संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ५१

व्रतोद्यापन प्रयोगः - पूजा भाग ५१

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ पार्थिवगणेशोद्यापनम् ‍ ॥

( रुद्रयामले ) यथा पार्थिवालिगं तु सर्वसिद्धि प्रदायकम् ‍ । तथा विन्घ्रेश्वरं देव्म पार्थिवं सर्वकामदम् ‍ ॥१॥


( पाद्मे ) सहस्त्रं दशसाहस्त्रं लक्षं कोटिं तथैव च । यः करोतिः गणेशानां पार्थिवानाम नरोत्तमः ॥ सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥१॥

अथ प्रयोगः । माघादिशुभमासे शुल्कपक्षे चतुर्थ्यादिशुभतिथौ प्रातर्नद्यादौ स्त्रात्वा नित्यकर्म कृत्वा । देशकालौ संकीर्तय मम समस्तपापक्षयपूर्वकधर्मार्थकाममोक्षसिद्धिद्वारा श्रीगणेशदेवताप्रसन्नांर्थ वाऽमुककामनया कृतानां पार्थिवगणेशानां संपूर्णफलावाप्तये तदुद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः आचार्यः चतुर्द्वारोपशोभितमंडपांतर्वेदिकायां सर्वतोभद्रे ब्रह्मदिदेवताह संपूज्य तन्मध्ये ताम्रकल शोपरि सुवर्णमयीं गणेशप्रतिमाम् ‍ ॐ गणानां त्वा० १ इति मंत्रेण प्रतिष्ठ्याप्य पुरतो राजतं मूषकं च स्थापयेत् ‍ । ततः पुरुषसूक्तेन षोडशोपचारैः पंचामृतरक्तचंदनरपुष्पाक्षतलड्‌डुकनैवेद्या दिभिश्व संपूज्य गणेशाथर्वशिरसा प्रार्थ्य विशेषार्घ्य दत्त्वा क्षमापयेत् ‍ । पुष्पपूजांते आवरण पूजा अंगपूजा च कर्त्तव्या । तद्यथा । पूर्वादिक्रमेण ॐ वक्रतुंडाय नमः १ एकदंष्ट्राय० २ गजाननाय ० ३ महादेवाय० ४ विकटाय० ५ विघ्रराजाय० ६ धूम्रवर्णाय० ७ हेरंबाय नमः ८ । इति पूजयेत् ‍ । तद्वाह्ये पूर्वादिषु ॐ ब्राह्मयै नमः १ माहेश्वर्य्यै० कौमार्य्यै० ३ वैष्णष्णव्यै० ४ वाराह्यै० ५ इंद्राण्यै० ६ चामुंडायै० ७ वैनायक्तयै नमः ८ । तद्वहिः पूर्वादिदिक्षु इंद्रादिदिक्पालान्संपूज्य । अंगपूजां कुर्यात् ‍ । तद्यथा । ॐ गणनाथाय नमः पादौ पूजयामि १ गणेशा० जानुनी पू० २ गणंजयाय० ऊरु पू० ३ गणाक्रिडाय० कटी पू० ४ वक्रतुंडा० पू० ५ लंबोदराय० कंठं पू० ६ गजाननाय० स्कंधौ० ७ हेरंबाय० हस्तौ ०८ विकटाय० आस्यं० ० विघ्रराजाय० नेत्रे० १० धूम्रवर्णाय० शिरः पूजयामि ११ सर्वसिद्धिप्रदायकाय नमः सर्वागं पूजयामि १२ । एवं संपूज्य स्तोत्रैः स्तुत्वा पुराणपठनादिना रात्रिं निनयेत् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभांते प्रधानदेवगनेशाय उम गणानां त्वा० १ इति मंत्रेण अथवा गं गणपतये स्वाहा इति नाममंत्रेण च कृतपार्थिवगणेशदशांशेन पायसतिलाज्यमोदकरक्ताक्षतपंचखाद्यशमीदूर्वाद्रव्याष्टकेन वा तिलपाय साज्यैर्होमं कृत्वा आवरणदेवतामंडलदेवताभ्यश्व दशदश तिलाहुतीर्दद्यात् ‍ । ततो होमं समाप्य देवं पुनः संपूज्य होमदशांशेन तर्पणं तद्दशांशेनं मार्जनं च कृत्वा आचार्य संपूज्य सोपस्करं पीठं सवत्साम गाम च दत्त्वा मार्जनदशांशेन वा एकविंशतिं ब्राह्मणान् ‍ मोदकादिभिर्भोजयित्वा तेभ्यः पक्कान्नपूरितवस्त्रयुग्मसहितान् ‍ सदक्षिणाकान् ‍ कलशान् ‍ एकविंशतिगणेशनामभिर्दत्त्वा पूर्णताम वाचयित्वा आशिषो गृहीत्वा इष्टजनैः सह भुंजीत् ‍ । इति रुद्रयामलोक्तं पार्थिवगणेशव्रतोद्यापनं समाप्तम् ‍ ॥ अथ तुलसीविवाहविधिः ॥ (विष्णुयामले ) आदावेवाथ तुलसीं वने वा स्वगृहेऽपि वा । मासमात्रेण संवर्घ्य ततो यजनमारभेत् ‍ ॥१॥

सौम्यायने प्रकर्त्तव्यं गुरुशौक्तोदये तथा । अथवा कार्तिके मासि भीष्मपंचदिनेऽथवा ॥२॥

वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः । मंडपं कारयेत्तत्र कुंडवेदी विवाहवत् ‍ ॥३॥

ब्राह्मणं देशिकं चैव चतुरश्व तथर्विजः । ग्रहयज्ञं पुरस्कृत्य मातृणां यजनं तथा ॥४॥

कृत्वा नांदीमुखं श्राद्धं सौवर्ण स्थापयेद्धरिम् ‍ । कृत्वा तु रौप्यतुलसी लग्ने ह्रस्तमिते रवौ ॥५॥

( गोधूलिकलग्रे इत्यर्थः ) संपूज्यालंकृतां तां च प्रदधाद्विधितो हरेः । ( हरये इत्यर्थः ) समश्रुतेन मंत्रेण वस्त्रयुग्मेन वेष्टयेत् ‍ ॥६॥

यदाबध्नोति मंत्रेण कंकणं पाणिपल्लवे । कोदादिति च मंत्रेण करग्रहो विधीयते ॥७॥

कर्तव्यश्व ततो होमो विशेषाद्विधिपूर्वकम् ‍ । आचार्यो वेदिका कुंडे जुहुयाच्च नवाहुतीः ॥८॥

यजमाण्ह सपत्नीकः सहामात्यैश्व गोत्रजैः । प्रदक्षिणाः प्रकुर्वीत चतस्त्रो विष्णुना सह ॥९॥

( विष्णूसहिततुलस्या इत्यर्थः ) पठेयुः शांतिकाध्यायांस्तथा वैष्णव संस्तवान् ‍ । गायंतु मंगलं नार्यो भेरितूर्यादिनिस्वनैः ॥१०॥

गां पीठं च तथा शय्यामाचार्याय निवेदयेत् ‍ । ऋत्विभ्यो दक्षिणां दद्यात्सन्नैर्भोजयेद्दिजान् ‍ ॥११॥

एवं प्रतिष्ठितां देवीं विष्णवे यः समर्पयेत् ‍ । आजन्मोपार्जितात्पापान्मुच्यते नात्र संशयः ॥१२॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP