संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ११ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अश्वमेधस्य अश्वपूजा Translation - भाषांतर श्रीगर्ग उवाच -अथ राजा सुधर्मायां वासुदेवेन नोदितः ॥संस्थितानृत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥१॥पराशरश्च व्यासश्च देवलश्च्यवनोऽसितः ॥शतानन्दो गालवश्च याज्ञवल्क्यो बृहस्पतिः ॥२॥अगस्त्यो वामदेवश्च मैत्रेयो लोमशः कविः ॥अहं क्रतुर्जैमिनिश्च वैशम्पायन एव च ॥३॥पैलः सुमंतुः कण्वश्च भृगू रामोऽकृतव्रणः ॥मधुच्छंदा वीतहोत्रो कवषो धौम्य आसुरिः ॥४॥जाबालिर्वीरसेनश्च पुलस्त्यः पुलहस्तथा ॥दुर्वासाश्च मरीचिश्च ह्येकतश्च द्वितस्त्रितः ॥५॥अंगिरा नारदश्चैव पर्वतः कपिलो मुनिः ॥जातूकर्ण्यो ह्युतथ्यश्च संवर्तश्च मृगीसुतः ॥६॥शांडिल्यः प्राड्विपाकाश्च कहोडः सुरतो मनुः ॥कचः स्थूलशिराश्चैव स्थूलाक्षः प्रतिमर्दनः ॥७॥बकदाल्भ्यश्च कौंडिन्यो रैभ्यो द्रोणः कृपस्तथा ॥प्रकटाक्षो यवक्रीतो वसुधन्वा च मित्रभूः ॥८॥अपांतरतमो दत्तो मार्कंडेयो महानुनिः ॥जमदग्निः कश्यपश्च भरद्वाजश्च गौतमः ॥९॥अत्रिर्मुनिर्वसिष्ठश्च विश्वामित्रः पतंजलिः ॥कात्यायनिः पाणिनिश्च वाल्मीक्याद्याश्च ऋत्विजः ॥१०॥पूजिता यादवेंद्रेण प्रसन्नास्तेऽभवन्नृप ॥ततः सर्वे ऋत्विजश्च नृपमूचूर्निमंत्रिताः ॥११॥मुनय ऊचुः -उग्रसेन महाराज सुरासुरनमस्कृत ॥यज्ञं कृष्णस्य कृपया कुरु सोऽपि भविष्यति ॥१२॥इति तेषां वचः श्रुत्वा परितुष्टाखिलेंद्रियः ॥सर्वान्वै क्रतुसंभारानाजहारांधकेश्वरः ॥१३॥ततः कृष्ट्वा यज्ञभूमिं विप्राः कनकलांगलैः ॥पिंडारके यथान्यायं दीक्षायां चक्रिरे नृपम् ॥१४॥चतुर्योजनपर्यंतं विलिख्य बहुशो महीम् ॥यज्ञस्यार्थे नृपस्तत्र रचयामास मंडपान् ॥१५॥योनिमेखलया युक्तं मध्यकुंडं विधाय च ॥तस्मिन्वै स्थापयामस विधिना जातवेदसम् ॥१६॥रत्नानेकैर्विरचितां पताकाभिर्युतां सभाम् ॥मम वाक्याद्वज्रनाभे रचयामास चाहुकः ॥१७॥अथ दृष्ट्वा सभां कृष्णो निजगौ स्वसुतं प्रति ॥श्रीकृष्ण उवाच -प्रद्युम्न शृणु मद्वाक्यं तन्निशम्य कुरु त्वरम् ॥१८॥गत्वा शस्त्रधरैः शूरैर्यत्नेन हयमानय ॥श्रीगर्ग उवाच -इति श्रुत्वा हरेर्वाक्यं प्रद्युम्नो धन्विनां वरः ॥१९॥तथेत्युक्त्वा हयं नेतुं वाजिशालां जगाम ह ॥ततः कृष्णेन रक्षार्थं स्वपुत्राश्च हयस्य वै ॥२०॥प्रेषिता वाजिशालायां भानुसांबादयो नृप ॥स गत्वा वाजिशालायां रुक्मिणीनन्दनो बली ॥२१॥स्वर्णशृंखलया बद्धाञ्छ्यामकर्णान्सहस्रशः ॥विलोक्यैकं स्वहस्तेन यज्ञयोग्यं तुरंगमम् ॥२२॥प्रहसन्मोचयामास बंधनान्नृप लीलया ॥सहयो निर्ययौ मुक्तो शालायाश्च शनैः शनै ॥२३॥रक्ताननो पीतपुच्छ: श्यामकर्णो मनोहरः ॥स्रग्भिर्मुक्ताफलानाञ्च शोभितो दिव्यदर्शनः ॥२४॥श्वेतातपत्रेण युतो चामरैः समलंकृतः ॥अग्रतो मध्यतश्चैव पृष्ठतश्च हरेः सुताः ॥२५॥सेवंते हरिराजं वै सुराः सर्वे हरिं यथा ॥तथान्यै रक्षमाणस्तु मण्डलेशैस्तुरंगमः ॥२६॥प्राप्तोऽथ मंडपं कुर्वन्खुरक्षततलां महीम् ॥नृपो वीक्ष्यागतं तत्र श्यामकर्णं मुदान्वितः ॥२७॥प्रेषयामास मां राजन्क्रियाकर्तव्यतां प्रति ॥सोऽहं नृपं च संस्थाप्य रुचिमत्या समन्वितम् ॥२८॥पिंडारके प्रयोगं वै कारयामास धर्मतः ॥नृपश्चैत्रे पूर्णिमायां दीक्षितोऽजिनसंवृतः ॥२९॥असिपत्रव्रतं राजन्स चकार मदाज्ञया ॥अहं तु यादवेन्द्रस्य कुलपूर्वगुरुर्मुनिः ॥३०॥सर्वेषां चैव विप्राणामाचार्यो ह्यभवं नृप ॥अथ विप्र ब्रह्मघोषैः श्रीकृष्णस्याज्ञया स्थिताः ॥३१॥सर्वे प्रपूजयामासुर्हेरंबादीन्सुरान्पृथक् ॥ततः सर्वे मुनिगणाः संस्थाप्य तुरगं नृप ॥काश्मीरचन्दनेनापि पुष्पस्रग्भिश्च तंदुलैः ॥३२॥नीराजनादिभिर्धूपैः सुधाकुण्डलकादिभिः ॥पूजयित्वा हयं भूपं दानार्थे तु ह्यनोदयन् ॥३३॥ततः श्रुत्वाऽऽहुकः शीघ्रं पूर्वं मह्यं ददौ धनम् ॥एकलक्षं तुरङ्गाणा सहस्रं हस्तिना तथा ॥३४॥द्विसहस्रं रथानां च धेनूनां लक्षमेव च ॥शतभारं सुवर्णानामीदृशीं दक्षिणां नृपः ॥३५॥निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो नृपस्ततः ॥यथोक्तां दक्षिणां राजन्प्रददौ तां च त्वं शृणु ॥३६॥घोटकानां सहस्रं च द्विपानां शतमेवच ॥रथानां द्विशतं चैव सहस्रं च गवां तथा ॥३७॥विंशद्भारं च हेमानामीदृशीं दक्षिणां पुनः ॥अथागतेभ्यो विप्रेभ्यो नत्वा राजा विधानतः ॥३८॥ गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥एकैकस्मै च विप्राय दक्षिणां प्रददौ नृपः ॥३९॥एवं कृत्वा तु दानं वै ललाटे तुरगस्य च ॥कमनीयं कुंकुमाद्यैः स्वर्णपत्रं बबंध ह ॥४०॥तत्राहमुग्रसेनस्य प्रतापं वीर्यमूर्जितम् ॥ततोऽलिखं सभायां वै यादवानां च पश्यताम् ॥४१॥चन्द्रवंशे यदुकुले उग्रसेनो विराजते ॥इन्द्रादयः सुरगणा यस्यादेशानुवर्तिनः ॥४२॥सहायो यस्य भगवाञ्श्रीकृष्णो भक्तपालकः ॥अस्ति वै द्वारकापुर्यां तद्भक्त्या निवसन्हरिः ॥४३॥तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः ॥चक्रवर्ती हठाद्यज्ञं स्वयशोऽर्थे करोति हि ॥४४॥मोचितस्तेन तुरगो हयानां प्रवरः शुभः ॥तद्रक्षकः कृष्णपौत्रोऽनिरुद्धो वृकदैत्यहा ॥४५॥गजाश्वरथवीराणां सेनासंघसमन्वितः ॥राजानो ये करिष्यंति राज्यं कौ शूरमानिनः ॥४६॥ते गृह्णंतु यज्ञहयं स्वबलात्पत्रशोभितम् ॥तं मोचयति धर्मात्मा गृहीतं च हयं नृपैः ॥४७॥स्वबाहुबलवीर्येणानिरुद्धो लीलया हठात् ॥ तस्यान्यथा च पदयोः पतित्व यांतु धन्विनः ॥४८॥इति पत्रे च लिखिते दघ्मुः शंखान्यदूत्तमाः ॥कांस्यतालमृदंगाद्या नेदुर्भेर्यश्च गोमुखाः ॥४९॥मंगलानि चरित्राणि श्रीकृष्णबलदेवयोः ॥गंधर्वास्तत्र गायंति ननृतुरप्सरसो मुदा ॥५०॥अथानिरुद्धं तुरगस्य पालनेभूत्वा प्रसन्नः किल कार्ष्णिनन्दनम् ॥समादिदेशाच्युतमेव संस्थितंयदूत्तमानामधिपस्य पश्यतः ॥५१॥इति श्रीगर्गसंहितायां हयमेधचरित्रेसुमेरौ हयपूजनं नामैकादशोऽध्यायः ॥११॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP