संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २१

व्रतोद्यापन प्रयोगः - पूजा भाग २१

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


ततः सप्तसुवासिनीः पूजयित्वा कथां श्रुत्वा ताभिः सह भुंजीत । इति शीतलासप्तमी व्रतम् ‍ ।

अथ भाद्रपदशल्कसप्तम्यां मुक्ताभरणव्रतम् ‍ । (हेमाद्रौ भविष्ये ) सा (मध्याह्रव्यापिनी ग्राह्रा तव्द्याप्तावव्याप्तौ वा परा )

तत्र प्रयोगः । देशकालौ संकीर्त्य । मम इहजन्मनि जन्मांतरे च अखंडितसंततिपुत्रपौत्रप्रवृद्धये

श्रीभगवानीशंकरप्रीत्यर्थ मुक्ताभरणसप्तव्रते उमामहेश्वरपूजनं करिष्ये ।

इति संकल्प्य शिवाग्रे दोरकं विन्यस्य षोडशोपचारैः शिवं पूजयेत् ‍ । अथ प्रार्थना ।

महादेव महाराज प्रीत्या पापं प्रणाशय । अस्माकं कुर्वताम पूजा सात्रु वाऽसाधुयोजिताम् ‍ ॥१॥

ज्ञानतोऽज्ञानतो वापि भवतो विहिता च या । संपूर्नयतु तां पूजां विश्वेशो विमलो भवान् ‍ ॥२॥

( दोरकग्रहणमंत्रः ) सप्तसामोपगीतं त्वां धारयामि जगदूगुरो । सूत्रग्रंथिस्थितं नित्यं धारयामि स्थिरो भव ॥

( अथजीर्णदोरकोत्तरणमंत्रः ) हर पापानि सर्वाणि तुष्टि कुरु दयानिधे । प्रसन्नः सन्नुमाकांत दीर्घायुःपुत्रदो भव ॥

( अथ वायनम् ‍) मंडकान्वेष्टकान्वाथ सघृतान्दक्षिनायुतान् ‍ । एकादशशतं कृत्वा ब्राह्मणाय कुंटुबिने ॥

वेदशास्त्र प्रवीणाय दद्यात्सोमस्य तुष्टये ॥१॥ ॐ शंकर्ह प्रतिगृह्रति शंकरो वै ददाति च ॥ शंकरस्ताकोभाभ्यां शंकराय नमोनमः ॥१॥

इति वायनं दद्यात् ‍ । तदेव द्रव्यं स्वयं भुंजीत एवं प्रतिवासं शुल्कसप्तम्यां कार्यम् ‍ ।

वर्षाते है मी वा राजती मुद्रिकां ताम्रपा त्रोपरि संस्थाप्य ब्राह्मणेभ्यो दद्यात् ‍ ।

आचार्याय विशेषेण सुवर्नागुलीयकं पुष्पकुम्कुमतांबूलांजनसूत्र युतं सदक्षिणं गां च दद्यात् ‍ ।

ततो ब्राह्मणान् ‍ भोजयित्वा स्वयं भुंजीत् ‍ । एवंया पूजनं कुर्याच्छि वस्य सुखदस्य ।

संतानवृद्धिं लब्ध्वा तु शिवलोके महीयते ॥१॥

इति मुक्ताभरणसप्तमीव्रतोद्यापनम् ‍ ॥ अथ माघशुल्कसप्तम्यां रथसप्तमीव्रतम् ‍ ॥

तत्र अरुणोदये स्त्रानमाहात्म्यम् ‍ । (स्मृतिसेग्रहे ) सूर्यग्रणतुल्या सा शुल्का माघस्य सप्तमी।

अरुणोदयवेलायां स्त्रानं महाफलम् ‍ । माघे मासिसिते पक्षे सप्तमी कोटिपुण्यदा ।

कुर्यात्स्नानार्घ्यदानाभ्यामायुरारोग्यसंपदः । (तत्र स्त्रानविधिः भविष्ये ) कृत्वा

षष्ठयामेकमक्तं सप्तम्यां निश्वलं जलम् ‍ । रात्र्यंते चालयेथास्त्वं दत्त्वा शिरसि दीपकम् ‍ ।

( तथा जलं प्रक्रम्य ) न केन चाल्यते यावत्तावत्स्नानं समाचरेत् ‍ । सौवर्णे राजते ताम्रेभक्त्यालाबुमयेऽथवा ।

तैलेन वर्तिर्दातव्या महारजनरंजिता (महारजनं कौसुभम् ‍ ) समाहितमना भूत्वा दत्त्वा शिरसि दीपकम् ‍ ।

भास्करं ह्रदये ध्यात्वा इमं मंत्रमुदीरयेत् ‍ ॥ नमस्ते रुद्ररुपाय रसानां पतये नमः । वरुणाय नमस्तेस्तु हरिदश्व नमोऽस्तु ते ।

जले परिहरेद्दीपं ध्यात्वा संतर्प्य देवताः इति । लोकार्के रथसप्तम्यां स्नात्वा गंगादिसंगमे । सप्तजन्मकृतैःपापैर्मुक्तो भवति तत्क्षणात् ‍ ।

षष्ठीसप्तमीसंयोगे वारश्वेदंशुमालिनः । योगोयं पद्मको नाम सहस्त्रार्कग्रहैःसमः (एतच्च स्नानं संकल्पं कृत्वा कार्यम् ‍)

तत इक्षुदंडेन जलं चालयित्वा सप्तार्कपत्राणि सप्त बदरीपत्राणि शिरसि निधाय स्नायात् ‍ ॥ (तत्र मंत्रः ) यद्यज्जन्मकृतं

पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ॥१॥

स्नानानंतरमर्घ्ये च दातव्यम् ‍ । तत्र मन्त्रः । सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन ।

सप्तम्या सहितो देव गृहानार्घ्य दिवाकर ॥१॥

जननी सर्वभूतानां सप्तमी सप्तसप्तिके । सप्तव्याह्रतिके देवि नमस्ते सूर्यमंडले ॥१॥

स्नानाविधिः ॥ अथ व्रतविधानम् ‍ (हेमाद्रौ भविष्ये ) षष्ठयां प्रातः शुल्कतिलैः नद्यादौ

स्नात्वा नित्यकर्म कृत्वा सूर्यालयं गत्वा सूर्य गंधपुषाक्षतैः संपूज्य प्रणम्य स्वगृहमागत्य

अतिथिं संभोज्य तद्दिने तैलवर्जित मन्तं स्वयम् ‍ श्रीयात् ‍ ॥ ततो रात्रौ विप्रं समाहूय संपूज्य नियमं कुर्यात् ‍ ।

सप्तम्यां तु निराहारो भूत्वा भोगविवर्जित । भोक्ष्येऽष्टम्यां जगन्नाथ निर्विघ्नं तत्र मे कुरु ॥१॥ पान ६८

इत्युच्चार्य जलं जले निक्षिपेत् ‍ । ततो विप्रं विसृज्य भूमावेव स्वपेत् ‍ । ततःसप्तम्यां प्राथ अरुणोदयवेलायां

पूर्वोक्त स्नानविधिना हरिद्रामलकचूर्णमृत्तिलैश्व सह स्नात्वा सन्ध्यादिनित्यावश्यकं कृत्वा ।

ॐ विभ्राडू बृहत्‍० इत्यादिसूर्यसूक्तं जपेत् ‍ । ततो गोमयोपलिप्ताया शुद्धभूमौ नदीतीरे वा गृहांगणे अश्वत्थ

मूले वा तुलसीमूले गोगृहे वा वस्त्रदिना मंडपं कृत्वा तन्मध्ये वेदिकोपरि कुंकुमादिना अष्टदलं कृत्वा तत्र

एकचक्रं हयान्वितं सौवंर्ण वा राजतं संस्थाप्य तत्र सौवर्णी श्रेसूर्यप्रतिमां स्थामयित्वा पूजयेत् ‍ । तत्रादौ ध्यानम् ‍ ।

द्विभुंज शंखचक्राढ्यं पद्मासनसमन्वितम् ‍ । मुर्हुत्तसमये समयग्ध्येयं नारायंणं शुभम् ‍ ॥१॥

इति ध्यात्वा पुरुषसूक्तेन (स्त्रीशूद्राणां नाममन्त्रैश्व ) रक्तगंधाक्षतरक्तपुष्पगुग्गुलागुरुधूपपरमान्ननैवेद्यादिभिः

षोदशोपचारैः संपूज्य । तदग्रे रजनीचूर्णेन कुंकुमेन वाष्टदलं विरच्य तत्र पूर्वादिक्रमेण । ॐ स्वये नमः

१ आदित्याय० २ समित्रे० ३ मित्राय०४ खगपतये० ५ सूर्याय० ६ भास्कराय० ७ दिवाकराय० ८ ।

मध्ये नमः ९ नारायणाय नमः १० इति संपूज्य प्रार्थयेत् ‍ । तत्र मन्त्राः । भानो दिवाकरा दित्य मार्तेड जगतां पते ।

अपांनिधे जगद्रक्ष भूतभावन भास्कर ॥१॥

प्राणतार्तिहराचिंत्य विश्वचिंतामणे विभो । विष्णो हंसादिभूतेश आदिमध्यांतकारक ॥२॥

भक्तिहीनं क्रियाहीनं मन्त्रहीनं जगत्पते । प्रसादात्तव संपूर्णर्चनं यदिहास्तु मे ॥३॥

एवं स्तुत्वा स्वमनोप्तिलषितं प्रार्थयेत् ‍ (ददाति प्रार्थितं भानुर्भक्त्या संतोषितो नरैः ) ततो रात्रौ

जागरणं कृत्वा प्रातः स्नात्वा विप्रान्भूशणाच्छादना दिभिः संतोष्य यथोपस्करसंयुतं रथं रक्तवस्त्रं

धेनूम च आचार्याय दद्यात् ‍ । ततो ब्राह्मणान्संभोज्य इष्टजनैः सह स्वयं भुंजीत् ‍ । एवंविधं रथवरं

वरवाजियुक्तं हैमं च हैम्शतदीधितिना समेतम् ‍ । दद्याच्च माघसितमत्पमीवासरे यः सोसंगचक्रगतिरेव महीं भुनक्ति ॥१॥

इति रथसप्तमी व्रतविधानम् ‍ ॥ अस्यामेव सप्तम्याम् ‍ अचलासप्तमीव्रतं पुत्रसप्तमीव्रतं च कुर्यात् ‍ ।

तद्विधानं तु व्रतराजे द्रष्टव्यम् ‍ । इति श्रीगौडपंडितश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे सप्तमीव्रतोद्यापनानि ॥ ॥

अथाऽष्टमीव्रतोद्यापनानि लिख्यंते ॥ तत्र तावत् ‍ बुधाष्टमीव्रतोद्यापनम् ‍ । सा च परयुता ग्राह्या ।

उद्यापनं तु बुधयुक्तायां शुल्कष्टम्यां कार्यम् ‍ । (व्रतराजे ) चैत्रमासि च सन्ध्यायां प्रसुप्ते च जनार्दने ।

बुधाष्टमी न कर्तव्या हंति पुण्य़ं पुरा कृतम् ‍ ॥ ॥ अथ बुधाष्टमीव्रतो द्यापनप्रयोगः ॥ उद्यापनं तु आदौ

मध्ये वा अंत्ये कार्यम् ‍ ॥ तत्र सप्तम्यां सकल्पपूर्वकं दंतधावनादि कृत्वा दशविप्रान्निमंत्र्य अष्टम्यां प्रातः

गंगादितीर्थे स्नात्वा कृतनित्यक्रियः गृहमध्ये शुचौ देशे स्वासने प्राङ्‌मुख उपविश्य आचम्य प्राणानायम्य

देशकालौ संकीर्त्य मम इहजन्मनि जन्मांतरे च बाल्याद्यारभ्य कर्मणा मनसा जानताऽजानता वा स्वर्णद्यपह्रत

दोषपरिहारपूर्वकपुत्रपौत्रादिसकलमनोरथप्राप्त्यर्थ श्रीपरमेश्वरप्रीत्यर्थ मयाचरितबुधाष्टमीव्रतोद्यापनं करिष्ये । इति संकल्प्य ।

तदंगत्वेन गणेशपूजनपुण्याहवाचनाद्याचार्यवरणांत कर्म कुर्यात् ‍ । ततः आचार्यो रंगवल्ल्यादियुते देशे सर्वतोभद्रं विलिख्य तन्मध्ये

पंचवर्णैरष्टदंल कृत्वा कर्णिकायां पंचप्रस्थधान्योपरि पंचकलशान्मध्ये पूर्वादिदिक्षु च कलशस्थापनविधिना संस्थाप्य गंगाजले नापूर्य

वस्त्रादिभिरलंकृत्य पंचपल्लवप्चरत्नसर्वौषधीसुवर्नादीन् ‍ तत्तन्मत्रेण क्षिपेत् ‍ । अशक्तश्वेत्तदा एकं ताम्रकलशं संस्थापयेत् ‍ । ततः कलशे

पूर्णपात्रोपरि पट्टवस्त्रं प्रसार्य तत्र पंचवर्णैः कुंकुमेन वा अष्टदलं पद्मं कृत्वा तन्मध्ये

ॐ उद्‌त्रुध्य्स्वाग्रेप्रतिजागृहित्वमिष्टापूर्तेसर्ठसृजेथामयंच । अस्मिन्त्सध स्थेऽअध्युत्तरस्मिन्विश्वेदेवायजमान्श्वसीदत ॥१॥ पान ६९

इति मंत्रेण कर्षमात्रसुवर्नरचिताम बुधप्रतिमां बाणाकारां संस्थाप्य । तद्दक्षिणे अधिदैवतं विष्णुम् ‍ ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम् ‍ ।

समूढम स्यपा सुरेस्वाहा ॥१॥

इति मंत्रेण स्थापयेत् ‍ । वामे प्रत्यधिदैवतं नारायणाम् ‍ ॐ सहस्त्रशीर्षापुरुषः सहस्त्राक्षः सहस्त्रात् ‍ ।

सभूमिर्ठसर्वतस्पृत्वात्यतिष्ठद्दशांगुलम् ‍ ॥१॥

इति मंत्रेण स्थापयेत् ‍ । ततःकमलदलेषु पूर्वोदिक्रमेण रविं०१ चन्द्रः०२ मङुलं० ३ गुरुं० ४ शुक्रं

०५ शनिं० ६ राहुं०७ केतुं८ च स्थापयेत् ‍ । दलाग्रेषु पूर्वादिक्रमेन । अनंतं० १ वामनं०२ विष्णुं० ३ शौरि०

४ सत्यं० ५ जनार्दनं०६ हंसं० ७ नारायणं ८ च स्थापयेत् ‍ । ततस्तद्वाह्ये भूपुरे पूर्वोदिदिक्षु । इंद्र० १ अग्रिं ०२ यमं०

३ निऋतिं० ४ वरुणं० ५ वायुं ०६ कुबेरं० ७ ईशानं० ८ ईशानपूर्वेयोर्मध्ये ब्रह्माणं ० ९ निऋतिपश्विमयोर्मध्ये अनंतं १० च संस्थाप्य ।

दक्षिणे यमं० चित्रगुप्तं० श्यामलां च स्थापयेत् ‍ । एवं संस्थाप्य । पंचामृतपीतवस्त्रपीतगंधपुष्पाक्षतादिभिरुपचारैः पुरुषसूक्तेन तत्तन्नामंत्रेण वा पूजयेत् ‍ । ततो मंडलपरितः अष्टाष्टलड्‌डुकयज्ञोपवीतफलदक्षिणायुतानष्टौ कल शानू संस्थाप्य गंधादिभिः संपूजयेत् ‍ । ततपुष्पपूजांते अंगपूजा कार्या ।

बुधाय नमःपादौ पूजयामि १सोमपुत्राय० जानुनी , २ तारकाय० कटी० ०३ राजपुत्राय० उदरं० ४ इलाप्रियाय० ह्रदयं०

५ कुमाराय० वक्षः० ६ पूरुवसः पित्रे० बाहू० ७ सोमसुताय०अंसौ०८ पीतवणोय० मुखं०९ ज्ञानाय० नेत्रे० १० बुधाय० मूर्द्धानं० ११ इत्यंगपूजा । ततोऽर्घ्यदानम् ‍ । सौवर्णादिपात्रे पीतगंधा क्षतपुष्पयुतं जलमादाय जानुभ्यामवनीं गत्वा । उर्वश्याश्च गुरुर्यस्तु यः पुरुरवसः पिता । यो ग्रहाणामधिपर्तिबुधो नः संप्रसीदतु ॥१॥

इत्यर्घ्यं दद्यात् ‍ । ततो रात्रौ कथाश्रवणादिना जागरं कृत्वा प्रातः स्नात्वा पुनः पूर्वोक्तप्रकारेण पूजयेत् ‍ ॥ ततो मण्डलात्पश्चिमे चतुरत्रं स्थंडिलं कृत्वा तत्र स्वशाखोक्तविधिना अग्निं प्रतिष्ठाप्य (ग्रहमखपक्षे ग्रहान्संस्थाप्य पूजयेत् ‍ । केचित्पृथग्ग्रहणं नेच्छंति तेषां मंडलांतः पतित्वात् ‍ । ॐ उद्‌बुध्यस्वन्गेप्रतिजागृहित्वमिष्टापूर्तेसर्ठ सृजेथामंयच । अस्मिन्त्सधस्थेऽध्युस्मिविश्वेदेवायजमानश्वसीदत ॥१॥

इति मंत्रेण जुहुयात् ‍ ।

ततः ॐ इदम्विष्णुर्विचक्रमेत्रेधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा । इदं विष्णवे २८ ॐ सहस्त्रशीर्षापुरुषः सहस्त्राक्षः सहस्त्रपात् ‍ । सभूमिर्ठसर्वतस्पृत्वात्यतिष्ठद्दशांगुलम् ‍ स्वाहा । इदं नारायणाय २८ इति मंत्राभ्या होमं कृत्वा आवरणदेवताभ्यश्वैकैकया आज्याहुत्या (ग्रमखपक्षे ) सूर्यादिग्रगोभ्योधिदेवादिभ्यश्व तत्तन्मत्रेण अष्टासंख्यया जुहुयात् ‍ । ततः सर्वतोभद्रमंडलदेवताभ्यश्व एकैकया घृताहुत्या होमं संपाद्य स्विष्टकृदादिप्रायश्वित्तं हुत्वा बलिदानं पूर्णाहुतिं च संपाद्य आचार्यादीन् ‍ संपूजयेत् ‍ । आचार्यादयो यजमानमभिषिंचेयुः । ततो यजमानः प्रतिमाक्रलशवस्त्रादीनि गोदानं दक्षिणादानं च आचार्याय दत्त्वाअन्येभ्यो ब्राह्मणादिभ्यश्व पूर्वस्थापितान् ‍ कलशान् ‍ सदक्षिणा कान् ‍ दत्त्वा ब्राह्मणान्भोजयित्वा तदाशिषो गृहीत्वा स्वयं भुंजीत । यश्वाष्टमीं बुधयुतां समवाप्य भक्त्या संपूजयेच्छशिसुतं करकोपरिस्थम् ‍ । पक्कान्नपात्रसहितं सहिरण्यवस्त्रं पश्यत्यसो यमपुरी न कदाचिदेव ॥१॥

इति भविष्योत्तरपुराणोक्तबुधाष्टमीव्रतोद्यापनप्रयोगः समाप्तः ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP