संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादवगणकृतं सेतुबन्धनम् Translation - भाषांतर गर्ग उवाच -अथानिरुद्धो यदुराट् प्रातःकाले विशां पते ॥उद्धवं तु समाहूय प्राह गंभीरया गिरा ॥१॥कति दूरं पांचजन्यं तन्ममाख्याहि सत्तम ॥यस्मिन्मदीयो तुरगो नीतो दैत्येन वर्त्तते ॥२॥इत्युदाहृतमाकर्ण्य मंत्री कृष्णसुहृत्सखः ॥मनसा कृष्णपादाब्जं स्मृत्वा प्रोवाच माधवम् ॥३॥प्रभो सर्वज्ञ भगवन्नहं त्वद्वाक्यगौरवात् ॥कथयिष्यामि लोकेश यथा मार्गे श्रुतं तथा ॥४॥त्रिंशद्योजनविस्तीर्णात्सागरात्पारमेव च॥उपद्वीपं पांचजन्यं दक्षिणेऽस्ति नृपेश्वर ॥५॥उद्धवस्य वचः श्रुत्वानिरुद्धो धन्विनां वरः ॥बली धैर्यधरः क्रुद्धो प्राहेदं यदुपुंगवान् ॥६॥अनिरुद्ध उवाच -अहं यास्यामि पारं वै तस्माद्यादवसत्तमाः ॥सेतुं कुरुत शीघ्रं तु सागरस्य शरैरपि ॥७॥इति तद्वचनं श्रुत्वा यादवा युद्धकोविदाः ॥सागरे मुमुचुर्बाणान्प्रहसंतः परस्परम् ॥८॥ततः सर्वे जलचरास्तीक्ष्णबाणैः प्रताडिताः ॥कोलाहलं प्रकुर्वंतो दुद्रुवुस्ते चतुर्दिशम् ॥९॥न केषां प्रगता बाणाः पारं वै सागरस्य च ॥इति वै कथितं वाक्यं खस्थेन च सुरर्षिणा ॥१०॥तदाक्रूरो हृदीकश्च सात्यकिश्चोद्धवो बली ॥कृतवर्मा सारणश्च युयुधानादयो नृप ॥११॥हेमांगद इंद्रनीलोऽनुशाल्वाद्याश्च भूपते ॥गतमाना बभूवुर्वै नारदोक्तं निशम्य च ॥१२॥ततोऽनिरुद्धो बलवान्स्मरन्कृष्णपदांबुजम् ॥प्रतिशार्ङ्गं गृहीत्वा वै दिव्यान्बाणान्मुमोच ह ॥१३॥ततो दृष्ट्वा ऋषिः प्राह ह्यनिरुद्धशिलीमुखाः ॥पारं गत्वा समुद्रस्य विविशुस्ते च तत्तटम् ॥१४॥इति श्रुत्वा ऋषेर्वाक्यं सांबादीप्तिमदादयः ॥मुमुचुस्ते शरान् राजंस्तेषां पारं गताः शराः ॥१५॥शरेषु च शरा राजन्कोटिशः कोटिशः किल ॥विविशुर्वीक्ष्य सर्वेऽपि धन्विनो विस्मयं गताः ॥१६॥चक्रुः सेतुं च ते सर्वे त्रिंशद्योजनलंबितम् ॥दृढं जलाच्चांतरिक्षमेकयोजनविस्तृतम् ॥१७॥बद्ध्वा ततश्च ते सेतुं चतुर्भिः प्रहरैरपि ॥अनिरुद्धादयो रात्रौ सुषुपुः शिबिरेषु वै ॥१८॥तस्माद्वै पुत्रपौत्राणां कृष्णस्य परमात्मनः ॥शूराणां कृष्णबिंबानां किं बलं कथयाम्यहम् ॥१९॥इति श्रीगर्गसंहितायां हयमेधखण्डेसेतुबंधनं नाम सप्तविंशोऽध्यायः ॥२७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP