संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३४

व्रतोद्यापन प्रयोगः - पूजा भाग ३४

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ कदलीव्रतोद्यापनम् ‍ । तच्च भाद्रपदशुल्कचतुर्दश्यां कार्तिक्यां वा माघ्यां वा वैशाख्यां ज्यैष्ठ्यां वा यथाचारं कार्यम् ‍ ॥ तत्र प्रयोगः । पूर्वेद्युरेकभुक्तो द्वितीयादिने प्रातर्नद्यादौ स्नात्वा पंचगव्यं प्राश्य संकल्पं कुर्यात् ‍ । देशकालौ संकृर्त्य ममात्मन इह जन्मनि जन्मांतरे च सौभाग्यरोग्य पुत्रपौत्रधधान्यलक्ष्मीवृद्धिसर्वदुःखनाशपूर्वकमुमामहेश्वरप्रीत्यर्थम् ‍ आचारितकदलीव्रतोद्यापनं करिष्ये । इति संकल्प्य । कदल्याः परित आलबालं कृत्वा तदुपरि मंडंप चतुर्द्धारयुतं च कृत्वा कदलीमूलदेशे मृदा वेदिं विधाय तत्र लिंगतोभद्रे वा सर्वतोभद्रे ब्रह्मदिदेवता आवाह्य संपूजयेत् ‍ । ततस्तज़्न्मध्ये ताम्रकलशस्थपूर्णपत्रोपरि हैमं शिवं गौरी । ॐ त्र्यबकंयजामहेसुगंधिम्पुष्टि वर्द्धनम् ‍ । उर्वारुकमिवबं धनान्मृत्योर्मुक्षीयमामृतात ॥१॥

इति मंत्रेण । ॐ गौरीर्मिमाय०२ इति मंत्रेण च प्रतिष्ठाप्य पुरतो वृषभं राजत् च प्रतिष्ठापयेत् ‍ । यस्मिन्देशे कदली न लभ्यते तत्र सुवर्ण कदलीं कृत्वा तत्रैव स्थापयेत् ‍ । एवं प्रतिष्ठाप्य । ॐ उमामहेश्वराभ्यां नमः इति नममंत्रेण पुरुषसूक्ते न च वा रुद्राध्यायेन षोडशोपचारैः संपूज्य कदलीपूजां कुर्यात् ‍ । तद्यथा । ॐ मंत्रेण कामदा यिन्यै मेधायै ते नमोनमः । रंभायै भूतिसारायै सर्वसौख्यप्रदे नमः ॥१॥

इति मंत्रेण कदली मावाह्य तैलहद्रादिना । मंगलस्नानं कारयित्वा स्त्रीवस्त्राभूषणैर्भूषयित्वा पुरतः आदर्श चामरं छत्रं च धृत्वा उपरि पूरिकाबंधनमिक्षुदंडवेष्टनं च कृत्वा कदल्याश्वतुर्दिक्षु गुडाचलं जरिकं लवणं शुभ्राक्ष तीश्व संस्थाप्य । ॐ कदल्यै नमः इति नाममंत्रेण षोडशोपचारैः संपूज्य उत्तमोदकेन सिंचेत् ‍ । तत्र मंत्रः । यथा रंभे विवृद्धिस्तु शाखादीनां सदा भवेत् ‍ । तथा वर्द्धय मां देवि सेचनात्पार्वती प्रिये ॥१॥

ततः प्रार्थना । यथायथा हि कदलि प्रसवो वर्द्धते तव । तथा मनोरथानां मे प्रभवो भवतु स्वयम् ‍ ॥१॥

इति प्रार्थ्य । पुराणश्रवणादिना रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य कुशकंडिकं कृत्वा आज्यभागांते प्रधानदेवशिवगौरीकदलीभ्यः पलाशसमिन्मधुसर्पि स्तिलव्रीहिद्रव्यैः प्रत्येकमष्टोत्तरशतं जुहुयात । तत्र क्रमेण होममंत्राः । ॐ त्र्यंबकंयजामहे ०१ गौरीर्मिमाय० २ ॐ आं ह्रीं क्लीं कामिन्यै विद्महे त्रैलोक्यक्षोभिण्यै धीमहि । तन्नः क्दली प्रचोद यात् ‍ स्वाहा ३ ततः सर्वतोभद्रमंडलदेवताभ्यो नाममंत्रैः पृथक्पृथगाज्याहुतीर्हुत्वा होमशेष्म समाप्य उत्तरपूजां च कृत्वा प्रार्थयेत् ‍ । उमे गौरि नमस्तुभ्यं नमस्ते विश्वधरिणि । परमानंदरुपिण्यै कदल्यै ते नमोनमः ॥१॥

ततः षोडशाष्टौ यथाशक्ति वा मिथुनानि वस्त्रादिना संपूज्य वंशपात्रस्थ सौभाग्यद्रव्ययुतं फलदक्षिणासहित्म वायनं दद्यात् ‍ । ततः आचांर्य संपूज्य सोपस्करं पीठं कदलीं च दद्यात् ‍ । तत्र मंत्रः । कदलीं कामदात्रीं च सर्वसौख्यप्रदायिनीम् ‍ । गिरिजाहररुपां वै ब्राह्मणाय ददाम्यहम् ‍ ॥१॥

प्रतिगृह्य द्विजश्रेष्ठ समस्तफलदायक । कदल्याश्व प्रदानेन पूर्णाः संतु मनोर थाः ॥२॥

कदली प्रतिगृह्राति कदली वै ददाति च । कदली तारका चैव कदल्यै ते नमो नमः ॥३॥

इति प्रार्थ्य । कदलीदानसांगतासिद्धयर्थ हिरण्यं दक्षिणात्वेन दत्त्वा कर्मपूतये सोप स्कराम सवत्साम गां च दद्यात् ‍ । ततोऽन्यानपि ब्राह्मणान् ‍ पादुकोपानच्छत्रालंकारदक्षिणाभिः प्रतोष्य सदन्नेन यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा आशिषो गृहीत्वा वाग्यतो बंधुभिः सह स्वयं भुंजीत । एवं नारी नरो वापि यः कुर्यात्कदलीलीव्रतम् ‍ । सर्वान्कामानवाप्नोति स्वर्गलोके महीयते ॥१॥

इति भविष्योत्तरोक्तं कदलीव्रतोद्यापनम् ‍ । अथ वैंकुठचतुर्दशीव्रतोद्यापनम् ‍ ॥ तच्च कार्तिकशुल्क चतुर्दश्यामरुणोदयव्यापिन्यां कार्यम् ‍ । देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकशिवपदप्राप्तिका मनयाऽऽचरितवैकुण्ठचतुर्दशीव्रतोद्यापनं करिये । इति संकल्प्य आचार्यवरणांतं कर्म कुर्यात् ‍ । ततो लिंगतोभद्रे ताम्रकलशोपरि सुवर्णमयं विश्वेश्वरं वामे सौवर्णीं गौरी पुरतो राजतं वृषभं च संस्थाप्य पुरुषसूक्तेन रुद्राध्यायेन वा षोडशोपचारैः सहस्त्रकमलैश्वसंपूज्य अपराधान् ‍ क्षमाप्य प्रदक्षिणात्रयं कृत्वा साष्टांगं प्रणम्य कथाश्रवणादिना रात्रिं निनयेत ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते घृताक्ततिलैरष्टोत्तरशतम ॐ नमः शिवाय इति मंत्रेण हुत्वा लिंगतोभद्रदेवताभ्यश्वैकै काज्याहुतिहुत्वा होमशेषं समापयेत् ‍ । तत आचार्य संपूज्य सोपस्करं पीठं व्रतपूर्त्तये सवत्सां धेनुं च दत्त्वा यथाशक्ति ब्राह्मणान् ‍ परमान्नेन भोजयेत् ‍ ॥ इति सनत्कुमारसंहितोक्तं वैकुंठचतुर्दशीव्रतो द्यापनम् ‍ ॥ ॥ अथ शिवरात्रिव्रतोद्यापनम् ‍ ॥ तच्च फाल्गुनकृष्णचतुर्दश्यामर्द्धरात्रव्यापिन्यां कार्यम् ‍ तत्र प्रयोगः । त्रयोदश्यामेकभक्तं कृत्व चतुर्दश्यां प्रातर्नद्यादौ स्नात्वा नित्यकर्म कृत्वा संभारान् ‍ संपाद्य मंडपं कुर्यात् ‍ । ततो मंडपमध्ये शुद्धमृदा वेदिं कृत्वा तत्र द्वादशलिंगतो भद्रम् ‍ अथवा सर्वतोभद्रं विलिख्य स्वासने उड्‌मुखः प्राङ्‌मुखो वा उपविश्य पवित्रपाणिः रुद्राक्ष भस्मधारण्म कृत्वा आचम्य प्राणानायम्म संकल्पं कुर्यात् ‍ । देशकालौ संकीर्त्य । ममात्मनः सर्वपापक्षपूर्वकं धर्मार्थकामोक्षचतुर्वर्गफलसिद्धिद्वारा श्रीभगवानीशंकरप्रीतये आचरितशिवरात्रि व्रतोद्यापनं करिये । इति संकल्प्य गणेशपूजनाद्या चार्यवरणांतं पूर्ववत् ‍ कर्म कृत्वा चतुर्दशर्त्विजो वृणुयात् ‍ ॥ ततो लिंगतोभद्रे ब्रह्मादिदेवता आवाह्य संपूज्य मध्ये ताम्रकलशं यथाविधि संस्थाप्य तस्य परितः पूर्वादिषु चतुर्षु दिक्षु द्वादशलिंगेषु द्वादशकलशान् ‍ द्वौ मध्यकलशादुत्तरदक्षिणयोश्व स्थापयेत् ‍ । एवं चतुर्दशकलशान् ‍ मध्ये चैकं संस्थाप्य तेषामुपरि तंडुलपूर्णपात्राणि निधाय तत्र मध्यकलशे सौवर्णीमुमामहेश्वर्मूर्तिं तत्पुरतो राजतं वृषभं च प्रतिष्ठाप्य परितो द्वादशकलशेषु मध्यकलशयोश्व चतुर्दशलिंगानि अभावे स्वर्णप्रतिमाश्व स्थापयेत् ‍ । ततो मध्ये ॐ त्र्यंबकंयजामहे सुगंधिम्पुष्टिवर्द्धनम् ‍ । उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात ॥१॥

ॐ नमः शंभवायचमयो भवायचनमः शंकरायचमयस्करायचनमः शिवायचशिवतराच ॥२॥

इति मंत्राभ्यामुमामहेश्वर माहाह्य पूर्वादिकलश्थलिंगेषु क्रमेण नाममंत्रेणावाहयेत् ‍ । तत्र मंत्रः । ॐ अजैकपदे नमः १ अहिर्बुध्न्याय नमः २ भवाय नमः ३ शर्वाय नमः ४ उमापतये ०५ रुद्राम० ६ पशुपतये ०७ शंभवे ० ८ वरदाय ०९ शिवाय० १० ईश्वराय० ११ महादेवाय० १२ हराय नमः १३ भीमाय नमः १४ इति चतुर्दशनामभिः शिवमावाहयेत् ‍ । ततः पूर्वे ॐ नंदीमहाकालाभ्यां नमः १ दक्षिणे श्रृंगिभृंगिभ्यां नमः २ पश्च्मिए वृषस्कंदाभ्यां नमः ३ उत्तरे देशकालाभ्यां नमः ४ पार्श्वे गंगायमुनाभ्यां नमः । इति सगणं शिवमावाह्य पुरुषक्तेन रुद्राध्यायेन वा ॐ सगणाय महेश्वराय नमः । इति रुद्राभिषेकपूर्वकं पत्रपुष्पांतपूजां कृत्वा अंगपूजामाव रणपूजां च कुर्मात् ‍ । पुष्पाण्यादाय ॐ शर्वाय नमः पादौ पूजयामि १ पशुपतये ० ऊरुपू०२ रुद्राय० कटी पू० ३ ईश्वराय० बाहू पू० ४ सद्योजाताय पू० ५ शंभवे० मुख पू० ६ वामदे वाय० जक्षुषी पू ०७ भुव्रौ पू ०८ उमापतये० ललाटं पू ०९ सर्वव्यापिने नमः मूर्द्धानं पूज यामि १० इत्यंगपूजा । अथावरनपूजा । ऐशान्यां पूर्वादिदिक्षु च ईशानाय नमः १ तत्पुरुषाय नमः २ अघोराय नमः ३ वामदेवाय०४ सद्योजाताय० ५ (पुनः ईशानादिषु ) ॐ निवृत्त्यै नमः १ प्रतिष्ठायै०२ विद्यायै०३ शांत्यै नमः ४ शांत्यतीताये ०५ इति कलाः पूजगेत् ‍ । पुनः पूर्वादिदिक्षु ॐ सूर्याय नमः १ इंदवे नमः २ क्षित्यै०३ तोयाय०४ अग्रये ०५ पवनाय० ०६ आकाशाय ०७ यज्वने नमः ८ इत्यष्ट मूर्तीः पूजयेत् ‍ । (पुनः पूर्वादिषु ) अनंताय नमः १ सूक्ष्ममाय ०२ शिवोत्तमाय० ३ एकनेत्राय० ४ एकरुद्राय० ५ त्रिमूर्त्तये० ६ श्रीकंठाय०७ शिखंडिने० ८ पुनरुत्तरादिक्रमेण ॐ उमायै नमः १ चंडेश्वराय ०२ नंदिने०३ महकालाय० गणेशाय०५ वृषभाय०५ भृंगारिटये० ७ स्कंदाय०८ इति गणान् ‍ पूजयेत ‍ । पुनः पूर्वादिषु । ॐ इंद्राय नमः १ अग्रये०२ यमाय० ३ निऋतये० ४ वरुणाय० ५ वायवे० ६ कुबेराय० ७ ईशानाय०८ ब्रह्मणे ०९ अनंताय० १० (तद्वाह्ये तत्तत्समीपे ) वज्राय नमः १ शक्तये २ दंडाय०३ खङाय०४ पाशाय० ५ अंकुशाय ० ६ गदायै० ७ त्रिशूलाय० ८ पद्माय० ९ चक्राय नमः १० इत्यावरणपूजां कृत्वा धूपदीपनानाविधनैवेद्यतांबूलपूगीफलर्तुफल पक्षिणादिभिः षोडशोपचारैः संपूज्य कर्पूरगर्भितबहुर्तिभिर्नीराजयित्वा प्रदक्षिणात्रयं विधाय साष्टाङं प्रणम्य अर्घ्य दद्यात् ‍ । तत्र मंत्रः । नमः शिवाय शांताय सर्वपापहराय च । शिवरात्रौ मया दत्तं गृहाणार्घ्य प्रसीद मे ॥१॥

ततः प्रार्थनाः नमो यज्ञ जगन्नाथ नमस्त्रिभुवनेश्वर । पूजां गृहाण मद्दत्तां महेश प्रथमे पदे ॥१॥

इति प्रथमप्रहरपूजनम् ‍ । एवमेव प्रतियामं पूजा कार्या । अर्घ्येषु विशेषः । तद्यथा । मया कृतान्यनेकानि पापानि हर शंकर । गृहाणार्घ्यमुमाकान्त क्षिवरात्रौ प्रसीद मे ॥१॥

नमोऽव्यक्ताय सूक्ष्माय नमस्ते त्रिपुरांत । पूजांक गृहाण देवेश यथाक्त्योपपादिताम् ‍ ॥२॥

इति द्वितीये प्रहरे । दुःखदारिद्रयभावैश्व दग्धोहं पार्वतीपते । मां वै त्राहि महादेव गृहाणार्घ्य नमोस्तु ते ॥१॥

बद्धोहं विविधैः पाशैः संसारभयबंधनैः । पतितं मोहजाले मां त्वं समुद्धर शंकर ॥२॥

इति तृतीये० । किं जानासि देवेश तावद्धक्तिं प्रयच्छ मे । स्वपादाग्रतले देव दास्यं देहि जगत्पते ॥१॥

नमो यज्ञ जगन्नाथ नमस्त्रिभुवनेश्वर । पूजां गृहाण मद्दत्तां शिवरात्रौ प्रसीद मे ॥२॥

इति चतुर्थे प्रहरे पूजां कुर्यात (अन्यत्सर्व पूर्ववत ) एवं संपृज्य नृत्यगीतवाद्य पुराणपठनादिना रात्रिं निनयेत् ‍ । ततः प्रभाते स्नात्वा संध्यादिनित्यक्रियां समाप्य पुनः पूर्ववत सांगं महेशं संपूज्य । स्थंडिले अग्रिं प्रतिष्ठाय कुशकंडिकां कृत्वा आज्यभागांते तिलव्रीहिय वशर्कराघृतबिल्वपत्रदूतर्तापायसद्रव्यैः । ॐ त्र्यंबकंयजामहेसुगंधिम्पुष्टिवर्द्धनम् ‍ । उर्वारुकमिवबंधना न्मृत्योर्मुक्षीयमामृतत्स्वाहा ॥१॥

ॐ नमः शंभवायचमयोभवायचनमः शंकरायचमयस्करायच नमः शिवायचशिवतरायचस्वाहा ॥२॥

इदं शिवाय १० इति मंत्राभ्यामष्टोत्तरशते हुत्व तैरेव द्रव्यैः । ॐ गौरीर्मिपायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी । अष्टापदीबभूवुषी सहस्त्राक्षरापरमेव्योमन्त्स्वाहा १०८ (ऋ० २।३ २२ ) इति मंत्रेणापि गौर्य्यै अष्टोत्तरशतहोमं कुर्यात् ‍ । ततो बिल्वपत्रैः ॐ अजैकपदे स्वाहा १ अहिर्बुघ्न्याय०२ भावाय०३ शर्वाय०५ उमापतये ।५ रुद्राय ०६ पशुपतये०७ शंभवे० वरदाय०९ शिवाय ०१० ईश्वराय०११ महादेवाय०११ हराय०१३ भीमाय स्वाहा १४ इति चतुर्दशनामभिर्जुहुयात् ‍ । ततः पूर्वोक्तावरनदेवताभ्यो लिंगतो भद्रदेवताभ्यश्वैकैकयाज्याहुत्य हुत्वा होमशेषं समाप्य आचार्य वस्त्रांलंकारभूषणैः संपूज्य सोप स्करां प्रतिमां दद्यात् ‍ । तत्र मंत्रः । शंभो प्रसीद देवेश सर्वलोकेश्वर प्रभो । तव रुपप्रदानेन मम संतु मनोरथाः ॥१॥

ततो व्रतपूर्तये सवत्सा गामाचार्याय दत्त्वा अन्यपि चतुर्दशविप्रांश्वतुर्दश नामभिः संपूज्य तेभ्यो जलपूरितचर्तुशकलशान्वस्त्रप्रतिमायज्ञोपवीतदक्षिणासहितान्दद्यात् ‍ । ततः शक्तौ सत्याम द्वादश गाः सोपस्करां शय्या परिधानादिकं च दत्त्वा चतुर्दश यथाशक्ति वा ब्राह्मणान् ‍ परमान्नेन साज्येन भोजयित्व दक्षिणाभिः प्रतोष्य । व्रतमेतत्कृतं यन्मे पूर्ण वाऽपूर्णमेव च । सर्व संपूर्णतां यातु प्रसादाद्धवता मम ॥१॥

इति संप्रार्थ्य पुनःपुनः प्रणम्य स्वजनैः सह स्वयं भुंजीत । इति कालोत्तरनिबंधोक्तं वार्षिकशिवरात्रिव्रतोद्यापनम् ‍ । एवमेव माशिकाशिवरात्रिव्रतोद्यापनं ज्ञेयम् ‍ । इति पंडितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे चतुर्दशीव्रतोद्यापनानि ॥१४॥

अथ पूर्णिमाव्रतोद्यापनानि लिख्यन्ते ॥ तत्रादौ (दक्षिणदेशप्रसिद्धं ) कोकिलाव्रतोद्यापनम् ‍ । तच्च यस्मिन्वर्षे आषाढद्वयं तदा शुद्धाऽषाडपूर्णिमायां व्रतग्रहणम् ‍ । श्रावणपूर्णिमायां समापनम् ‍ (अशक्तेन दिनाष्टकं त्रिदिनं वा कार्यम् ‍) एवं मासपर्यतं कृत्वा अंते पूर्णिमायामुद्यापनं कुर्यात् ‍ । तत्र प्रयोगः । देशकालौ स्मृत्वा ममेहजन्मनि जन्मांतरे च सर्वपाक्षयपूर्वकं पुत्रपौत्राऽवैधव्यनिः सापत्न्यलक्ष्मीसौभाग्यरुपलावण्यद्यभिवृद्धिद्वारा श्रीगौरीरुपकोकिलाप्रीत्यर्थमाचरितकोकिलाव्रतो द्यापनं करिष्ये । इति संकल्प्य । आचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः एकतो भद्रे ब्रह्मादि देवताः संपूज्य तन्मध्ये ताम्रकलशं कृष्णवस्त्रवेष्टितं संस्थाप्य । तदुपरि एकविंषतिबंधात्मकतिल पूर्णवंशपात्रं निधाय तत्र सौवर्णी रौप्यापादां मौक्तिकनेत्राम प्रवालमुखीं पंचरत्नपृष्ठी राजताम्रवृक्षस्थां पक्षिरुपिणीं कोकिलाम् ‍ ॐ गौरीर्मिमाय० इति मंत्रेण प्रतिष्ठापयेत् ‍ । ततः श्रीसूक्तेन नाममंत्रेण वा षोडशोपचारैः संपूजांते अंगपूजां कुर्यात् ‍ । ॐ शिवायै नमः शिरः पूजयामि १ वनवा सिन्यै० ललाटं पू०२ सुरुपायै०० भ्रूवमध्यं पू०३ पार्वत्यै० चंचुं पू०४ तिर्यग्रूपधारिण्य० कंठं पू०५ कोकिलायै० ह्रदयं०६ पक्षिरुपिण्यै० गुह्यं०७ पद्मवत्यै० पादौ ०८ कृष्णवर्णायै० सर्वांगं पूजयामि ९ इत्यंग पूजा । एवं संपूज्य अर्घ्य दद्यात् ‍ । तिलस्नेहे तिलमुखे तिलसौख्ये तिलप्रिये । सौभाग्यं धनपुत्रांश्व देहि मे कोकिले नमः ॥१॥

।अर्घ्य गृहाण देवेशि वाञ्छितार्थप्रदायिनि । आषाडस्याऽसिते पक्षे मेघवर्ण हरप्रिये ॥ कोकिले त्वं जगन्मातर्गृहाणार्घ्य नमोस्तु ते ॥२॥

ततः प्रार्थना ॥ कोकिले कृष्णवर्णे त्वं सदा वससि कानने । भवान्यै हरक्रांतायै कोकिलायै नमोनमः ॥१॥

रुपं देहि जयं देहि सौभाग्यं देहि मे सदा । पुत्रान्देहि धनं देहि सर्वान्कामान्कुरुष्व मे ॥२॥

काकवंध्याविवत्सा च मृतवंध्या च दुःखदा । तास्तु वैफल्यतां यांतु कोकिले त्वत्प्रसादतः ॥३॥

त्वयालब्धः पितुर्लोके शंकरो लोकशंकरः । अतोहं त्वत्प्रसादेन लभेयं पतिमुत्तमम् ‍ ॥४॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP