संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १९

व्रतोद्यापन प्रयोगः - पूजा भाग १९

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


एवं विसृज्य सोपस्करं पीठं च आचार्याय दत्त्वा ब्राह्मणान् ‍ सदन्नेन भोजयित्त्वा आशिषो

गृहीत्वा स्वयं विंशति वटकान् ‍ भुञ्जीत ॥ इति दाक्षिणात्यदेशाचारप्रयुक्तोपांगललिताव्रतोद्यापनप्रयोगः ॥

इति व्रतोद्यापन प्रकाशे पंचमीव्रतोद्यापनानि समाप्तानि ॥ अथ षष्ठीव्रतोद्याषनानि ॥ तत्रादौ भाद्रश्क्लषष्ठयां

ललिता व्रतोद्यापनम् ‍ । हेमाद्रौ भविष्ये । प्रातर्नारी नद्यां स्नात्वा शुक्लांबरा सुवेषाभरणोपेता वंशपात्रे नद्याः

पंचपिडाकृतिवालुकां संगृह्य गृहमागत्य पीठादौ संस्थाप्य । देशकालौ स्मृत्वा मम

ग्यप्राप्तिपूर्वकसौख्याभिवृद्धिद्धारा श्रीललिताप्रीत्यर्थ ललिताषष्ठीव्रतोद्यानं करिष्ये ।

इति संकल्प्य ध्यानादिभिः पूजयेत् ‍ । ततः । पंकजं करवीरं च नेवालीं मालतीं तथा ।

नीलोत्पल केतंक च संगृह्य तगरं तथा ॥१॥

एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव वा । अक्षताः कलिका ग्राह्यस्ता भिर्देवीं समर्चयेत् ‍ ॥२॥

एवमभ्यर्च्य विधिना नैवेद्य्म पुरतो न्यसेत् ‍ । सार्द्ध सगुडकैर्धूपैः सोहालककर जकैः ॥३॥

घृतपक्कैः कर्णवेष्टैर्मोदकेः । बहुप्रकारैर्नैवेद्यैर्यथाविभवसारतः ॥४॥

त्रपुसैरपिकूष्मां डैर्नालिकेरैः सुदाडिमैः बीजपूरैः सतुंडीरैः कारवेल्लैः सचिर्भटैः ॥५॥

फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः । विरुढैर्धान्यसम्भूतैदीपिकाभिः समंततः ॥६॥

एवं पूजां कृत्वा प्रार्थयेत् ‍ ॥ ललिते ललिते देवी सौख्यसौभाग्यदायिनि ।

अनंतं देहि सौभाग्यं भगवत्यवरं परम् ‍ ॥१॥

ततो रात्रौ गीतवाद्यादिभिर्मेषान्मेषरहितं सखीभिःसह जागरणं कृत्वा सप्तम्यां

प्रातःतत्सर्व नदीं प्रति नीत्वा गंधपुष्पाक्षतादिभिर्देवीमभ्यर्च्य तत्सर्व नैवेद्यादिकं विप्राय

दत्त्वा गृहमागत्य अग्रिं प्रतिष्ठाप्य आज्यभागांते अष्टोत्तशतदूर्वातिलघृतपंचखाद्ययुतपायसं च

हुत्वा होमं ममापयेत् ‍ । ततो देव पितृमनुष्यान् ‍ सुवासिनीः कन्याकाश्वालंकारादिभिः पंचदभ

ब्राह्मणांश्व दक्षिणावस्त्रादिभिः संपूज्य आचार्याय गां च दत्त्वा बहुविधैर्भक्ष्यभोज्यैः संभोज्य

‘ ललिता मेऽस्तु सुप्रीता ’ इयुक्ता विसृज्य स्वयं भुंजीत इति ललिताषष्ठीव्रतोद्यापनम् ‍ ॥ अथकपिलाषष्ठव्रतम् ‍ ।

हेमाद्रौ भविष्ये । भाद्र कृष्णषष्ठ्यां कपिलाषष्ठीव्रतम् ‍ । तच्च पूर्वापरयुतायां योगविशेषेण कार्यम् ‍ (योगलक्षणं पुराणासमुच्चये )

भाद्रे मास्यासिते पक्षे भानौ चैव करे स्थिते । पाते कुजे च रोहिण्यां सा षष्ठी कपिला स्मृता ॥१॥

संयोगे च चतुर्णा च निर्दिष्टा परमेष्ठिना । वाराह पुराणेऽपि । नभस्ये कृष्णपक्षे तु रोहिणीपातभूसुतैः ।

युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्तिता ॥१॥

तत्र प्रयोगः । पंचम्यामेकभक्तं कृत्वा षष्ठयां प्रातर्नद्यादिकं गत्वा जलपूर्णाजलिं कृत्वा ।

निराहारोद्य देवेश त्वद्धक्तस्त्वत्परायणः । पूजयिष्याम्यहं भक्त्या शरणं भव भास्कर ॥१॥

इत्यर्घ्य दत्त्वा देवदारुशीरकुंकुमैलामनः शिलापद्मकपत्रकयष्टिमधुगव्यानां पेषणं कृत्वा

क्षीरेणा लोड्य तत्कल्केन स्नानं कुर्यात् ‍ । तत्र मंत्रः । आपस्त्वमसि देवेश ज्योतिषां पतिरेव च ।

पाप्म नाशय मे देव मनोवाक्काकर्मजम् ‍ ॥१॥

ततः पंचगव्येन स्नात्वा पंचपल्लवैर्माजनं कृत्वा शुद्धमृत्तिकां गृहीत्वा स्नायादनेन मन्त्रेण ॥

मृत्तिके ब्रह्मपूतासि काश्यपेनाभिमंत्रिता । पवित्रं कुरु मां नित्य्म सर्वपापात्समुद्धरेति ॥१॥

ततः वरुणं पूजयेत् ‍ । पूजामन्त्रः । पाशाग्रहस्त वरुण सर्ववारीश्वर प्रभो ॥

अद्याहं प्रार्थयामि त्वां पूतं कुरु सुरेश्वर ॥१॥

ततः स्नात्वा तिलकं धृत्वा भास्करं प्रणमेत् ‍ । आदित्यो भास्करो भानू रविः सूर्यो दिवाकरः ।

प्रभाकरो वितिमिरो देवः सर्वेश्वरो हरिः ॥१॥

ततो गृहमागत्य तिथ्यादि संकीर्त्य मम अशेषपापक्षयपूर्वकरुपसंपदा रोग्यविपुलसंततिस्वर्गलोकप्राप्तिद्वारा

सर्वविभासकसर्वतेजोमयश्रीसूर्यनारायणप्रीत्यर्थ कपिलाषष्ठीव्रतोद्यापनं करिष्ये ।

तदंगत्वेन पुण्याहवाचनादि कृत्वा ततो वृताचार्यः स्वय्म वा गोमये नोपलिप्तायां भूमौ कुंकुमेनाष्टदलपग्नं

विधाय तदुपरि सर्वतोभद्रे कलशोपरि रक्तवस्त्रेऽष्टपत्रं सकर्णिकं पद्म कृत्वा तत्र पूर्वोक्रमेण देवता आवाहयेत् ‍ ।

पूर्वपत्रे ॐ सूर्याय नमः १ आग्नेयपत्रे ॐ तपनाय नमः २ याम्ये सुवर्णरेतसे नमः ३ नैऋत्ये रवये नमः

४ पश्चिमे आदित्याय नमः ५ वायव्ये दिवाकराय० ६ उत्तरे प्रभाकराय० ० ७ ईशानपत्रे ॐ सूराय नम्ह

८ मध्ये ॐ तीव्ररश्मिधराय ब्रह्मणे नमः ९ । तत्रैव । ॐ अरुणाय नमः इत्यावाह्य ।

तदुपरि सप्ताश्वभूषितं सौवंर्ण रथ तस्या ग्रथ सौवर्णमरुणं सारथिं च धृत्वा रक्तचंदनपुष्पैः संपूज्य ।

ॐ विनतातनयो देवः कर्मसाक्षी तमोनुदः । सप्ताश्वः सप्तरज्जुश्व अरुणो मे प्रसीदतु ॥१॥

इति मन्त्रेणाऽरुणं संपूज्य रथोपरि सौवर्णीं पलप्रामाणां तदर्द्धा कर्षमितां वा सूर्यप्रतिमां संस्थाप्य ।

ॐआकृष्णेन रजसा० १ इति मन्त्रेण आवाह्य । प्रभूताय नमः १ विमलाय० २ साराय० ३ आराध्याय० परमाय०

५ इत्यासनपंचकं कल्पयेत् ‍ । ततः परितः पूर्वादिक्रमेण दीप्तदिशक्तीर्न्यसेत् ‍ ॥ ॐ दीप्तायै नमः १ सूक्ष्मायै० २ जयायै०

३ भद्रायै० ४ विभूत्यै०५ विमलायै०६ अमोघायै० ७ विद्युतायै नमः ८ मध्ये ॐ सर्वतोमुख्यै नमः ९ ततो न्यासं कुर्यात् ‍ ।

ॐ भास्कराय नमः शिखायाम् ‍ १ सूर्याय ० ललाटे २ भानवे० चक्षुक्षोः ३ रवये नमः मुखे ४ भानवे० कंठे ५ पद्महस्ताय० हस्तयोः

६ तिभि रक्षयकत्रै० स्तनयोः ७ जातवेस्मे० नाभ्याम् ‍ ८ मानवे० कटयाम् ‍ ९ उग्ररुपाय० गुह्ये १० तेजो रुपाय० जंघयोः ११ सर्वरुपाय० पादयोः

१२ एवं न्यस्य । रक्तचंदनकरवीरार्कपुष्पैः कुंकुमादि भिश्व संपूज्य अंगपूजां कुर्यात् ‍ । तद्यथा ।

ॐ मार्तडाय नमः पादौ पूजयामि । भानवे नमः जंघे पूजयामि । आदित्याय० जानुद्वयं० ।

भास्कराय० ऊरु०। तपनाय० कटी० । खये० नाभिं०। हंसाय० वक्षःस्थलं । दिवाकराय नमः शीर्ष पूजयामि ।

इत्यंगपूजां कृत्वा अर्घ्य दद्यात् ‍ । कर वीरार्कपुष्परक्तचंदनचंपकपुष्पकुंकुमदूर्वादियुक्तं जलपूरितं ताम्रपात्रं गृहीत्वा

जानुभ्यामवनीं गत्वार्घ्य निवेदयेत् ‍ । तत्र मन्त्रः । वेदगर्भ नमस्तुभ्यं देवगर्भ नमोस्तु ते ।

अव्यक्तमूर्तये तुभ्य मर्घ्य गृह्य नमोस्तु ते ॥१॥

ब्रह्ममूर्तिधरायेश चतुवक्र सनातन । सृष्ठिस्थितिविनाशाय गृहाणार्घ्य नमोस्तु ते ॥२॥

विष्णुरुपधरो देवः पीतवस्त्रश्वतुर्भुजः । प्रभवः सर्वलोकानामर्घ्य गृह्र नमोस्तु ते ॥३॥

तं रुद्ररुपिणं वंदे भगवंत त्रिशूलिनम् ‍ । यो दहेच्च त्रिलोकं वै अर्घ्य गृह्र नमोस्तु ते ॥४॥

उदयस्थ महाभूत तेजोरशिसमुद्धव । तिमिरक्षयकृद्देव ह्रार्घ्य गृह्र नमोस्तु ते ॥५॥

मन्त्रपूत गुडा केश नृगते व्याधिनाशन । म्रुप्तभिश्वैव जिह्राभिरर्घ्य गृह्र नमोस्तु ते ॥६॥

त्वं ब्रह्मा च त्वं च विष्णु रुद्रस्त्वं च प्रजापतिः त्वमेव सर्वभूतात्मा अर्घ्य गृह्र नमोस्तु ते ॥७॥

कालात्मा सर्व भूतात्मा वेदात्मा सर्वतोमुखः । जन्ममृत्युजराशोकसंसारभयनाशनः ॥८॥

दारिघ्रव्यसन ध्वंसी श्रीमान्देवो दिवाकरः । सुवर्णः स्फटिको भानुः स्वर्णरेता दिवाकरः ॥९॥

हरिदश्वोंऽशुमाली च अर्घ्यं गृह्र नमोस्तु ते । चतुर्भिमूर्तिभिः संस्था त्वष्टाभिः परिगीयते ॥१०॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP