संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १६

व्रतोद्यापन प्रयोगः - पूजा भाग १६

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


ततः ततः सदन्नेन ब्राह्मणान्संतर्प्य आशिषो गृहीत्वा स्वयं भुंजीत ॥ इति सौभाग्यसुंदरीव्रतोद्यापनप्रयोगः ॥

इति पण्डितश्रीचतुर्थी लालविरचिते उद्यापनप्रकाशे तृतीयाव्रतोद्यापनानि समाप्तानि ॥ ॥ अथ चतुर्थीव्रतोद्यापनानि ॥

तत्रादौ संकटनाशनमचतुर्थीव्रतम् ‍ । तच्च भाद्रपदकार्तिकमाघादिषु कार्यम् ‍ । अथ उद्यापनप्रयोगः ॥

पूर्वोक्तमासेषु कृष्णचतुर्थ्या प्रातर्नद्यादौ स्नात्वा नित्यावश्यकं समाप्य । देशकालौ संकीर्त्य ।

ममात्मनः विद्याधनपुत्रपौत्रशरीरारोग्यादिप्राप्त्यर्थ समस्तसंकटनिवृत्त्यर्थ श्रीगणेशप्रीत्यर्थ पूर्वा

चरितसंकटचतुर्थीव्रतोद्यापनं करिष्ये । इति संकल्प्य पूर्वोक्तमाचार्यवरणांतं कर्म कुर्यात् ‍ ।

ततः सर्वतोभद्रमण्डलमध्ये ताम्रकलशोपरि हैमं गणपतिं राजतं चन्द्रमसं च प्रतिष्ठाप्य पुरुषसूक्तेन

षोडशोचारैःपूजयेत् ‍ । तद्यथा । लंबोदरं चतुर्बाहु त्रिनेतं रक्तवर्णकम् ‍ । नाना रत्नैः सुवेषाढ्यं

प्रसन्नास्यं विचिंतयेत् ‍ ॥ इति ध्यानम् ‍ ॥ ॐ गजास्याय नमः आवाहनम् ‍ १ विघ्रराजाय०

आसनम् ‍ २ लंबोदराय० पाद्यम् ‍ ३ शंकरसूनवे० अर्घ्यम् ‍ ४ उमासुताय० आचमनीयम ५ वक्रतुंडाय० पंचामृतस्नानम् ‍ ६

हेरंबाय० स्नानम् ‍ ७ शूर्पकर्णाय० वस्त्रय ८ कुब्जाय० यज्ञोपवीतम् ‍ ९ गणेश्वराय० गंधम् ‍ ॥

१० विघ्रनाशिने नमः पुष्पाणि ११ अनेनैव नाम्ना दूर्वाकुंकुमाक्षतान्दद्यात् ‍ । अथांगपूजा ।

गणेश्वराय नमः पादौ पूजयामि । विघ्रराजाय० जानुनी पू० । आखुवाहनाय० उरु पू० ।

हेरंबाय० कटी पू० कामारिसूनवे० नाभिं० पू० लंबोदराय० उदरं पू० । गौरीसुताय० स्तनौ पू० ।

गणनायकाय० ह्रदयं पू० । स्थू लकंठाय० कंठं पू० । स्कंदाग्रजाय० स्कंधौ पू० । पाशहस्ताय० हस्तौ पू० ।

गजवक्राय० वक्रं पू०। विघ्नहर्त्रे० ललाटं पू० । सर्वेश्वराय० । सर्वेश्वराय० शिरः पूजयामि ।

श्रीगणाधिपाय० सर्वाग्म पूजयामि इत्यंगपूजा ॥ ततः विकटाय नमः धूपम् ‍ १२ वामनाय० दीपम् ‍ १३ सर्वदेवाय० दशमोदकनवे द्यम् ‍ १४ आचमनं च ।

सर्वार्तिनाशिने० फलम् ‍ १५ विघ्नहर्त्रे० तांबूलम् ‍ १६ सर्वेश्वराय० दक्षिणाम् ‍ ११ एकदंताय० नीराजनम् ‍ १८

हरसूनवे० प्रदक्षिणात्रयम् ‍ १९ कुमाराय नमस्कारम् ‍ २० नमो विद्याधरायचेति पुष्पांजलिं समर्प० २१ एव्म संपूज्य

रक्तवस्त्रवेष्टितं पायसपूर्णं शूर्पं वंशपात्रं वा गणेशाय निवेद्य चंद्रोदये चंद्रं षोडशोपचारैः संपूज्य यथाविधि अर्घ्यं दद्यात् ‍ ।

क्षीरसागरसंभूत सुधारुप निशाकर । गृहाणार्घ्य मया दतं रोहिण्या सहितः शशिन् ‍ ॥१॥

ॐ रोहिणीसहितचंद्रमसे नमः अर्घ्य समर्पयामि । गणेशाय चमस्तुभ्यं सर्वासिद्धिप्रदायक । संकटं हर मे देव गृहणार्घ्य चमोस्तुते ॥१॥

कृष्णपक्षे चतुर्थ्या तु पूजितोचि विधूदये । क्षिप्रसादितो देव गृहाणार्घ्य नमोस्तुते ॥२॥ paan 55

संकटहरणगणेशाय० इदमर्घ्यम् ‍ ॥ तिथीनामुत्तमं देवि गणेशप्रियवल्लभे । सर्व संकटनाशाय चतुर्थ्यर्घ्य नमोस्तु ते ॥१॥

इति चतुर्थ्ये अर्घ्य दद्यात् ‍ । ततस्तदानीं पंचम्यां वा हों कुर्यात् ‍ । प्रधानदेवगणेशाय ।

ॐ गणांनात्वा० इतिमंत्रेण तद्वायत्र्या वा (इक्षवःसक्तवो रंभाफलानि चिपटास्तिलाः ।

मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् ‍ ॥ इति ) अष्टद्रव्यैर्वा

दूर्वारक्ताक्षताज्यमोदकापायसद्रव्यैरष्टोत्तरसहस्त्रमष्टोत्तरशतमष्टाविंशतिंवाहुतीर्हुत्वा सर्वतोभद्रदेवताभ्यश्व

केवलमाज्यं मोदकं वा एकैकाहुतिं च हुत्वा होमशेषं समापयेत् ‍ । एकविशतिं ब्राह्मणान् ‍ वक्ष्यमाणैकविंशतिनामभिः

वस्त्रादिना संपूज्य एकविंशतिपक्वान्नैर्मोदकैर्वा संतर्पयेत् ‍ (एकविंशति नामानि ) गणंजयाय नभः १ गणपतये० २ हेरम्बाय०

३ धरणीधराय० ४ महागणपतये० ५ यक्षेश्वराय० ६ क्षिप्रसादनाय० ७ अमोघसिद्धये० ८ अमृताय० ९ मंत्राय० १० चिंतामणये०

११ निधये० १२ सुमङुलाय० १३ बीजाय० १४ आशापूरकाय० १५ वरदाय० १६ शिवाय० १७ काश्ययाय १८ नंदनाय० १९ वाचांसिद्धये०

२० ढौढीनायकाय नमः ॥ २१ ततः आचार्याय शूर्पस्थैकविंशतिमोदकावायनं दद्यात् ‍ । तत्र मंत्रः । विप्रवर्य नमस्तुभ्य्म मोदकान्वै ददाम्यहम् ‍ ।

आपदुद्धरणार्थाय गृहाण द्विजसत्तम ॥१॥

ततो गणेश प्रार्थयेत् ‍ । अबुद्धमतिरिक्तं वा द्रव्यहीनं मया कृतम् ‍ । तत्सर्व पूर्णताम यातु विघ्रराज नमोस्तु ते ॥१॥

ततो गां सोपस्कम पीठं शय्यां च आचा र्याय दत्त्वा आशिषो गृहीत्वा बांधवैः सह भुञ्जीत ॥ इति संकटचतुर्थीव्रतोद्यापनप्रयोगः ॥

अथ दूर्वागणपतिव्रतोद्यापनप्रयोगः ॥ (श्रावणे कार्त्तिके वा शुक्लचतुर्थ्या दूर्वागणपतिव्रतं पंचवर्ष पर्यतं कार्यम् ‍ । देशकालौ स्मृत्वा ।

ममात्सनः अतुलसौभाग्यपुत्रधनैश्वर्याद्यभिवृद्धि द्वारा श्रीगणपतिप्रीत्यर्थ दूर्वागणपतिव्रतोद्यापनं करिष्ये । इति संकल्प्य ।

आचार्यवरणांतं कर्म कुर्यात् ‍ । ततः सर्वतोभद्रस्थरक्तवस्त्रवेष्टितताम्रकलशे हेमपीठे हैमीं दूर्वा निधाय तत्र हैमं गणपतिं प्रतिष्ठाप्य

षोडशोपचारैर्बिल्वापामार्गशमीदूर्वातुलसीपत्रैर्मोदकनैवेद्येन च संपूजयेत् ‍ । पंचगव्यस्नपने विशेषः । तत्र दशमंत्राः ।

गणाधिपाय नमः १ उमापुत्राय०२ अघनाशिने० ३ विनायकाय । ४ ईशयुपुत्राय० ५ सर्वसिद्धिप्रदाय० ६ एकदंताय ७ इभवक्राय०

८ मूषकवाहनाय० ९ कुमारगुरवे नमः १० एतैर्दशमंत्रैर्दूर्वायुक्तपंचामृतेन पूजयेत् ‍ । प्रार्थनामंत्रः । गणेश्वर गणाध्यक्ष गौरीपुत्र गजानन ।

व्रतं संपूर्णतां यातु त्वत्प्रसादादिभानन् ‍ ॥१॥

इति प्रार्थ्य ।

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP