रिभिरावृतञ्च ॥
मंदारकुन्दकरवीरकयूथिकानां
मालाविचित्ररचितं नवचंपकानाम् ॥१९॥
नागेशपद्महरिचंदनपल्लवानां
श्रीमालतीकुरबकांचनयूथिकानाम् ॥
मालाभिरावृतमनंगहरं गृहं त-
त्सद्‌रत्‍नदर्पणवृतं सितचामरैश्च ॥२०॥
सिंहासनैश्च नवपल्लवपुष्पयुक्तैः
शय्यासनैः कनकविद्रुमपादवृन्दैः ॥
श्रीचंदनागुरुजलैर्मकरंदसंघैः
कस्तूरिकामुदितकुंकुमचर्चितं तत् ॥२१॥
एजद्‌वसंततरुपल्लवमेव वातैः
शीतैर्गजेंद्रगमनैः सुरभीकृतांगम् ॥
एतादृशं हरिनिकुंजगृहं स्मर त्वं
सन्नम्रशाखतरुयुक्तमतीव पुष्पैः ॥२२॥
श्रीवेणुगीतं बहुकामवर्द्धनं
निशम्य सर्वा व्रजयोषितो नृप ॥
श्रीकृष्णकांतेन गृहीतमानसा
विसृज्य कर्माणि समाययुर्वने ॥२३॥
रुद्धा याः पतिभी राजन्कृष्णेन हृतमानसाः ॥
स्थूलं शरीरं तास्त्यक्त्वा त्वरं कृष्णांतिकं ययुः ॥२४॥
सिंहासने हेमदुकूलसंयुते
मध्ये स्थितं सुन्दरनन्दनन्दनम् ॥
श्रीसुन्दरी राधिकया समं परं
गले दधानं मधुमालतीस्रजम् ॥२५॥
श्यामं प्रभातार्ककिरीटिनं हरिं
स्फुरत्प्रभं श्रीमुरलीमनोहरम् ॥
पीतांबरं मन्मथराशिमोहनं
व्रजस्त्रियस्तं ददृशुः समागताः ॥२६॥
दृष्ट्वा प्रियाः प्रियतमं मत्स्यकुण्डलिनं हरिम् ॥
गोप्यो मूर्च्छां गताः सद्यो भूप चालक्षितोद्यमाः ॥२७॥
सांत्वयामास ताः कृष्णो मिष्टवाक्यैः सुधासमैः ॥
तदा गोप्यो वनोद्देशे सर्वाश्चैतन्यतां गताः ॥२८॥
कृष्णं गद्‌गदया वाचा स्तुत्वा भीताः स्त्रियो वराः ॥
त्यक्त्वा विरहजं दुःखं गोविंदं ददृशुः प्रियम् ॥२९॥
वृन्दावने भ्राजमाने मालतीवनसंकुले ॥
दिव्यद्रुमलताजाले मधुपध्वनिनादिते ॥३०॥
विचचार हरिः साक्षाद्देवो मदनमोहनः ॥
पद्माभं पद्महस्तेन गृहीत्वा राधिकाकरम् ॥३१॥
प्रहसन्भगवान्साक्षादाययौ यमुनातटम् ॥
कृष्णातीरे निकुंजे वै श्रीकृष्णो निषसाद ह ॥३२॥
तस्मिन्गृहे मधुपतेः शृणु गोपिकानां
श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् ॥
झंकारनूपुरझणत्करकंकणानां
मंजीररत्‍नविचलत्कटिकिंकिणीनाम् ॥३३॥
स्मेरद्युतिस्फुटचमत्कृतगंडदेशैः
श्रीदंतपंक्तिविलसत्तडितालिलेशैः ॥
कोटीरहारहरितांगदभूषितानां
बालार्कमंडलविकुंडलमंडितानाम् ॥३४॥
तासां तु कापि युवती कथिता च मुग्धा
मध्यापि कापि तरुणी रुचिरा प्रगल्भा ॥
काचित्तरुं विनयती मधुरं हसंती
काचित्सखी मदयुता सुवने व्रजंती ॥३५॥
संताड्य तामपि करेण तु काप्यधाव-
त्संगृह्य कापि भुवने कमलैर्जघान ॥
काचिच्छ्लथत्कनकहारमुपाजहार
काचित्प्रमुक्तकबरी तु विहारमत्ता ॥३६॥
श्रीजाह्नवी च यमुना मधु माधवी च
शीला रमा शशिमुखी विरजा सुशीला ॥
चन्द्रानना च ललिता त्वचला विशाखा
मायाऽल्प एव कथिता भवने त्वसंख्याः ॥३७॥
लीलातपत्रमतिमौक्तिकदामजालं
नीत्वा चलंति मणिभूमिषु तत्र काश्चित् ॥
श्रीचामरव्यजनदंडधरा वयस्याः
काश्चिद्‌व्रजंति धृतपीतपतत्पताकाः ॥३८॥
नृत्यंति तत्र हरिवेषधरास्तु काश्चि-
द्वीणाकरा मधुरतालमृदंगहस्ताः ॥
वंशीधराश्च वृषभानुसुताः सुवेषाः
केयूरकुण्डलयुता मणिवेत्रहस्ताः ॥३९॥
सद्धावभावरसतालयुतस्मिताक्तै-
र्झंकारनूपुरयुतैर्विशदैः कटाक्षैः ॥
संगीतनृत्यविदितैर्भ्रुकुटीविभंगै
राधां हरिं च सततं परितोषयंत्यः ॥४०॥
तस्मिन्निकुञ्जभवने यमुनातटेऽपि
वंशीवटे वनधरानिकटे हरिं तम् ॥
श्रीराधया च गिरिराजतटं व्रजंतं
नंदात्मजं च नटवेषधरं स्मर त्वम् ॥४१॥
श्रीपद्मरागनखदीप्तिपदारविन्दं
झंकारनूपुरधरं स्फुरदंगदेशम् ॥
कुर्वंतमेव तु पदारुणभूमिदेशं
श्रीमत्परागसुरुचालमितस्ततस्तु ॥४२॥
लक्ष्मीकराब्जपरिलालितजानुदेशं
रंभोरु पीतवसनं तु कृशोदराभम् ॥
रोमावलिभ्रमरनाभिसरस्त्रिरेखं
कांचीधरं भृगुपदं मणीकौस्तुभाढ्यम् ॥४३॥
श्रीवत्सहाररुचिरं नवमेघनीलं
पीतांबरं करिकरस्फुटबाहुदण्डम् ॥
रत्‍नांगदं च मणीकंकणपद्महस्तं
श्रीराजहंसवरकंधरशोभमानम् ॥४४॥
श्रीकम्बुकण्ठललितं विलसत्कपोलं
मध्यं तु निम्नचिबुकं किल कुन्ददंतम् ॥
बिंबाधरं स्मितलसच्छुकचंचुनासं
पीयूषकल्पवचनं प्रचलत्कटाक्षम् ॥४५॥
श्रीपुण्डरीकदलनेत्रमनंगलीलं
भ्रूमण्डलस्मितगुणावृतकामचापम् ॥
विद्युच्छटोच्छलितरत्‍नकिरीटकोटिं
मार्तंडमंडलविकुण्डमंडिताभम् ॥४६॥
वंशीधरं त्वहिविलोलगुडालकाढ्यं
राधापतिं सजलपद्ममुखं चलंतम् ॥
कंदर्पकोटिघनमानहरं कृशांगं
वंशीवटे नटवरं भज सर्वथा त्वम् ॥४७॥
आरक्तरक्तनखचन्द्रपदाब्जशोभां
मञ्जीरनूपुररणत्कटिकिंकिणीकाम् ॥
श्रीघंटिकाकनककंकणशब्दमुक्तां
राधां दधामि तरुपुञ्जनिकुञ्जमध्ये ॥४८॥
नीलांबरैः कनकरश्मितटस्फुरद्‌भिः
श्रीभानुजातटमरुद्‌गतिचंचलांगैः ॥
सूक्ष्मस्वरूपललितैरतिगौरवर्णां
रासेश्वरीं भज मनोहरमंदहासाम् ॥४९॥
बालार्कमंडलमहांगदरत्‍नहारां
ताटंकतोरणमणींद्रमनोहराभाम् ॥
श्रीकण्ठभालसुमनोनवपंचदाम्नीं
रत्‍नांगुलीयललितां व्रजराजपत्‍नीम् ॥५०॥
चूडामणिद्युतिलसत्स्फुरदर्द्धचंद्रां
ग्रैवेयकालपनपत्रविचित्ररूपाम् ॥
श्रीपट्टसूत्रमणीपट्टचलद्‌द्विदाम्नीं
स्फूर्ज्जत्सहस्रदलपद्मधरां भजस्व ॥५१॥
श्रीबाहुकंकणलसत्कुचरत्‍नदीप्तिं
श्रीनासिकाभरणभूषितगण्डदेशाम् ॥
सद्यौवनालसगतिं कलसर्पवेणीं
मध्येंदुकोटिवदनां स्फुटचंपकाभाम् ॥५२॥
सद्धावभावसहितां नवपद्मनेत्रां
स्फूर्ज्जत्स्मितद्युतिकलां प्रचलत्कटाक्षाम् ॥
कृष्णप्रियां ललितकुन्तलपुंजलाभां
मंदारहारमधुरभ्रमरीरवाढ्याम् ॥५३॥
श्रीखंडकुंकुममृदागुरुवारिसिक्तां
श्रीबिंदुकीरुचिरपत्रविचित्रचित्राम् ॥
संतानपत्ररुचिरामलमंजनाभां
रासेश्वरीं गजगतिं भज पद्मिनीं ताम् ॥५४॥
एतादृशीं रतिवरां तु समेत्य कृष्णो
गच्छन्निकुञ्जवनजालविलोकानाय ॥
धावंति तत्र मणिछत्रधराश्च गोप्यो
नीत्वा तथा चमरचारुपतत्पताकाः ॥५५॥
षड्‌रागमेव वरधैवतमध्यमाद्यै-
र्गायंतमादिपुरुषं भज नन्दपुत्रम् ॥
षट्‌त्रिंशतस्तदनुवर्त्तितरागिणीनां
वंशीवरेण ललितेन वरं व्रजंतम् ॥५६॥
शृङ्गारवीरकरुणाद्‌भुतहास्यरौद्र-
बीभत्सशांतकभयानकनित्ययुक्तम् ॥
भक्तप्रियं व्रजवधूमुखपद्मभृंगं
योगीन्द्रहृत्कमलविस्फुरदंघ्रियुग्मम् ॥५७॥
क्षेत्रज्ञमादिपुरुषं स्वधियज्ञरूपं
सर्वेश्वरं सकलकारणकारणेशम् ॥
कृष्णं हरिं प्रकृतिपूरषयोः पुमांसं
सर्वं निरस्तकपटं निजतेजसेह ॥५८॥
यं वै स्तुवंति शिवधर्मसुरेशशेष-
लोकेशसिद्धिदगणेशसुरादयोऽपि ॥
राधारमाप्रकृतिभूविरजास्वराद्या
वेदा भजंति सततं तमहं भजामि ॥५९॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां द्विचत्वारिंशोऽध्यायः ॥४२॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP