संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३०

व्रतोद्यापन प्रयोगः - पूजा भाग ३०

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ पौषकृष्णद्वादश्यां सुरुपाद्वादशीव्रतम् ‍ । अथवा पौषे पुष्यर्क्षे यदा तदा वा कार्यम् ‍ । (एतत्तु गुर्जरदेशे प्रसिद्धम् ‍) देशकालौ संकीर्त्य ममात्मनो दौर्भाग्यदौर्वर्ण्यादिशमनपूर्वकम् ‍ अतुलसौभाग्यपुत्रपौत्राद्यभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ सुरुपाद्वादशीव्रतोद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं कर्म पूर्ववत्कुर्यात् ‍ । ततः आचार्यः सर्वतोभद्रे ब्रह्मादिदेवान्संपूज्य तन्मध्ये ताम्रकलशं संस्थाप्य तदुपरि तिलपूर्णपात्रं धृत्वा तत्र सौवर्ण लक्ष्मीसहितं नारायणं स्थापयेत् ‍ । ततःॐ सहस्रशीर्षा ० इति पुरुषसूक्तेन षोडशोपचारैः संपूज्य परितः । ॐ शंखाय नमः १ चक्राय ०२ गदायै ०३ पद्माय नमः ४ इत्यायुधानि संपूज्य तिलमिश्रितपक्कान्ननैवेद्यं समर्प्य विष्णवे अर्घ्य दद्यात् ‍ । तत्र मंत्रः परमशांताय विरुपाक्ष नमोस्तु ते । सर्वकल्मषनाशाय गृहाणार्घ्य नमोस्तु ते ॥१॥

ततः स्वयमुपोष्य रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरग्रि प्रतिष्ठाप्य आज्यभागांते प्रधानदेवमहाविष्णवे ॐ सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्र पात् ‍ । सभूमिर्ठसर्वतस्पृत्वात्यतिष्ठद्द्शङ्‌गुलं स्वाहा ॥ इतिमंत्रेणाष्टोत्तरशतं शुद्धगोमयं व्याह्रतिभिश्व तिलद्रव्यौर्विष्णुं लक्ष्मीयुतं ध्यायन् ‍ होमं कुर्यात् ‍ ( अत्र अमेध्यभक्षणरहिताया गोः पतितं गोमयमं तरिक्षाद्वाह्यम् ‍ ) ततः सर्वतोभद्रमंडलदेवताभ्यश्वैकैकयाज्याहुत्या हुत्वा होमांते वैष्णवं श्राद्धं च कृत्वा सोपस्करां विष्णुमूर्ति विप्राय दद्यात् ‍ । ततो यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा प्रदक्षिणं कृत्वा बंधु भिःसह स्वयं भोजनं कुर्यात् ‍ । अथवा रात्रौ होमादिकं कृत्वा प्रातः स्वयं पारणं कुर्यात् ‍ । एवं यः कुरुते देवि सुरुपाद्वादशीव्रतम् ‍ । दौर्भाग्यं स न पश्येत् ‍ अपि जन्मांतरार्जितम् ‍ ॥१॥

इति भविष्योत्त रोक्तसुरुपाद्वाशीव्रतोद्याप नम् ‍ ॥ अथ विष्णुपंचकव्रतं तदुद्यापनं च लिख्यते (विष्णुधर्मोत्तरे ) तच्च भाद्रपदशुल्कद्वादश्यां यदा श्रवनर्क्ष तदारभ्य वर्षपर्यंत कार्यम् ‍ । तत्र मासेमासे पंचोपोषणानि कार्याणि । एकं श्रवणनक्षत्रे १ द्वितीयं कृष्णैकादश्याम २ तृतीयं शुल्कैकाद० ३ चतुर्थम् ‍ अमायाम ४ पंचमं पूर्णियाम ५ तत्र सर्वत्र विष्णुं संपूज्य उपवासं कुर्यात् ‍ । एवं संवत्सरं कृत्वा अंते द्वादश्या मुद्यापनं कार्यम् ‍ ॥ अथोद्यापनप्रयोगः । देशकालौ संकीर्त्य ममात्मनः पंचमहापातकोपातकादि सकलपातक्षयपूर्वकविष्णुलोकप्राप्तिद्वारा श्रीमहाविष्णुप्रीतये आचरितस्य वर्षपर्यतं विष्णुपंचक व्रतस्य पूर्णतासिद्धये तदुद्यापनं करिष्ये । इति संकल्प्य । गणेशपूजनादि आचार्यवरणांतं पूर्वव त्कर्म कुर्यात् ‍ । ततः आचार्यः सर्वतोभद्रः ब्रह्मादिदेवान्संपूज्य मध्ये पूर्वे दक्षिणे पश्चिमे चोत्तरे पंच ताम्रकलशान् ‍ यथाविधि संस्थाप्य तेषामुपरि पंच सौवर्णीः विष्णुप्रतिमाः क्रमेण वक्ष्यमाणमंत्रपंच केन प्रतिष्ठापयेत् ‍ । तद्यथा । प्रथमे श्रवनर्क्षकलशे । ॐ त्रीणिपदाविचक्रमेविष्णुर्गोपाऽअदाभ्यः । अतो धर्माणिधारयन ॥ ॐ विष्णो इहागच्छ । ॐ विष्णवे नमः ॥१॥ paan 93

द्वितीये शुल्कैकादशीकलशे । ॐ तद्विष्णोः परमं पदंसदापश्यंतिसूरयः । दिवीवचक्षुराततम् ‍ ॥२॥

तृतीये पूर्णिमाकलशे ॐ तद्विप्रासो विपन्यमोजागृवा सःसमिन्धते । विष्णोर्यत्परमंपदम् ‍ ॥३॥

चतुर्थे कृष्णैकादशीकलशे ॐ अतोदेवाऽ अवन्तुनोयतोविष्णुर्विचक्रमे । पृथिव्याः सप्तधामभिः ॥४॥

पंचमे अमावास्याकलशे ॐ इदम्विष्णु र्विचक्रमेत्रेधांनिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥५॥

इत्यावाह्य । ॐ मनोजूतिर्जुषता० इति प्रतिष्ठाप्य । ततः क्रमेण कलशपंचके तत्तदूद्वादश देवताह परितः स्थापयेत् ‍ । तद्यथा । प्रथमे । ॐ गोवर्द्धनधरमावाह्यामि ॐ गोवर्द्धनधराय नमः १ (एवं सर्वत्र ) अनंताय नमः २ पुंडरीका क्षाय०३ नित्याय ०४ वेदगर्भाय०५ यक्षाय०६ पुरुषाय ०७ सुब्रह्यण्याय०८ जयाय०९ शौरये०१० वैकुंठाय०११ गरुडध्वजाय नमः १२ (द्वितीये कलशे ) केशवाय०१ नारायणाय०२ माधवाय०३ गोविंदाय ०४ विष्णवे ०५ मधुसूदनाय०६ त्रिविक्रमाय०७ वामनाय ०८ श्रीधराय०९ ह्रषीकेशा य० १० पद्मनाभाय० ११ दामोदराय० १२ (तृतीये ) विधवे नमः १ शशिने०२ शशांकाय०३ चंद्राय ०४ सोमाय० ५ उडुपाय०६ मनोरमाय० अमृताय०८ पावनाय०९ हिमकृताय ०१० निशाकराय ०११ आप्यायनाय ० १२ (चतुर्थकलशे ) संकर्षणाय ०१ वासुदेवाय ०२ प्रद्युम्नाय०३ अनिरुद्धाय ०४ पुरुषोत्तमाय ०५ अधोक्षजाय०६ नारसिंहाय ०७ अच्युताय ०८ जनार्दनाय०९ उपेंद्राय० १० हरये०११ कृष्णाय० १२ (पंचमे ) महीधराय ०१ जगन्नाथाय ०२ देवेंद्राय०३ देवकीसुंताय ०४ चतुर्भुजाय ०५ गदापाणये०६ सुरेशाय०७ सुलोचनाय०८ चांर्वगाय०९ चक्रपाणये ०१० सुमित्राय ०११ असुरांतकाय नमः १२ इत्यावाह्य पुरुषसूक्तेन पूर्वोपंचमंत्रैश्व षोडशोपचारैः संपूज्य पूर्वोक्तष्टाष्टिमभिर्नमस्कारान् ‍ कृत्वा रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभा गांते पूर्वोक्तेः पंचमंत्रैः पृथक्पृथङ् ‍ महाविष्णवे घृताक्तपायसापूपंचामृतसघृतलादिद्रव्यैरष्टोत्तरशतं हुत्वा श्रवणदेवताभ्यो घृताक्ताऽपूपैः १ शुल्केकादशीदेवताभ्यो गुडपायसेन २ पूर्णिमादेवताभ्यश्व घृतपाय्साभ्याम ३ कृष्णैकादशीदेवताभ्यः पंचामृततिलौदनैश्व ४ अमादेवताभ्यश्वतिलमु द्धगुडौदनैश्च ५ प्रत्येकमेकैकाहुत्या होमं कृत्वा सर्वतोभद्रदेवताभ्यश्वैकैकजाज्याहुत्या होमं कुर्यात् ‍ । ततो होमांते आचार्य संपूज्य सोपस्करां विष्णुप्रतिमां व्रतपूर्त्तये गां च दत्त्वा विभवे सति सस्यवतीं भूमिं च दद्यात् ‍ । ततः अन्यपंचब्राह्मणेभ्यो गोमेदपुषरागवैडूर्यनीलमाणि क्यानि इति पंचरत्नानि दक्षिणासहितानि ॐ हिरण्यगर्भ ०१ इति मंत्रेण दत्त्वा षष्टिब्राह्मणान् ‍ पायसापूपादिभिः संभोज्य तैराशिषो गृहीत्वा बंधुभिः सह भुंजीत । एवं कृते पंचमहापातकादिव्रतोद्यापनप्रकाशे द्वादशीव्रतोद्यापनानि ॥ ॥ अथ त्रयोदशीव्रतोद्यापनानि ॥ तत्र तावत् ‍ आषाढशुल्कत्रयोदश्यां जयापार्वतीव्रतम् ‍ । एतद्वंत गुर्जरदेशे प्रसिद्धम् ‍ । तच्च विंशतिवर्षपर्यतम् ‍ । त्रयोदशी मारभ्य तृतीयापर्यतं षड्‍दिनात्मकं च कार्यम् ‍ । प्रत्यहुमुमाहेश्वरपूजा कार्या । देशकालौ स्मृत्वा ममात्मनो वैधव्यानाशाऽखंडसौभाग्यपुत्रपौत्रादिप्राप्तिद्वारा श्रीमदुमामहेश्वरप्रीत्यर्थ जयापार्वतीव्रतं करिष्ये इति संकल्प्य । मंडले कलशोपरि सुवर्नवृषभोपरि सुवर्नराजतनिर्मितौ उमामहेश्वरौ ॐ गौरीर्मिमाय ०१ इति मंत्रेण । ॐ तत्पुरुषाय विद्मये महदेवाय धीमहि । तन्नो रुद्रःप्रचोदयात् ‍ २ इत्यनेन च संस्थाप्य षोडशोपचारैः पूजयेत् ‍ ॥ ततः सुवासिनां संपूज्य नक्तव्रतं कुर्यात् ‍ । तत्र स्वभक्षणनियमप्रकारः पंचाब्दं यावनालम् ‍ । पंचाब्दं लवणवर्जिता यवाः । पंचाब्दमिक्षुरसवर्जिता स्तंडुलाः । पंचाब्दं मुद्राब्दं मुद्राश्व भक्षणीयाह । यूथिकादंतकाष्ठम् ‍ । व्रतांते उद्यापनम् ‍ तत्र पूर्वोक्तसं कल्पं कृत्वा गणेशपूजनाद्याचार्यवरणांतं कर्म कृत्वा । लिंगतोभद्रे ताम्रकलशोपरि सौवंर्ण राजतं वा वृशभं संस्थाप्य तदुपरिं सौवर्णी गौरीप्रतिमां राजतीं महेश्वरप्रतिमां च पूर्वोक्तमंत्राभ्यां प्रतिष्ठाप्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य रात्रौ जागरणं कुर्यात् ‍ ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते । गौर्य्य महेश्वराय च पायसतिलाभ्यामष्टोत्तरशतं पूर्वोक्तमंत्राभ्यां प्रत्येकं हुत्वा मंडलदेवताभ्यश्चै कैकयाज्याहुत्या होमं कुर्यात् ‍ । ततो होमांते विंशतिमिथुनानि वस्त्रदिना संपूज्य परमान्नेन संभोज्य पक्कान्नसौभाग्यद्रव्ययुतं वायनं सदक्षिणाकं दत्त्वा व्रतपर्त्तये आचार्याय गां सोपस्करं प्रतिमाद्वयं च दत्त्वा सर्वरसयुतं स्वय्म भुंजीत् ‍ । इति भविष्योतरोक्तं जयापार्वतीव्रतोद्यापनम् ‍ ॥ ॥ अथ गोत्रि रात्रव्रतोद्यापनम् ‍ ॥ एतद्वतं भाद्रशुल्कत्रयोदश्यामथवा आश्विनशुल्कत्रयोदश्यां यथाचारं कार्यम् ‍ । व्रंत त्रिरात्रोपोषणम् ‍ । वर्षत्र्यात्मकं च कर्त्तव्यम् ‍ । चतुर्थे वर्षे प्राप्ते पूर्णिमायामुद्यापनं कार्यम् ‍ ॥ अथोद्यापनप्रयोगः ॥ पूर्णिमायां प्राथ स्नात्वा संध्यादिनित्यकर्म समाप्य मध्याह्रे पुनर्नद्यादौ स्नात्वा देवर्षिपितृतर्पणं च कृत्वा रात्रौ गोमयोपलिप्ते शुद्धदेशे स्वासने प्राङ्‌मुख उपविश्य । आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकसत्पुत्रसुखसौभाग्याद्य भिवृद्धिद्वारा श्रीलक्ष्मीनारायनप्रीत्यर्थ वर्षत्रयाचरितगोत्रिरात्रव्रतोद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्रमंडले ब्रह्मदिदेवान्संपूज्य तन्मध्ये ताम्रकलशं यथाविधि संस्थाप्य पूर्णपात्रे पट्टवस्त्रं प्रसार्य्य तत्र कुंकुमादिना अष्टदलं कृत्वा तत्रैव कर्षसुवर्णनि र्मिताम श्रीलक्ष्मीनारायणप्रतिमां नूतनपट्टवस्त्रयुतां संस्थाप्य । ॐ इदम्बिष्णुर्विचक्रमेत्रेधनिदधेप दम् ‍ । समूढमस्यपा सुरेस्वाहा ॥ ॐ भूर्भुवः स्वः लक्ष्मीनारायण इहागच्छ इहतिष्ठ इत्यावाह्य पुरुष सूक्तेन पंचामृतैः नानाभक्ष्यभोज्यादिनैवेद्ययुतैश्व षोडशोपचारैः संपूज्य । तत्रैव सवत्सां धेनुं च पूजयेत् ‍ । तत्र मंत्रः । पंच गावः समुत्पन्ना मध्यमाने महोदधौ ॥ तासां मध्ये तु या नंदा तस्यै धेन्वै नमोनमः ॥१॥

गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ॥ गावो मे ह्रदये संतु गवांमध्ये वसाम्यहम् ‍ ॥२॥

इति प्रार्थ्यं अर्घ्यं दद्यात् ‍ । सनारिकेलकूष्मांडमातुलुंगं सदाडिमम् ‍ । गोत्रि रात्रव्रतार्थाय सफलं च करे धृतम् ‍ ॥ सर्वकामप्रदे देवि गृहाणार्घ्य नमोस्तु ते ॥१॥

एवं संपूज्य रात्रौ जागरणं कुर्यात ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते लक्ष्मीनारायणाय ॐ इदम्बिष्णुर्वि चक्रेमेत्रेधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥ इति मंत्रेणाष्टोत्तरशतं पायसाज्यादिद्रव्यैर्हुत्वा ॥ ॐ आगावो अग्मन्नुतभद्रमक्तत्त्सीदन्तुगोष्ठेरणयन्त्वस्मे । प्रजावतीः पुरुरुपाऽइहस्यु रिन्द्रायपूर्वीरुषसोदुहानाः १ इति मंत्रेण धेन्वै पायसद्रव्येण एवाष्टोत्तरशत मष्टाविंशतिर्वा जुहुयात् ‍ । ततः सर्वतोभद्रदेवताभ्यश्चैकैकाज्याहुतीर्हुत्वा होमशेषं समाप्य वस्त्रा दिभिराचार्य संपूज्य तिस्त्रो धेनवः सवत्सामेकां वा सुशीलां बहुदोग्ध्री तरुणीं सोपस्करा गां दत्त्वा शय्यां सोपस्करां पीठं च दद्यात् ‍ । ततो वेणुपात्रस्थनारिकेलद्राक्षाखर्जूरदाडिमबीजपूरसौभाग्यद्रव्ययुतं वायनं सदाक्षिणाकं दंपतीभ्यो दत्त्वा यथाशक्ति ब्राह्मणान्परमान्नेन संभोज्य तैराशिषो गृहीत्वा बांधवजनैः सह भुञ्जीत ।एवमुद्यापनं कार्य व्रतस्य फलमिच्छता ॥ नारी वा पुरुषो वापि पुत्रवाञ्जायते ध्रुवम् ‍ ॥ इहलोके सुखं भुक्ता अंते गोलोकमाप्नुयात् ‍ ॥१॥

इति भविष्योत्तरोक्तं गोत्रिरात्रव्रतोद्यापनम् ‍ ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP