संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४३ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा Translation - भाषांतर गर्ग उवाच -वृंदावने वृक्षलतालिसंकुलेमंदानिले वीजति शीतले नृप ॥रंध्राणि वेणोः किल पूरयन्हरि-र्मुहुर्हरत्येव दिवौकसां मनः ॥१॥वेणुगीतं ततः श्रुत्वा श्रीराधा कीर्तिनंदिनी ॥भुजाभ्यां नन्दसूनुं वै जग्राहानंगविह्वला ॥२॥गोकुलस्य चकोरीं तां कृष्णो गोकुलचन्द्रमाः ॥दृष्ट्वा कुसुमपर्यंके तया रेमे हरन्मनः ॥३॥श्रीकृष्णस्य विहारेण ब्रह्मानन्देन स्वामिनी ॥मुदं लेभे महात्यंतं तथा स्वामी वशीकृतः ॥४॥रमणीयं रतिकरं रासे रामा रमेश्वरम् ॥जगृहुः सर्वतो राजञ्छतयूथाश्च योषितः ॥५॥ताभिः सार्द्धं हरी रम्यो रेमे वै रासमण्डले ॥तावद्रूपधरो राजन् यावत्यो व्रजयोषितः ॥६॥विरहिण्यश्च ताः सर्वा विरहेण विहारिणः ॥ब्रह्मानंदेन सन्मर्त्या आनन्दं लेभिरे यथा ॥७॥श्रीकराभ्यां श्रीकराभ्यां श्रीशः श्रीश्यामसुन्दरः ॥दधार हृदये सर्वास्ताभिर्भक्त्या वशीकृतः ॥८॥स्वेदयुक्तान्याननानि तासां प्रीत्या व्रजेश्वरः ॥प्रामृजत्पीतवस्त्रेण किं वदामि तपःफलम् ॥९॥विना सांख्येन योगेन तपसा श्रवणेन च ॥विना तीर्थेन दानेन प्राप्ताः कामेन ता हरिम् ॥१०॥ततो गोपीजनाः सर्वा मानवत्यः परस्परम् ॥कुवाक्यं कथयामासुः कृष्णं तृप्ता विहारतः ॥११॥अस्माँस्त्यक्त्वा पुरा कृष्णो गतः श्रीमथुरां पुरीम् ॥विलोकितुं रूपिणीश्च सुन्दरीः स्त्रीश्च सुन्दरः ॥१२॥न दृष्टास्तेन सुंदर्यो जगाम द्वारकां पुनः ॥न दृष्टास्तेन तास्तत्र विवाहं कृतवान्पुनः ॥१३॥रुक्मिणीं भीष्मकसुतां न मत्वा तां तु रूपिणीम् ॥पुनर्विवाहान्कृतवान्सहस्राणी च षोडश ॥१४॥न मत्वा रूपिणीस्ताश्च शोकं कुर्वन्पुनः पुनः ॥व्रजमागतवान्सख्यः श्रीकृष्णोऽस्मान्विलोकितुम् ॥१५॥दृष्ट्वा रूपाणि चास्माकं सर्वद्रष्टा रमेश्वरः ॥प्रसन्नोऽभूत्तथा सख्यो यथा रासे हरिः पुरा ॥१६॥तस्माद्वयं च सर्वासां सुन्दरीणां वराः स्मृताः ॥सुनेत्राश्चंद्रवदनाः शश्वत्सुस्थिरयौवनाः ॥अस्मत्तुल्याश्च रूपिण्यो नैव देवांगनाश्च खे ॥याभिः शीघ्रं कटाक्षैश्च कृष्णः कामी वशीकृतः ॥१८॥अहो वै येन हंसेन मुक्ताः पूर्वं प्रभक्षिताः ॥स एवान्यत्कथं वस्तु भक्षयिष्यति दुःखतः ॥१९॥न संति मुक्ताः सर्वत्र संति मानसरोवरे ॥तथा वरस्त्रियो भूमौ न संति संति चात्र हि ॥२०॥गर्ग उवाच -इति मानवतीनां च स्वात्मारामो जगत्पतिः ॥वचः शृण्वन्राधया च तत्रैवांतरधीयत ॥२१॥निर्द्धनोऽपि धनं लब्ध्वा मानं प्रकुरुते नृप ॥यस्य नारायणः प्राप्तो तस्य किं कथयाम्यहम् ॥२२॥इति श्रीगर्गसंहितायां हयमेधखण्डेरासक्रीडायां त्रिचत्वारिंशोऽध्यायः ॥४३॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP