संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ऊर्ध्वकेश-नदासुरवधम् Translation - भाषांतर पातयामास भूपृष्ठे भ्रामयित्वा गजं गदः ॥२३॥गजो मृत्युं गतो युद्धे विस्मितोऽभून्महासुरः ॥जग्राह स्वगदां गुर्वीं श्लाघां कृत्वा गदस्य च ॥२४॥शीघ्रं तमाह्वयामास गदं वीरं गदाधरम् ॥तथा सोऽपि नदं दैत्यं संग्रामार्थे विशां पते ॥२५॥नदः प्रत्याह वचनं त्वं मनुष्योऽसि यादव ॥तस्माल्लज्जां करिष्यामि कथं युद्धं करिष्यसि ॥२६॥पूर्वं प्रहारं कुरु मे पश्चात्त्वं तु न जीवसि ॥इति श्रुत्वा गदः प्राह यथा वृत्रं पुरंदरः ॥२७॥गद उवाच -न किंचित्ते प्रकुर्वंति ये वदन्ति मुखैन वै ॥न वदंति रणे शूरा दर्शयंति पराक्रमम् ॥२८॥इति श्रुत्वा नदः क्रुद्धो गदस्य हृदये नदन् ॥ताडयामास राजेन्द्र गरिष्ठां महतीं गदाम् ॥२९॥गदया ताडितो वीरो न चचाल मृधे गदः ॥मदोन्मत्तो यथा हस्ती बालेन मालया हतः ॥३०॥कथयामास वीराग्र्यो दानवं वीक्ष्य लज्जितम् ॥सहस्वैकं प्रहारं मे यदि वीरः परंतप ॥३१॥इत्युक्त्वा निजघानाथ ललाटे गदया भृशम् ॥स चापि तं रुषा स्कंधे ताडयामास धर्मवित् ॥३२॥एवं भृशं प्रकुर्वंतौ गदायुद्धविशारदौ ॥गदायुद्धं प्रकुर्वाणौ परस्परवधैषिणौ ॥३३॥अन्योन्यघातविमतौ क्रोधयुक्तौ जयोद्यतौ ॥न कौ वै तत्र जीयते न प्रहीयते कोऽपि तु ॥३४॥भाले स्कंधे तथा मूर्ध्नि हृदि गात्रेषु सर्वतः ॥रुधिरौघप्लुतौ क्लिन्नौ किंशुकाविव पुष्पितौ ॥३५॥तयोरासीन्महायुद्धं गदाभ्यामेव संयुगे ॥विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥३६॥तयोर्युद्धमभूद्धोरं बाहुभ्यां गददैत्ययोः ॥तदा रामानुजः क्रुद्धो भुजाभ्यामुपगृह्य तम् ॥३७॥पातयामास भूपृष्ठे महिषं हरिराड्यथा ॥तदा दैत्यस्तु तस्यापि हृदि जघ्ने प्रमुष्टिना ॥३८॥तदा सोऽपि शिरस्येकं मुष्टिं बद्ध्वा जघान ह ॥मुष्टिभिर्जानुभिः पादैस्तालस्फोटैश्च बाहुभिः ॥३९॥परस्परं जघ्नतुस्तौ संदष्टाधरपल्लवौ ॥ततः क्रुद्धो रणे दैत्यो गदस्य चरणं बलात् ॥४०॥गृहीत्वा भ्रामयित्वा च पातयामास भूतले ॥तदा गदः समुत्थाय गृहीत्वा चरणं रिपोः ॥४१॥भ्रामयित्वा गजोपस्थे निजघान रुषा ज्वलन् ॥पुनर्दैत्यं समुत्थाय गृहीत्वा रोहिणीसुतम् ॥४२॥चिक्षेप चौजसा राजन्गगने शतयोजनम् ॥पतितोऽपि स वज्रांगः किंचिद्व्याकुलमानसः ॥४३॥चिक्षेप गगने दैत्यं योजनानां सहस्रकम् ॥पतिऽतोपि समुत्थाय पुनर्युद्धं चकार सः ॥४४॥गदो नदं नदो गदं निजघ्नतुः परस्परम् ॥प्रमुष्टिभिश्च दारुणैर्महद्रणे नृपेश्वर ॥४५॥दंडादंडि मुष्टामुष्टि केशाकेशि नखानखि ॥दंतादंत्युभयोर्युद्धं घोरमेव बभूव ह ॥४६॥इत्थं नियुद्धमानौ तौ प्रकुर्वंतौ रणं पुनः ॥पादे पादं हृदि हृदं करे करं मुखे मुखम् ४७॥अन्योन्यमित्थं संलग्नौ परस्परवधैषिणौ ॥बलाक्रांतावुभौ तौ द्वौ पतितौ च मुमूर्च्छतुः ॥४८॥इत्थं दृष्ट्वा तयोर्युद्धं यादवाश्चैव दानवाः ॥गदो धन्यो नदो धन्यः प्रोचुर्वाक्यमिदं नृप ॥४९॥गदं निपतितं दृष्ट्वाऽनिरुद्धः शोकपूरितः ॥चैतन्यं कारयामास जलेन व्यजनेन च ॥५०॥तदैव सोऽपि राजेन्द्र उत्थितः क्षणमात्रतः ॥क्व नदः क्व नदो यातो त्यक्त्वा युद्धं भयान्मम ॥५१॥निरीक्ष्य दानवं तत्र मूर्छितं पंचतां गतम् ॥चक्रुर्जयजयारावं यादवाश्चैव देवताः ॥५२॥इति श्रीगर्गसंहितायां हयमेधखण्डेऊर्ध्वकेशनददैत्यवधो नाम त्रिंशोऽध्यायः ॥३०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP