संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४८

व्रतोद्यापन प्रयोगः - पूजा भाग ४८

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ लक्षदीपदा नविधानं तदुद्यापनं च लिख्यते ॥ (विष्णुधर्मोत्तरे ) पंचायतदेवानामाराध्यस्यैव वाऽग्रतः । चातुर्मास्ये तु संप्राप्ते शुभे वा मासि भूमिप ॥१॥

प्रत्येकं चैकदीपं च दीपितं गोघृतेन च । तिल तैलेन वा कुर्यात्कर्पूरेण समन्वितम् ‍ ॥२॥

दीपं प्रज्वाल्य विधिवद्वर्त्या कार्पाससंभवा । एकसूत्र्या त्रिसूत्र्या वा बिल्वाख्या माणिकान्विता ॥३॥

( स्कंदपुराणे ) रुद्रसंख्याञ्छिवस्याग्रे दीपान्प्रत्यहमर्पयेत् ‍ । वर्षमेकं तदर्ध वा वर्षद्वयमथापि वा ॥१॥

लक्षसंख्यांस्तदर्धान्व द्विलक्षान्वा स्वशक्तितः । दीपमालां यथाशक्ति कार्तिके श्रद्धयान्विताः ॥२॥

घृतेन ये प्रकुर्वति तेषां पुण्यं वदामि ते । यावत्कालं प्रज्वलंति दीपास्तस्य शिवाग्रतः ॥ तावद्युगसहस्त्राणि स्वर्गलोके महीयते ॥३॥

अथ बिल्ववर्तिप्रकारः ॥ कार्पासस्य स्वहस्तेन तंतुं निष्कास्य यत्नतः । स्वकी यैर्वापि विप्राद्यैरंगुलीत्रयसंमिता ॥१॥

त्रिवृता शोभना चैव बिल्ववर्तिरुद्राह्रता । तां तु संवर्तद्वर्ति स्वप्रदेशिनिसंमिताम् ‍ ॥ एवं लक्षमिताह कार्याः शक्तौ कोटिमिता अपि ॥२॥

घृते निमज्य वा तैले स्थापयेत्ताम्रपात्रके । अथवा मृन्मये पात्रे प्रत्यह संख्ययान्विताः ॥३॥

श्रावणे माधवे माघे कार्तिके तु विशेषतः । दिनेदिने सहस्त्रं तु अर्पयोद्वल्बव र्तिकाः ॥४॥

त्र्यंबकेश्वरमुद्दिश्य देवागारे विशेषतः । गंगातीरेऽथवा गोष्ठे यद्वा ब्राह्मणसन्निधौ ॥५॥

प्रज्वालयेत्तु पूजांते ब्रह्मलोकजिगीषया । एवं संपाद्य वैशाख्यां कार्तिक्यां वा विशेतः ॥६॥

माघ्यां वाप्यथवा यस्यांकस्यांचित्पूर्णिमातिथौ । प्रातः स्त्रात्वा शुचिर्भूत्वा कुर्यादुद्यापनं बुधः ॥७॥

अथ रुदवर्तिप्रकारः ॥

( भविष्योत्तरे ) कार्पासतंतुभिः कार्या रुद्रवर्तिः शिवप्रिया । कर्तितव्यं स्वहस्तेन सूत्रं श्वेतं दृढ्म नवम् ‍ ॥ एकादशैस्तंतुभिश्व कारयेद्रुद्रवर्तिकाः ॥१॥

लक्षसंख्यायुताश्वैव गव्याज्येन परिप्लुताः । देयाः शिवालये नित्यं भक्तुयुक्तेन वेतसा ॥२॥

अथ विष्णुवर्तिप्रकारः ॥

( स्कांदे ) शुभे तिथौ शुभे लग्ने चंद्रतारे च शोभने । सम्यग्विशोघ्य कार्पासं तृनधूलिविवर्जितम् ‍ ॥१॥

तस्य सूत्रं विधायाशु चतुरंगुलिका कृता । पंचसूत्रयुता बर्तिर्विष्णुवर्तीति कथ्यते ॥२॥

एवं कुर्याल्लक्षसंख्या गोघृतेन परिप्लुताः । उद्दीपयेच्च विष्णवग्रे पात्रे राजमृन्मये ॥३॥

अथवा प्रत्यहं देयाः सहस्त्रद्वयसंमिताः । एवं दिनानि पंचाशदंते चोद्यापनं चरेत् ‍ ॥४॥

अथ लक्षदीपव्रतोद्यापनप्रयोगः ॥ पूर्वोक्तप्रकारेण देवाग्रे लक्षदीपदानं कृत्वा कार्तिकपूर्णिमायामुद्यापनं कार्यम् ‍ । तद्यथा । पूर्वदिने उपवासं विधाय प्रातर्नद्यादौ स्त्रात्वा देवर्षिपितृन्संतर्प्य नित्यकर्म कृत्वा देशकालौ संकीर्त्य मम विविधपापक्षयपूर्व काभीष्टकामसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थम् ‍ आचरितलक्षदीपदानसांगतासिद्धये तदुद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरनांत पूर्ववत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मदिदेवताह संपूज्य तन्मध्ये ताम्रकलशोपरि सौवर्णीम् ‍ उमामहेश्वरप्रतिमां कर्षप्रमाणां त्र्यंबकमंत्रेण प्रतिष्ठाप्य पुरुषसूक्तेन पंचामृतपुरः सरं षोडशोपचारैः संपूज्य रजतपात्रे सुवर्ण वर्तिकां कार्पासवर्तिकां च संस्थाप्य गोघृतेनापूर्य कर्पूरेण सह महानीराजनं कृत्वा प्रदक्षिणा त्रयं विधाय सांष्टांग प्रणमेत् ‍ । ततो रात्रौ पुराणश्रवनादिना जागरणं कृत्वा प्रातः पुनः संपूज्य स्थंडिलेऽग्निं प्रतिष्ठाप्य आज्यभागांते तिलसर्पिर्यवचरुबिल्वपत्रादिभिः ॐ सद्योजातंप्रपद्यामि सद्योजातायवैनमोनमः भवेभवेनातिभवेभवस्वमांभवोद्धवायनमः स्वाहा ॥१॥

ॐ वामदेवायनमो ज्येष्ठायनमः श्रेष्ठायनमोरुद्रायनमः कालायनम्ह कलविकरणायमोबलविकरणाययनमोबलायन मोबलाप्रमथनायनमः सर्वभूतदमनायमोमनोन्मनायनमः स्वाहा ॥२॥

ॐ अघोरेभ्योथघोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्वशर्वेभ्योनमस्तेऽअस्तुरुद्ररुपेभ्यः स्वाहा ॥३॥

ॐ तत्पुरुषायविद्महेमहा देवायधीमहि । तन्नोरुद्रः प्रचोरदयात् ‍ स्वाहा ॥४॥

ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ‍ । ब्रह्मधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेऽअस्तुसदाशिवोम स्वाहा ॥५॥

इति मंत्रैः प्रत्येकमष्टोत्तरशत हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाज्यहुतिं हुत्वा होमशेषं समापयेत् ‍ । ततो होमांते पुनर्महेशं सांगं संपूज्य । आचार्याय सोपस्करां प्रतिमां दत्त्वा व्रतपूर्त्तये सवत्सा सहिरण्यां गां च दत्त्वा सुवर्णवर्तिसंयुतं रौप्यदीपं घृतपूरितं कांस्यपात्रसहितं कस्मैचिद्धाह्यणाय दद्यात् ‍ । ततो यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा । तेभ्यो वस्त्रालंकारादि समर्प्य आशिषो गृहीत्वा गुरोराज्ञया बंधुमिः सह भुंजीत् ‍ एवमेव रुद्रवर्तीकर्पूरवर्तीबिल्ववर्तीनामुद्यापनं कुर्यात् ‍ । एवं यः कुरुते मर्त्यो लक्षदीपादिदीपनम् ‍ । नरो वाप्यथवा नारी सोश्रुते पदमव्ययम् ‍ ॥१॥

इति स्कांदोक्तं शिवादि लक्षदीपकदानोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP