संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २३

व्रतोद्यापन प्रयोगः - पूजा भाग २३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


( ततो रोहिण्यै अर्घ्य दद्यात्‍ ) दक्षस्य दुहिता साध्वी रोहिणी नाम नामतः । सोमेन सहिते देवि गृहाणार्घ्य नमोस्तु ते ॥ ॥ अथ प्रार्थना ॥ अनंतं वामनं शौरिं वैकुंठं पुरुषोत्तमम्‍ । वासुदेवं ह्रषीकेशं माधवं मधुसूद नम्‍ ॥१॥

वाराहं पुंडरीकाक्षं नृसिंह दैत्यसूदनम् ‍ । दामोदरं पद्मनाभं केशवं गरुडध्वजम् ‍ ॥२॥

गोविंदमच्युतं कृष्णमनंतमपराजितम् ‍ । अधोक्षजं जगद्वीजं सर्गस्थित्यंतकारिणम् ‍ ॥३॥

अनादिनि धनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ‍ । नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ‍ ॥४॥
पीतांबरधरं नित्यं वनमालाविभूषितम् ‍ । श्रीवत्सांकं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् ‍ ॥५॥

शरणं त्वां प्रप्रद्येहं सर्वकामार्थ सिद्धये ॥ प्रणमामि महादेवं वासुदेवं जगत्पतिम् ‍ ॥६॥

( इति मंत्रैः प्रणम्य) त्राहि मां सर्वलो केश हरे संसारसागरात्‍ । त्राहि मां सर्वपाघ्र दुःखशोकार्णवात्प्रभो ॥७॥

सर्वलोकेश्वरे त्राहि पतितं मां भवार्णवे । देवकीनंदन श्रीश हरे संसारसागरात् ‍ ॥८॥

त्राहि मां सर्वदुःखघ्न्र रोगशोकार्णवाद्धरे । दुर्वृत्तात्रायसे विष्णो ये स्मरन्ति सकृतकृत् ‍ ॥९॥

सोहं देवातिदुर्वृत्तत्राहि मां शोकसागरात् ‍ । पुष्कराक्ष निमग्रोऽहं मायाविज्ञानसागरे ॥१०॥

त्राहि मां देवदेवेश त्वत्तो नान्योस्ति रक्षिता । यद्वाल्ये यच्च कौमारे यौवने यच्च वार्द्धके ॥११॥

तत्पुण्यं वृद्धिमायातु पापं हर हलायुध । इत्यपराधान् ‍ क्षमाप्य । ततः स्तोत्रं पठन् ‍ पुराणश्रवणादिना जागरं कुर्यात् ‍ ॥ ततो द्वितीयेह्रि प्रातःकाले स्नानसंध्यादिनित्यकर्म कृत्व पूर्वद्देवं सांगं सर्वतोभद्रमंडलदेवांश्व संपूज्य अग्न्रिं प्रतिष्ठाप्य कुशकंडिकां कृत्वा आज्यभागांते प्रधानदेवश्रीकृष्णाय । ॐ इदंविष्णुर्विचक्र मेत्रेधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥१॥

इति मंत्रेण ( स्त्रीशूरद्र्व्रात्यानां नावामंत्रेण ) अथवा सर्वेषां द्वादशाक्षरेण अष्टाक्षरेण वा पायसतिलवव्रीहिघृतादिद्रव्यैरष्टोत्तरशतं हुत्वा पुरुष सूक्ततः प्रत्यृचमेकैकयाऽऽज्याहुत्या महाव्याह्रतिभिश्व अष्टाविंशतिसंख्याज्याहुतिंभिर्होमं कुर्यात् ‍ ॥ ततःपूर्वोक्तपरिवारदेवताभ्यो ब्रह्मदिमंडलदेवताभ्यश्व एकैकाज्याहुतिं हुत्वा स्विष्टकृदादिपूर्णहुत्यंतं होमशेषं समापयेत् ‍ । ततः । आचार्य वस्त्राभूषणाभिर्भक्त्या संपूज्य सोपस्करां श्रीकृष्णप्रति मां दद्यात् ‍ ( तत्र मंत्रौ ) श्रीकृष्णःप्रतिगृह्राति श्रीकृष्णी वै ददाति च । श्रीकृष्णस्तारकोभाभ्यां श्रीकृष्णाय नमोनसः ॥१॥

कृष्णायानंतरुपाय दास्यामि प्रतिममिमाम् ‍ । द्रव्यं विष्णुसमुद्धूतमतः शांतिं प्रयच्छ मे ॥२॥

ततो व्रतोपूर्त्तये पयस्विनीं सुशीलां सवत्सां सोपस्करां कपिलाम् ‍ अभावे त्वन्यां वा धेनुं च दद्यात् ‍ । ततः सोपस्करशय्यादानं कृत्वा ऋत्विगादिभ्यो यथाशक्ति दक्षिणां दत्त्वा दीनांधकृपणांश्व यथार्ह संतोष्य आशिषो गृहीत्वा शतधर्मं पंचविंशतिं वा दशाष्टौ वा ब्राह्मणान्संभोज्य तेम्यः अष्टावन्नपूर्णान् ‍ कलशान् ‍ दद्यात् ‍ । विप्राज्ञया बंधुभिः सह भुंजीत् ‍ ॥ एवं कृते महाराज व्रतोद्यापनकर्मणि । निष्पापस्तक्षणादेव जायते विबुधोपमः ॥१॥

पुत्रपौत्रसमायुक्तो धनधान्यस मन्वितः । भुक्ता भोगांश्विरं कालमंते मम पुरं व्रजेत् ‍ ॥२॥

इति भविष्यपुराणोक्तकृष्णजन्माष्टमीव्रतो द्यापनप्रयोगः ॥ अथ भाद्रशुल्काष्टम्यां ज्येष्ठर्क्षे ज्येष्ठाव्रतम् ‍ ॥ ( स्कंदपुराणे ) मासि भाद्रपदे शुल्के पक्षे ज्येष्ठर्क्षसंयुते । यस्मिन्कस्मन्दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ‍ ॥ तत्राष्टम्यां यदा वारो भानोर्ज्येष्ठं र्क्षमेवच । नीज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी ॥ इति ( इदं च ज्येष्ठायोगवशेन पूर्वविद्धायां परविद्धायां वा कार्यम् ‍ । दिनद्वये तद्योगे परैव । पूर्वेद्यू रात्रौ तद्योगे पूर्वैव अन्यत्र विशेषः ) अथोद्यापन प्रयोगः ॥ देशाकालौ संकीर्त्य मम अलक्ष्मीपरिदारपूर्वकधनधान्यपुत्रपौत्रसौभाग्यादिवृद्धिराश्रीज्येष्ठा देवताप्रोत्यर्थममुककामनासिद्धयंर्थ वा ज्येष्ठाव्रतं तदुद्यापनं करिष्ये । इति संकल्प्य अष्टदले पद्मे ताम्र कलशं यथाविधिना संस्थाप्य तदुपरि पलप्रमाणां कर्षप्रमाणां वा सौवर्णी ज्येष्ठाप्रतिमां संस्थापयेत् ‍ । ततः ॐ त्रिलोचनां शुल्कदंतां बिभ्रतीं राजतीं तनुम ‍ । विरक्तां रक्तनयनाम ज्येष्ठामावाहयाम्यहम् ‍ ॥१॥

इत्यावाह्य । ॐ ज्येष्ठायै नमः इति नामंमंत्रेण आसनं पाद्यम् ‍ अर्घ्यम् ‍ आचमनं च दत्त्वा । ॐ आपोहिष्ठामयोभुवरित्यादितिसृभिर्मंत्रैः ॐ हिरण्यवर्णेति चतुसृभिश्वाभिषेकं कुर्यात् ‍ । तत आचमनं मधुपंर्क कंचुकीं वस्त्रंगंधाक्षतान् ‍ पुष्पधूपदीनैवेद्याचमनीयकरोद्वर्तनतांबूलदक्षिणानीराजना दींश्व समर्प्य अर्घ्य दद्यात् ‍ । तत्र मंत्रः । ज्येष्ठे श्रेष्ठे ब्रह्मिष्ठे सत्यवादिनि । एह्येहि त्वं महामाये अर्घ्य गृह्र नमोस्तु ते ॥ ( प्रार्थना ) यस्याः सिंहो रथे युक्तो व्याघ्रश्वापि महाबलः । ज्येष्ठमहमिमां देवीं प्रपद्ये शरणं शुभाम् ‍ ॥ ततो रात्रौ जागरणं कृत्वा प्रातः पुनः संपूज्य । स्थापितेऽग्नौ ततः पश्वाद्धोममष्टोत्तरं शतम् ‍ । द्रव्यैर्दधिमधुक्षीरघृतैः कुर्यात्प्रयत्नतः । तर्पणं च ततः कुर्यादेभिर्मंत्रै र्विचक्षण ॥ ॐ ज्येष्ठायै नमः ज्येष्ठां तर्पयामि १

( एवं सर्वत्र) श्रेष्ठायै०२ सत्यायै० ३ कलिनाशिन्यै० ४ विद्यायै० ५ वैनायक्यै० ६ तपोनिष्ठायै० ७ ॥ श्रियै० ८ कृष्णायै०९ ब्रह्मिष्ठायै० १० ॥ विसृज्य च ततो देवीं ज्येष्ठायाः प्रतिमां शुभाम्‍ । कृष्णवस्त्रेण संयुक्तामाचार्याय निवेदयेत्‍ । वस्त्राभरणमाल्यादिलेपनैः पूजितं द्विजम्‍ । प्रणिपत्य ततः पश्वातस्मै सर्व निवेदयेत्‍ ॥ ब्राह्मणान्‍ भोजयेत्पश्वात्स्वयं भुंजीत वाग्यतः । ब्राह्मणांश्व ततो नत्वा याचयेत्सर्वमंगलम्‍ ॥ एवं भोज्याः सुवासिन्यः पूज्याः सर्वसमृद्धये । एवं कृते व्रते सम्यकू सर्वशांति प्रजायते । धनधान्य समृद्धिश्व आरोग्यं भवति ध्रुवम्‍ ॥ इति भविष्योत्तरपुराणोक्तज्येष्ठदेवीव्रतोद्यापनम्‍ ॥ अथ भाद्रपद शुल्काष्टम्याम्पै दूर्वाष्टमीव्रतम्‍ ॥ ( अत्र सा पूर्वा ग्राह्या) भविष्ये) प्रातः शुल्कतिलैर्नद्यादौ स्त्रात्वा देशकालौ संकीर्त्य मम इह जन्मनि जन्मांतरे च अखंडसौभाग्यपुत्रपौत्रादिलक्ष्मीप्राप्त्यर्थ दूर्वाष्ट मीव्रतं करिष्ये । इति संकल्प्य । उदीचीं दिशं गत्वा दूर्वामूलं नमस्कृत्य प्रार्थयेत्‍ । त्वं दूर्वेऽमृत जन्मासि वंदितासि सुरासुरैः । सौभाग्यं संततिं देहि सर्वकार्यकरी भव ॥१॥

यथा शाखाप्रशाखा भिर्विस्तृतासि महीतले । तथा विस्तृतसंतानं देहि त्वमजरामरे ॥२॥

ततस्तत्रैव गृहे वा वितस्तिमात्रां दूर्वामानीय पीठे संस्थाप्य तत्र सन्मूले । शिवं गणेशं च संस्थाप्य । तत्तन्नामंत्रेण षोडशोपचारैः पूजयेत् ‍ ( ततो दूर्वापूजा ) आगच्छ देवि दूर्वे त्वं सर्वसंपत्प्रदायिनि । यावद्धतं समाप्येत तावत्त्वं संनिधा भव ॥१॥

इत्यावाह्य दध्यक्षतैः स्त्रजोभिश्व पूजनं कुर्यात् ‍ । खर्जूरीनारिकेलमातुलुंग द्राक्षाबदरलकुचजंबीरबीजपूरदाडिमीफलैर्नैवेद्यं समर्प्य तैरेव युक्तं वायनं च विप्राय दद्यात् ‍ । ततः । विष्णुदेहसमुद्धूते दूर्वे त्वं हि प्रसीद मे । वंदिता सर्वदेवैस्तु गम्यतां निजंमदिरम् ‍ ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP