संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १७

व्रतोद्यापन प्रयोगः - पूजा भाग १७

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


आचार्याय प्रतिमां सोपस्करा गां च दद्यात् ‍ ।

प्रतिमादाने मंत्रः । गृहाण भगवन्ब्रह्मन् ‍ गणराजं सदक्षिणम् ‍ । व्रतं त्वद्वचनादध संपूर्ण यातु सुव्रत ॥१॥

ततो ब्राह्मणभोजनं स्वयंभोजनं च कार्यम् ‍ ॥ इति दूर्वागणपतिव्रतोद्यापनम् ‍ ॥

अथ भाद्रशुल्कचतुर्थ्या सिद्धिविनायकव्रतोद्यापनम् ‍ ॥ तस्य प्रयोगः स्कांदभविष्ययोः ॥

याघे मार्गशीर्षेश्रावणे वा भाद्रे प्रतिमासं शुल्कचतुर्थ्या प्रातः शुल्कतिलैः स्नात्वा मध्याह्रे देशकालौ संकीर्त्य ।

मम इह जन्मनि जन्मनि जन्मांतरे च पुत्रपौत्रधनविद्या जययशःस्त्रीप्राप्त्यर्थमायुषभिवृद्धयर्थ सिद्धिविनायकप्रीत्यर्थ

च सिद्धिविनायकव्रतोद्यानं करिष्ये । इति संकल्प आचार्यवरणांतं पूर्वतत् ‍ कर्म कुर्यात् ‍ ।

ततः सर्वतोभद्रे धान्यराशिस्थरक्तवस्त्रवेष्टितता म्रक्लशे हैमं गणेश राजतं चंद्रमसं च पुरुषसूक्तेनाममंत्रैश्व षोडशोपचारैः पंचामृतैश्व पूजयेत् ‍ ।

पुष्पांते अंगपूजा कार्या । ॐ गणेश्वराय नमः पादौ पूजयामि १ विघ्नराजाय० जानुनी० २ उदरं पू० ६ गौरीसुताय० स्तनौ पू०

७ गणनायकाय० ह्रदयं पू० ९ स्थूलकर्णाय० कंठं पू० ९ स्कंदाग्रजाय० स्कंधौ पू० १० पाशहस्ताय० हस्तौ पू० ११ गजवक्राय० वक्रं पू०

१२ विघ्रहर्त्रे० ललाटं पू० १३ सर्वेश्वराय० शिरः पू० १४ गणाधिपाय० सर्वागं पूजयामि १५ ॥ अथ पत्रपूजा ।

सुमुखाय० मालतीपत्रं स० १ गणाधिपाय० भृंगराजपत्रं० २ उमापुत्राय० बिल्वपत्रं०३ गजाननाय० श्वेतदूर्वा० ४ लंबोदराय० बदरीपत्रं०

५ हरसूनवे० धत्तूरपत्रं० ६ गजकर्णाय० तुलसीपत्रं० ७ वक्रतुडांय० शमीपत्रं० ८ गुहाग्रजाय० अपामार्गपत्रं० एकदंताय० बृहतीपत्रं०

१० विकटाय करवीरपत्रं० ११ कपिलाय० अर्कपत्रं ०१२ गजदंताय० अर्जुनपत्रं० १३ विघ्नराजाय०विष्णु क्रांतपत्रं० १४ बटवे० दाडिमीपत्रं०

१५ सुराग्रजाय० देवदारुपत्रं० १६ भालचन्द्राय० मरुपत्रं० १७ हेरंबाय० अश्वत्थपत्रं १८ चतुर्भुजाय० जातीपत्र० १९ विनायकाय० केतकीपत्रं० २० सर्वेश्वराय० । नैवेद्य तु एकविंशतिमोदकान्घृतपाचितान्समर्पयेत् ‍ । ततो देवं प्रार्थयेत् ‍ । यन्मयाचरितं देव व्रतमेतत्सदुलर्भम् ‍ । त्वत्प्रसादाद्रणेश सफलं कुरु सर्वदा ॥१॥

इति प्रार्थ्य जागरणादिना रात्रिं निनयेत् ‍ । ततः प्रातरग्निं प्रतिष्ठाय प्रधानदेवगणेशाय

दूर्वापायसलङ्‌डुकादिभिरष्टोत्तरसंख्यं या होमं कृत्वा एकविंशतिमोदकान् ‍ गृहीत्वा दश विप्राय दश आत्मने

एकं देवाय अर्पयेत् ‍ । तत्रादौ दश मोदकान् ‍ गृहीत्वा वंशपात्रे फलयुतान् ‍ कृत्वा तदेव वायनं विप्राय दद्यात् ‍ ।

तत्र मंत्रः । वाणकं फलसंयुक्तं मोदवैर्दशभिर्युतम् ‍ । गणेशप्रीणनार्थाय तुभ्यं विप्र ददाम्यहम् ‍ ॥१॥ paan 57

ततः ब्राह्मणाय दक्षिणां विनायकप्रतिमां च दद्यात् ‍ । तत्र मंत्रः । विनायक गणेशान सर्वदेवनमस्कृत।

पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥१॥

ततः पूर्वोक्तएकविंशतिगणेशनामभिः एकविंशति ब्राह्मणान् ‍ दक्षिणाभिः संपूज्य लङूडुकादिभिर्भोजयेत् ‍ ।

आचार्याय सवत्सां धेनुं धान्यं वासांसि च स्वशक्तितो दत्त्वा देवं विसृज्य बंधुभिः सह भुंजीत ।

इति सिद्धिविनायकव्रतोद्यापनम् ‍ ॥ श्रावणशुल्कचतुर्थ्या कपर्दिविनाकयव्रतम् ‍ १ कार्तिककृष्णचतुर्थ्या करकचर्थीव्रतम् ‍

२ माघशुल्क चतुर्थ्या गौरीचतुर्थीव्रतम् ‍ ३ तस्यामेव वरदचतुर्थीव्रतम् ‍ ४ अंगाराचतुर्थ्याम् ‍ अंगारकचतुर्थीव्रतं ५ च कुर्यात् ‍ ।

एषां पंचव्रतानामुद्यापनं विधानाभावान्न लिखितम् ‍ । तत्तत्कथा स्तु दाक्षिणात्यऋग्वेदी यव्रतराजप्रभृतिनिबंधेषु ज्ञेयाः ॥

अथाश्विनकृष्णत्चतुर्थ्या दशरथललिताव्रतोद्यापनम् ‍ ॥ भविष्योत्तरे ॥ अथ प्रयोगः ॥ आश्विनकृष्णचतुर्थ्या देशकालौ स्मृत्वा

मम पुत्रपौत्रसौभाग्यादिप्राप्तिद्वारा रोहिणीसहितचंद्ररुपश्रीपरमेश्वरप्रीत्यर्थ दशवर्षवधि आचरितस्य दशरथललिताव्रतस्योद्यापनं करिष्ये ।

इति संकल्प्य । आचार्यवरणांत कर्म कृत्वा । रात्रौ पुष्पवाटिकामध्ये सर्वतोभद्रमंडले पूर्ववत्कलशं संस्थाप्य तदुपरि

वंशपात्रे चतुरंगुलां सौवर्णी रोहिणीप्रतिमाम् ‍ अष्टांगुलां चंद्रप्रतिमां च प्रतिष्ठाप्य । पुरुषसूक्तेन ॐ रोहिणीसहितचंद्रमसे नमः

इति नाममंत्रेण च षोडशोपचारैः पूजयेत् ‍ । पुष्पांते अंगपूजा कार्या । ॐ उपांगललितायै नमः पादौ पूजयामि १ उमायै० जानुनी०

२ सत्यै नाभिं० ३ कुमारिकार्यै० स्तनौ०४ लक्ष्म्यै० भुजौ० ५ सुभगप्रियायै० मुखं० ६ दशरथललितायै० मूर्धानं०७ ततः ।

दशरथाय त्वया दत्ता रामाद्याश्व सुताश्च ते । सौभाग्यं ललिते देवि तेहि तद्वन्ममापि हि ॥१॥

इति प्रार्थ्य चंद्रमसे अर्घ्यं दद्यात् ‍ । ततःप्रातरग्निं प्रतिष्ठाय आज्यभागांते ग्रहहोमं कृत्वा

चन्द्रमसे ॐ इमंदेवा इतिमंत्रेण रोहिण्यै ॐ गौरीर्मिमायेति मंत्रेण च अष्टोत्तरशतदूर्वाभिस्तिलपायस

लड्‌डुकैश्च होमं कृत्वा सर्वतोभद्रमंडलदेवताभ्यःएकैकाज्याहुतिं हुत्वा होमशेषं समापयेत् ‍ । ततः आचार्य वस्त्रादिभिःसंपृज्य

सदक्षिणं वायनं दद्यात् ‍ । तत्र मंतः । द्शरथललितादेव्या व्रतसंपूर्तिहेतवे । वाणकं द्विजवर्य्याय सहिरण्यं ददाम्यहम् ‍ ॥१॥

ततःसपत्नीकान् ‍ दश ब्राह्मणान् ‍ वस्त्रालंकारादिभिः संपूज्य सुगंधोदकपूरितान् ‍ दश करकान् ‍ दद्यात् ‍ ।

ततो दक्षिणां सोपस्करं पीठं गां च आचार्याय दत्त्वा विसर्जयेत । तत्र मंत्रः । सवाहना शक्तियुता वरदा पूजिता मया ।

मातर्मामनुगृह्याध गम्यतां निजमंदिरम् ‍ ॥१॥

इति विसृज्य ।

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP