संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३३

व्रतोद्यापन प्रयोगः - पूजा भाग ३३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ चतुर्दशीव्रतोद्यापनानि ॥ तत्रादौ नृसिंहचतुर्दशीव्रतोद्यापनम् ‍ । तच्च वैशाखशुल्कचतुर्दश्यां प्रदोषव्यापिन्यां कार्यम् ‍ । स्वातीनक्षत्रशनिवारसिद्धियोगवणिजकरण योगे महाफलम् ‍ । तत्र प्रयोगः । प्रातंर्दतधावनपूर्वकं स्त्रात्वा संध्यादि नित्यकर्म कृत्वा मध्याह्रे पुनर्नद्यादौ मुत्तिकागोमयधात्रीफल तिलादिभिश्व कातीयस्नानविधिना स्नात्वा शुल्कवाससी परिधाय मध्याह्रसंध्यां कृत्वा नृसिंहं देवं संस्मरन् ‍ गृहमागच्छेत् ‍ । ततः शुचिदेशे गोमयं प्रलिप्य तत्र स्वासने प्राङ्‌मुख उपविश्य । आचम्य । प्रानानायम्य देशकालौ संकीर्त्य । ममखिलपापनाशपूर्व कधनधान्यराज्यायुरारोग्यैर्श्वयपुत्रपौत्रसौभाग्यभुक्तिमुक्त्यादिफलप्राप्तिद्वारा श्रीनृसिंहप्रीत्यर्थमाचरित नृसिंहजयंतीव्रतोद्यापनं करिष्ये । इति संकल्प्य । आचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः आचार्यः सर्वतोभद्रं ब्रह्मादिदेवनावाह्य संपूज्य तन्मध्ये ताम्रकलशोपरि स्वर्णमयी लक्ष्मीनृसिंह प्रतिमां प्रतिष्ठाप्य । ॐ इदम्विष्णुर्विचक्रमेधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥ इति मंत्रेणा वाह्य । ॐ नमो नृसिंहायेति मूलमंत्रेण पुरुषसूक्तेन च षोडशोपचारैः संपूज्य । नृसिंहाच्युत दवेश लक्ष्मीकान्त जगत्पते । अनेनार्घ्यप्रदानेन सफलाः स्युर्मनोरथाः ॥१॥

इति विशेषार्घ्यं दत्त्वा पीतांबर महाबाहो प्रह्रादभयनाशन । यथाभूतेनार्चनेन यथोक्तफलदो भव ॥१॥

इति प्रार्थ्य गीतवादि त्रपुराणश्रवणादिभी रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य कुशकंडिकां कृत्वा आज्यभागांते । ॐ लक्ष्मीनृसिंहाय स्वाहा इति मंत्रेण । ॐ इदम्विष्णुरित्यनेन वा अष्टोत्तरशतं पायसाज्यतिलैर्हुत्वा ब्रह्मादिदेवताभ्यश्वैकैकयाज्याहुत्या होमं कुर्यात् ‍ । ततो होमांते पुनर्देवं संपूज्य । श्रीनृसिंह रमाकान्त भक्तानां भयपाशन । क्षीरांबुनिवासिंस्त्वं चक्रपाणे जनार्दन ॥ व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव ॥१॥

इति प्रार्थ्य देवं विसृज्य आचार्याय सोपस्करं पीठं सवत्सां गां सोपस्करां शय्यां च निवेदयेत् ‍ । ततो यथाशक्ति ब्राह्मणान्भोजयित्वा दक्षिणा भिस्तान्प्रतोष्य बंधुमिः सह स्वयं भुंजीत् ‍ ॥ इति श्रीनृसिंहपुराणोक्त नृसिंहजयंतीव्रतोद्यापनम् ‍ ॥ अथ अनंतव्रतोद्यापनम् ‍ ॥ तच्च भाद्रपदशुल्कचतुर्दश्यां त्रिमुहूर्तव्यापिन्यां कार्यम् ‍ । व्रतं तु चतुर्दशवर्षात्मकं यावज्जीवं वा कुर्यात् ‍ । तत्र प्रयोगः । चतुर्दश्यां प्रातः पुण्यतीर्थादौ सर्वौषधितिलामलक कल्कैः स्नात्वा स्नानांगतर्पणं संध्यादिनित्यकर्म च कृत्वा गृहमागत्य शुद्धमृदा वेदिं कृत्वा तत्र सर्वतोभद्रं पंचवर्णैर्विलिख्य कदलीस्तंभादिभिर्मडपं कुर्यात् ‍ । ततः स्वासने प्राङ्‍मुख उपविश्य वामभागे पत्नीं चोपवेश्य पवित्रपाणिराचम्य प्राणानायम्य गणपत्यादिस्मरणपूर्वकं संकल्पं कुर्यात् ‍ । तद्यथा । ताम्रपात्रै गंधपुष्पाक्षतदूर्वादियुतं जलं गृहीत्वा देशकालौ संकीर्त्य ममात्मनः समस्तपापक्षयपूर्वकचतुर्वर्गफलप्राप्तिद्वारा श्रीमदनंतप्रीत्यर्थम् ‍ आचरिता‍ऽनंतव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजाद्याचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ ॥ ततः आचार्यः सर्वतोभद्रं मंडले ब्रह्मादिदेवता आवाह्य संपूज्य तत्र मध्ये महीधौरित्यादिप्रकारेणाऽव्रणं ताम्रकलशं संस्थाप्य तत्र ॐ यमुनामावाह्यामि स्थापयामि इत्यावाह्य ॐ यमुनायै नमः इति नाममंत्रेण श्रीसूक्तेन च षोढसोपचारैः (कथाप्रसंगोक्तप्रकारेण ) आवरणादियुतां पूजां विधाय । भवानि च महालक्ष्मि सर्वकामप्रदायिनि । व्रतं संपूर्णतां यातु यमुनायै नमोस्तु ते ॥१॥

इति प्रार्थयेत् ‍ । ततस्तदु परि अक्षतपूरितपूर्णपात्रं निधाय तत्राष्टदलं विरच्य तन्मध्ये कर्षस्वर्ननिर्मित् चतुर्दशग्रंथियुतम् ‍ नंतरम् ‍ ॐ सहस्त्रशीर्षोतिमंत्रेण स्थापयेत् ‍ । ततस्दुत्तरतः सप्तधान्योपरि सुविस्तृतां शय्यामासाद्य तत्रापि स्वर्णनिर्मित्तं लक्ष्मीसहितं हलमुसलयुतमनंतम् ‍ ॐ इदम्विष्णुर्विचक्रमेत्रेधा निदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥१॥

इति मंत्रेण प्रतिष्ठाप्य । ॐ अनंताय नमः इति नाममंत्रेण पुरुष सूक्तेन चा स्वर्णदोरकप्रतिमयोर्वाषिवत्पूजनं कार्यम् ‍ । पुष्पपूजांते अंगपूजा कार्या । तद्यथा । ॐ अनंताय नमः पादौ पूजयामि १ संकर्षणाय० गुल्फौ पू०२ कालात्मने०जानुनी पू०३ विश्वरुपिणे० जघने० ह्रदयं पू० ८ श्रीकंठाय० कंठं पू ०९ सर्वास्त्रधारिणे० बाहू पू ०१० वाचस्पतये० मुखं पू० ११ कपिलाय ० चक्षुषी पू० १२ केशवाय० ललाटं पू० १३ सर्वात्मने नमः शिरः पूजयामि १४ इत्यंगपूजां कृत्वा ग्रंथिपूजा कार्या । ॐ श्रियै नमः १ मोहिण्यै ०२ पद्मिन्यै ० ३ महाबलायै ०४ अजायै० ५ मंगलायै० ०६ वरदायै०७ जयायै ०९ विजयायै ०१० जयंत्यै०११ पापनाशिन्यै ० १२ विश्वरुपायै ० १३ सर्वमंगलायै० १४ ग्रंथिदेवतापूजा । ॐ विष्णवे नमः १ अग्नये० २ आदित्येभ्यो नमः ३ सहस्त्राक्षाय०४ पितामहाय ०५ इंद्राय ०६ पिनाकिने ०७ विघ्नेशाय ०८ स्कन्दाय ०९ सोमाय०१० वरुणाय०११ पवनाय ०१२ पृथिव्यै०१३ वसुभ्यो नमः १४ इति संपूज्य । नम्स्ते देवदे वेश नमस्ते धरणीधर । नमस्ते सर्वनागेन्द्र अनंताय नमोनमः ॥१॥

अनंतकामान्मे देहि सर्व कामफलप्रद । अनंताय नमस्तुभ्यं पुत्रपौत्रान्प्रवर्द्धय ॥२॥

व्रतेनानेन संतुष्टो भवत्विह सदा मम । इति प्रार्थ्य गीतवादित्रनृत्यपुराणश्रवणादिना रात्रौ जागरणं कृत्वा प्रातर्होमं कुर्यात् ‍ ॥ (अस्म द्देशीयपंडितास्तु दिवैव होमं ब्राह्मणभोजनादिकर्म च कुर्वति परंपराव्यवहारसिद्धत्वात ) तद्यथा । प्रातः स्त्रात्वा आचार्यादिभिः सह पूर्ववदनंतं संपूज्य तत्प्रश्विमे कुंडे स्थंडिले वा अग्नि प्रतिष्ठाप्य कुशकण्डिकां कृत्वा अज्यभागांते दधिमध्वाज्यदुग्धाक्तैश्वत्थसमद्धिस्थिलैः पायसेन आज्येन च प्रतिद्रव्यमष्टोत्तरसहस्त्रं वा अष्टोत्तरशतमष्टाविंशतिं वा । ॐ अतोदेवाऽअवन्तुनोयतोविष्णुर्विचक्रमे । पृथिव्याःसप्तधामभि .) १०८ ) इति मंत्रेण स्त्रीशूद्रादीनां नाममंत्रेण च जुहुयात् ‍ । ततस्तैरेव द्रव्यैः । ॐ अनंताय स्वाया १ कपिलाय०२ शेषाय०३ कालात्मने ०४ अहोरात्राय ०५ मासाय० ६ अर्धमासाय०७ षडृतुभ्यः०८ संवत्सराय ०९ परिवत्सराय० १० उषसे ०११ कलायै० १२ काष्ठायै०१३ मुहूर्ताय स्वाहा १४ इति हुत्वा ग्रंथिदेवताभ्यः पीठदेवताभ्यः आवरणादेवताभ्यश्व हुत्वा सर्व तोभद्रमंडलदेवताभ्यश्वैकैकयाज्याहुत्याजुहुयात् ‍ । ततो होमशेषं समाप्य पुरुषसूक्तेन अनंतं स्तुत्वा वस्त्रालंकारभूषाद्यैराचार्य संपूज्य सोपस्करं पीठं सवत्सां गां च दद्यात् ‍ । तत्र मंत्रः । प्रतिगृह्य द्विज श्रेठ समस्तफलदायक । त्वत्प्रसादादहं विप्र विमुच्य भवबंधनात् ‍ ॥१॥

ततः पूर्वेद्युः निमंत्रितांश्वतुर्दश ब्राह्मणन् ‍ वस्त्रादिना संपूज्य चतुर्दशकलसान् ‍ पक्कान्नादिपूरितान् ‍ सदक्षिणाकान् ‍ दद्यात् ‍ । ततः । क्रियाहीनं भक्तिहीनं द्रव्यहीनं तथैव च । मंत्रहीनं कृतं परिपूर्ण तदस्तु मे ॥१॥

इति प्रार्थ्य आचार्यादीश्वतुर्दशब्राह्मणान् ‍ संभोज्य तैराशिषो गृहीत्वा बंधुयुतः स्वयं भुंजीत ॥ एवं कृतेऽनंतफलदातानंतो भवेन्नृणाम् ‍ ॥१॥

इति भविष्योत्तरपुराणोक्तम् ‍ अनंतव्रतोद्यापनं समाप्तम् ‍ ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP