संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ५०

व्रतोद्यापन प्रयोगः - पूजा भाग ५०

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ पार्थिवलिंगोद्यापनम् ‍ ॥ तत्रादौ लिंगारंभकालादी लिख्यते । (शैवागमे ) कार्तिके मार्गशीर्षे वा माघवैशाखसंज्ञिते । श्रावने बहुले पक्षे व्रतस्याचरणं भवेत् ‍ ॥१॥

पुण्यारण्ये नदीतीर्थे पर्वताग्रै शिवालग्रे । श्रीवृक्षाश्वत्थतुलसीधात्रीच्छायायुते वने ॥२॥

गोष्ठे गृहे वा देवाग्निसूर्यगोविप्रसन्निधौ । शिवपूजा प्रकर्त्तव्या पूर्वपूर्व महाफलम् ‍ ॥३॥

कार्तिकादिशुभे मासे लिंगानां च समापनम् ‍ । चतुर्दशी दर्शयुक्ता चाष्टामी नवमीयुता ॥४॥

समप्तिस्तत्र कर्तव्या रौद्र युक्ते पुनर्वसौ । अन्येष्वपि च कालेषु शुभेषु च समापनम् ‍ ॥५॥

सहस्त्रं वाथ लक्षं वा कोटिं वाथ विधानतः । लिंगानां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ‍ ॥६॥

शुद्धप्रदेशसंभूतां मृदमा ह्रत्य यत्नतः । शुद्धेन वारिणाभ्युक्ष्य सुसंघट्य तु तत्पुनः ॥७॥

लिंगानां संख्यया कुर्यात्पृ थकू पिंडान्यथाक्रमम् ‍ । पलद्वायान्न कर्तव्यं न्यूनं लिंगं सदैव हि ॥८॥

अखंड तु चरं लिंगं द्विखंडं स्थावरं स्मृतम् ‍ । लिंगमादौ विधायाथ पिंडिकां रचयेत्ततः ॥९॥

पक्कजंबूफलाकारं लिंगं कुर्यान्मनोहरम् ‍ । वर्तुलं चतुरस्त्रं वा समं पीठद्वयं शुभम् ‍ । साक्षतं स्थापयेत्तस्मान्निर्माणक्षण एव तत् ‍ ॥१०॥

( पूजास्थानं स्कांदे ) पाषानदारुजे देशे दर्भातरितसंस्थले । पुष्पप्रकरणसंकीर्णे माणौ वा वैदिके भुवे ॥११॥

सबिल्वताम्रपात्रे वा स्थापयेत्पार्थिवं शिवम् ‍ । मृल्लिप्तहस्त एवाशु संक्षालितकरेऽथवा ॥१२॥

यस्तु पूजयते लिंगं भक्त्या त्रिभुवनेश्वरम् ‍ । स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ‍ ॥१३॥

आदौ कृत्वा गणेशं च लिगं कुर्यात्ततः परम् ‍ । पश्वाच्छाक्तिं ततः स्कंदं ततो लिंगान्यथाविधि ॥१४॥

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृकू । शिवः पशुपतिश्वैव महादेव इति क्रमात् ‍ ॥१५॥

मृदानयनसंघट्टप्रतिष्ठाह्रानमेव च । स्त्रपनं पूजनं चैव क्षमस्वेति विसर्ज्जनम् ‍ ॥१६॥

अथ पार्थिवलिंगोद्यापनप्रयोगः ॥ पूर्वोक्तमासे चतुर्दश्यां वा सोमवारे प्रातर्नद्यादौ स्त्रात्वा देवर्षि पितृन्संतर्प्य धौतवाससी परिधाय भस्मत्रिपुंडं रुद्राक्षधारणं च कृत्वा संध्यादिनित्यकर्म समाप्य नित्यपूजावत् ‍ पार्थिव संपूज्य सर्वसंभारान् ‍ संपाद्य सपत्नीका मंडपं प्रविश्य स्वासने प्राङ्‌मुख उपविश्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम समस्तपापनाशपूर्वकधर्मार्थकाममोक्ष सिद्धिद्वारा श्रीभवानीशंकरप्रीतये अमुककामनया वा कृतानां पार्थिवलिंगानां संपूर्णफलावाप्तये तदुद्यापनं करिष्ये । इति सकल्प्य गणेशपूजनाद्याचार्यवरणांत कर्म कृत्वा एकादश द्वादश वा ऋत्विजो वृणुयात् ‍ । ततो द्वादशलिंगतोभद्रे ब्रह्मादिदेवताः संपूज्य तन्मध्ये ताम्रकलशोपरि रक्तपट्ट वस्त्रं प्रसार्य्य तत्र बिल्वपत्रोपरि लिंगाकारां सौवर्णी महेश्वरप्रतिमां वस्त्रद्वयवेष्टितां त्र्यंबकमंत्रेण प्रतिष्ठाप्य शिवस्य वामे ॐ गौरीर्मिमाय० १ इति मंत्रेण अथवा ॐ नमो भगवत्यै उमादेव्यै शिव प्रियायै नमः इति मंत्रेण च सौवर्णी गौरीम् ‍ । तद्दक्षिणे ॐ तत्पुरुषायविद्महेमहासेनायधीमहि । तन्नः षण्मुखः प्रचोदयात् ‍ । इति मंत्रेण सौवर्णं स्कंदम् ‍ । पुरतो राजतं वृषभं च संस्थाप्य परितः इंद्रादि लोकपालान्संस्थापयेत् ‍ ॥ अथ पूजनम् ‍ । तत्रादौ स्वशरीरे न्यासं कुर्यात् ‍ । ॐ शिवाय नमः ललाटे १ ॐ रुद्राय नमः कंठे २ ॐ ईशानाय० नाभौ ३ शंकराय० जान्वोः ४ ॐ सदा शिवाय नमः पादयोः ५ न्यासं कृत्वा ध्यायेत् ‍ । (ध्यानम् ‍) मंगलायतनं देव्म भवं कांतं मनोरमम् ‍ । ध्यायेत्कल्परोर्मूले समासीनं सहोमया ॥१॥

इति ध्यात्वा ॐ नमो भगवते रुद्राय इति पुष्पाक्षतान् ‍ लिंगोपरि क्षिप्त्वा पुरुषसूक्तेन पंचामृतपुरःसर्म षोडशोपचारैः संपूज्य रुद्राध्यायेनाऽभिषेकं कृत्वा कर्पूरेण नीराजयित्वा त्रिः परिक्रम्य प्रार्थयेत् ‍ । नम ॐ काररुपाय नमोक्षरवपुर्धृते । नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ॥१॥

अलिंगलिंगरुपाय रुपातीताय ते नमः । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥२॥

त्वं भ्राता त्वं सुह्रन्मित्रं त्वं पिता त्व पितामहः । नमस्ते भगवन् ‍ रुद्र भास्करमित तेजसे ॥३॥

नमो भवाय देवाय उमया सहिताय च । सर्वाय क्षितिरुपाय सदा सुरभिणे नमः ॥४॥

पशूनां पतये चैव कामिनेऽमिततेजसे । भौमाय व्योमरुपाय शब्दरुपाय ते नमः ॥५॥

महादेवाय सोमाय अमृताय नमोनमः । उग्राय यजमानाय नमस्ते कर्मयोगिने ॥६॥

इति प्रार्थ्य क्षमापयेत् ‍ । ॐ अंगहीनं क्रियाहीनं विधिहीनं महेश्वर । पूजितातोसि मया देव तत्क्षमस्व जगत्पते ॥१॥

इति क्षमाप्य पुराणपठनादिना रात्रौ जागरणं कुर्यात् ‍ । तद्दिने उपोषणम ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते कृतलिंगदशांशेन पायसमधुशर्कराज्यतिलाक्षत बिल्वपत्रादिद्रव्यैः केवलापायसेन वा त्र्यंबकमंत्रेण अथवा नमः शिवाय इति पंचाक्षरेण होमं कृत्वा । गौरीगणेश षन्मुखेभ्यः पूर्वोक्तद्रव्यैः प्रत्येकं दशदशाहुतीः वृषभलोकपालेभ्यो दशदशतिलाहुतीर्मडल देवताभ्यश्वैकैकाज्याहुतिं च जुहुयात् ‍ । ततो होमशेषं समाप्य होमदशांशेन तर्पण तद्दशांशेन मार्जनं च कृत्वा विशेषसत्कारेण पीठस्थं देवं सांगं संपूज्य आचार्यपूजनं कृत्वा व्रतपूर्त्तये सवत्सां धेनुं द्द्यात् ‍ । ततोऽन्यानपि शिवरुपान् ‍ विप्रान् ‍ वस्त्रदक्षिणादिभिः संपूज्य सोपस्करं पीठमा चार्याय दद्यात् ‍ । तत्र मंत्रः । पीठं गृहाण भूदेव शिवशक्त्यादिसंयुतम् ‍ । वाच्छितार्थ प्रयच्छयुर्देहि मे व्रतजं फलम् ‍ ॥१॥

शिवशक्त्यात्मकं यस्माज्ज्गदेतच्चराचरम् ‍ । तस्मादेन मे सर्व करोतु भगवाञ्छिवः ॥२॥

कैलासवासी गिरिशो भगवान्भक्तवत्सलः । चराचरत्मको लिंगरुपी दिशतु वांछितम् ‍ ॥३॥

इति प्रार्थ्य मार्जनदशांशेन यथाशक्ति वा सदन्नेन ब्राह्मणान् ‍ संतर्प्य पूर्णतां वाचयित्वा इष्टजनैः सह भुंजीत । सोद्यापनं व्रतमिद यः कुर्यात्प्रयतः स तु । शिवलोकं समासाद्य तत्रैव वसते चिरम् ‍ ॥१॥

इति भविष्योत्तरपुराणशैवागमादिप्रोक्तं पार्थिव लिंगव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP