संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४६

व्रतोद्यापन प्रयोगः - पूजा भाग ४६

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ विष्णुलक्षपुष्पस्यादिपूजा व्रतोद्यापनम् ‍ ॥ (अग्निपुराणे ) चातुर्मास्य तु संप्राप्ते लक्षपूजां समाचरेत् ‍ । माघादिपुण्यमासेषु लक्षपूजा हरेः स्मृता ॥१॥

यद्यदृतौ भवेत्पुष्पं विष्णवे तत्तदर्पयेत् ‍ । अतसी तुलसी धात्री पद्मं दूर्वाकुरस्तथा ॥२॥

करवीरं कर्णिकारं शतपत्रं च केतकम् ‍ । चंपकं मोगरं चैव सौवीरं कनकं तथा ॥३॥

जातीपुष्पं पाटलक्र पुन्नागं च कदंबकम् ‍ । बादरं चामलं पूगं फलैरन्यैश्व पूजयेत् ‍ ॥४॥

सुगंधैऋतुसंभूतैः शस्तैः पाद्मपल्लवैः । यद्यत्पूजयते पुष्पं तत्स्वरुपं हिरण्मयम् ‍ ॥५॥

कारयेच्छतके चैकं सहस्त्रे वापि कारयेत् ‍ । लक्षे वा दापयेद्धीमान्यथावित्तानुसारतः ॥६॥

विष्णोर्नाम सहस्त्रेण गायत्र्या मूलमंत्रतः । सहस्त्रं द्विसहस्त्रं वा त्रिसहस्त्र्म यथाविधि ॥ उपक्रमदिने याव प्रत्यहं तावती भवेत् ‌ ॥७॥

अथोद्यापनप्रयोगः ॥ वैशाखे माघे वा कार्त्तिके गुरुशुक्रास्तरहिते शुल्कपक्षे शुभदिने मण्डपं कृत्वा प्रातर्नद्यादौ स्नात्वा नित्यकर्म समाप्य । देशकालौ संकीर्त्य । मम समस्तपापनिवृत्तिपूर्वकधर्मार्थकाममोक्षफलावाप्तिद्वारा श्रीलक्ष्मीनारायणप्रीत्यर्थम् ‍ आचरि ततुलस्यादिलक्षपूजाव्रतोद्यापनं करिष्ये । इति संकल्प्य । गणेशपूजनाअद्याचार्यवरणांतं कर्म कुर्यात् ‍ । ततो वेदिकायां सर्वतोभद्रे ब्रह्मादिदेवान्संपूज्य तन्मध्ये तंडुलैः श्वेतद्वीपं कृत्वा तत्र ताम्रकलशं संस्थाप्य तदुपरि पीतपट्टवस्त्रं प्रसार्य कुंकुमादिना अष्टदलं कृत्वा तन्मध्ये सौवंर्ण नारायण लक्ष्मी युतं संस्थाप्य तत्पुरतः राजतं गरुडं सौवर्ण तुलस्या आलवालं पत्रं वा पुष्पार्पने पुष्पं च स्थापयेत् ‍ । ततः (ऐशान्याम् ‍) ॐ शंखाय नमः१ (आग्रेय्याम् ‍) ॐ चक्राय नमः २ (नैऋत्याम् ‍) गदायै नमः ३ (वावव्याम् ‍) पद्माय नमः ४ इत्यायुधानि प्रतिष्ठाप्य पूर्वादिदिक्षु इंद्रादिलोकपालांश्व संस्थापयेत् ‍ । ततः पुरुषसूक्तेन पंचामृतपुरःसरं षोडशोपचारैः संपूज्य नानास्तोत्रैः प्रार्थयेत् ‍ । (गुरुडप्रार्थना ) सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः । विषपापहरो नित्यमतः शांति प्रयच्छ मे ॥१॥

ततः पुराणकथाश्रवनादिभी रात्रौ जागरण्म कृत्वा प्रभाते पुनः संपूज्य स्थंडिलेऽग्निं प्रतिष्ठाप्य आज्यभागांते तुलस्याद्यर्पणमंत्रेण अथवा ॐ नमो नारायनाय स्वाहा इति विष्णुमंत्रेण विष्णुस हस्त्रनामभिर्वा मधुलाजमिश्रिततिलपासघृतचरुद्रव्यैतुलस्याद्यर्पणदशांशेन अथवा अष्टोत्तरस हस्त्रं होमं कृत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाज्याहुतिं हुत्वा होमशेष्म समापयेत् ‍ । ततः आचार्य वस्त्रा भूषणादिभिः संपूज्य सोपस्करां प्रतिमां दद्यात् ‍ । तत्र मंत्रः । जलशायी ब्रह्मपिता यद्वर्भे सचराच रम् ‍ । अनंतभोगशयनः प्रीयतां मे जनार्दनः ॥१॥

ततोऽन्येभ्योपि ब्राह्मणेभ्यो दक्षिणां दत्त्वा व्रतपूर्त्तये सवत्सां पयस्विनी गां सोपस्करां शय्यां च आचार्याय दत्त्वा ब्राह्मनसहस्त्रमष्टोत्तरशतं वाष्टाविंशतिं च भोजयेत् ‍ । ततस्तेभ्यो दक्षिणां दत्त्वा आशिषो गृहीत्वा बंधुमिः सह भोजयेत् ‍ ॥ एवमेव विधानेन गणेशांबिकयोर्नृप । तत्तन्मंत्रेण पूजा तु तत्तन्नामसह्स्त्रकैः ।१॥

गणेशे लङ्‌डुकै र्होमं पंचखाद्यैरस्थापि वा । पायसेन तु देव्याश्व तिलैर्वा केवलैरपि ॥२॥

एवं कृत्वा विधानेन स्वर्गलोके महीयते । होमभस्म समादाय रक्षणं त्वात्मनश्वरेत् ‍ ॥३॥

ब्रह्मराक्षसभूतानि पिशाच ग्रहराक्षसाः । पीडां न तत्र कुर्वति होमभस्म तु यत्र वै ॥४॥

सर्पादिबाधके प्राप्ते गर्भिण्याश्वावि निर्गमे । भस्मप्रक्षेपमात्रेण सर्व नश्येद्धयं नृणाम् ‍ ॥५॥

इत्यग्निपुराणभविष्योत्तरप्रोक्तं विष्णोस्तु लसीपुष्पादिलक्षार्पणोद्यापनम् ‍ ।

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP