संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४९

व्रतोद्यापन प्रयोगः - पूजा भाग ४९

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ विष्णोर्लक्षवर्तिव्रतोद्यापनम् ‍ ॥ श्रावणशुक्लप्रतिपद्ममारभ्य कार्तिकपौर्णमासीपर्यतं सहस्त्रवर्तिकोद्दीपनं कृत्वा अंते उद्यापनं कार्यम् ‍ । अथवा माघे वैशाखे वा पूर्णिमायां कार्यम् ‍ । तत्र प्रयोगः देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकविष्णुलोक प्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थम् ‍ आचरितं यल्लक्षवर्तिव्रतं तत्संपूर्णफलावाप्तये तदुद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांत्म पूर्वत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मादिदेवान्संपूज्य तन्मध्ये ताम्रकलशोपरि सौवंर्ण विष्णुं लक्ष्मीसहितम् ‍ ॐ इदं विष्णुर्विचक्रमे० इति मंत्रेण प्रतिष्ठाप्य तद्दक्षिणे सावित्र्या सहितं ब्रह्माणम् ‍ ॐ ब्रह्मजज्ञानं० १ इति मंत्रेण । विष्णोरुन्तरे उमासहितं शिवम् ‍ ॐ नमः शंभवाय० १ इति मंत्रेण च संस्थाप्य तत्पुरतो राजतं गरुडं प्रतिष्ठाप्य पुरुषसूक्तेन तत्तन्नाम्रा च पंचामृतपुर्ह सरं षोडशोपचारैः संपूज्य सुवर्णवर्तियुक्तराजतपात्रं घृतेना पूर्य कार्पासबहुवर्तिभिः सह महानीराजनं कृत्वा प्रदक्षिणाचतुष्टयं विधाय साष्टांगं प्रणमेत् ‍ । पुष्पपूजांते अंगपूजा कार्या । तद्यथा । ॐ कालाय नमः शिरः पूजयामि १ विष्णवे नमः ललाटं पू० २ वह्रये० नेत्रे० ३ रवये० कर्णौ० ४ दीप्ताय० नासां० ५ निशाकराय० मुखं० ६ रुद्राय० कंठं० ७ शेषाय स्कंधौ० ८ जगव्द्यापिने० बाहू० ९ तेजोर्पाय० स्तनौ० १० महेश्व राय० वक्षः पू० ११ निरंजनाय० उदरं पू० १२ फलाध्यक्षाय० १३ विश्वरुपिणे० कटी पू० १४ जगत्प्रभवे० गुदं० १५ स्वप्रकाशाय० ऊरु० १६ स्वयंज्योतिषे० जानुनी० १७ चतुर्व्यूहाय० गुल्फौ० १८ जनाधिपाय० पादौ पू० १९ परब्रह्मणे नमः सर्वागं पूजयामि २० । इत्यंग पूजां पुष्पपत्रैः कृत्वा विशेषोपहारादि समर्प्य रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्युभागांते । ॐ अग्नेयसुपथारायेऽअस्मान्विश्वानिदेववयुनाविद्वान् ‍ । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्तेनमऽउक्तिंविधेम१ इति मंत्रेण पायसेन सहस्त्रमष्टोत्तरशतं वा । ॐ इदम्विष्णुर्विचक्रमे० स्वाहा इति मंत्रेण पलाशसमिधः । विष्णुगायत्र्या घृतं च सहस्त्रं वाष्टोत्तरशतं हुत्व ब्रह्मणे शिवाय च तच्चन्मंत्रेणाष्टाविंशतितिलाहुतिभिर्होमं कुर्यात् ‍ । ततः सर्वतोभद्रदेवताभ्य एकैकाज्याहुतिं दत्त्वा होमशेष समाप्य ततो दुग्धमिश्रितजलेन दशसाहस्त्रं तर्पणमष्टोत्तरशतं मार्जन च कृत्वा पुनर्देवं सांग्म संपूज्य गोघतालोडितसहस्त्रवर्तिभिरष्टोत्तरशतवरिभिर्वा कर्पूरेण सह महानीराजनं कृत्वा प्रदक्षिणाचतुष्टयं विधाय प्रणम्य क्षमापयेत्‍स । ततः आचाय संपूज्य सोपस्कराम प्रतिमां घृतपूरितात्रिंशत्पलपरिमितं कांस्यपात्रं यथाशक्ति वा तथा सुवर्नवर्तिसंयुक्त रौप्यपात्र्म च दद्यात् ‍ । तत्र मंत्रः । रौप्यपात्रस्थितं दीपं हिमवर्तिसमन्वितम् ‍ । कांस्यपात्रेण सहितं ददामि व्रतपूर्तये ॥१॥

ततः सवत्साम धेनुं सोपस्करां शय्यां च दत्त्वा यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा आशिषो गृहीत्वा बंधुमिः सह स्वयं भुंजीत् ‍ ॥ एवमेव माणिक्यलसवर्तीव्रतोद्यापनं कुर्यात् ‍ । इति विष्णुरहस्योक्तं विष्णुलक्षवतीव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP