संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४१

व्रतोद्यापन प्रयोगः - पूजा भाग ४१

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


एवं ध्यात्वा अर्घ्य संस्थाप्य पूजां कुर्यात् ‍ । तद्यथा । त्रिकोणे स्थंडिले यथाविधि ताम्रकलशं संस्थाप्य तत्र एकविंशतिकोष्ठाढ्यं त्रिकोणं ताम्रयंत्रमथवा रक्तचंदननिर्मितां शूलशक्तिधरां मेषारुढां भौमप्रतिमां संस्थाप्य प्राणप्रतिष्ठां कृत्वा आवाहनं कुर्यात् ‍ । ॐ एह्येहि भगवन् ‍ ब्रह्मन्नंगारक महाप्रभो । त्वयि सर्व समायांत त्रैलोक्यं सचराचरम् ‍ ॥१॥

भौममावा हयिष्यामि तेजोमूर्ति दुरासदम् ‍ । रुद्ररुपमनिर्देश्यं वक्रं च रुधिरप्रियम् ‍ ॥२॥

ॐ अग्निर्मूर्द्धादिवः ककुल्पतिःपृथिव्याऽअयम् ‍ । अपा रेता सिजिन्वति ॥ ॐ अंगारकाय विद्महे शक्तिहस्ताय धीमहि । तन्नो भौमः प्रचोदयात् ‍ ॥ इति भौममावाह्य पाद्यादिरक्तपुष्पांतैरुपचारैः संपूज्य आवरणपूजां कुर्यात् ‍ । मंगलाय नमः पादौ पूजयामि १ भूमिपुत्राय० जानुनी पू० २ ऋणहर्त्रे० ऊरु पू० ३ धनप्रदाय० कटी० ४ स्थिरासनाय० गुह्यं० ५ महाकायाय० उरः पू० ६ सर्वकर्मावरोधकाय० वामबाहुं पू० ७ लोहिताय० दक्षिणबाहुं० ८ ॥ लोहिताक्षाय० कंठ०९ सामगानां कृपाकराय० मुखं० १० धरात्मजा० नासिकां० कुजाय० नेत्रद्वयं १२ भौमाय० ललाटं० १३ भूमिदाय० भ्रुवोर्मध्यं० १४ भूमि नंदनाय० मस्तकं० १५ अंगारकाय० शिखां १६ यमाय० सर्वागं० १७ सर्वरोगापहारकाय० बाहुद्वयः० १८ वृष्टिकर्त्रे० मूर्धादिपादपर्यतं ० १९ वृष्टयपहर्त्रे० चरणादिमस्तकांतं० २० सर्वकाम फलप्रदाय० दिशः पूजयामि २१ ततो बाह्यत्रिकोणेषु । वक्राय नमः १ आराय० २ भूमिजाय०३ तद्वाहिरष्टदले पूर्वादिक्रमेण । ॐ ब्राह्मय़ै नमः १ माहेश्वर्य्यै नमः २ कौमार्य्यै० ३ वैष्णव्यै० ४ वारा ह्यै० ५ इंद्राण्यै० ६ चामुंडायै० ७ महालक्ष्य्यै०८ इति मातृकाः पूजयामि । तद्वाह्ये भूपुरे पूर्वादि क्रमेण ॐ इंद्राय नमः १ अग्रये ०२ यमाय ०३ निऋतये० ४ वरुणाय ५ वायवे ६ कुबेराय ०७ ईशानाय०८ ब्रह्मणे०९ अनंताय ०१० इति दशदिक्पालान् ‍ पूजयामि । तद्वाह्ये । वज्राय ०१ शक्तये० २ दंडाय ३ खङाय ०४ पाशाय०५ अंकुशाय० ६ गदायै० ७ त्रिशूलाय० ८ पद्माय० ९ चक्राय नमः १० इत्यस्त्राणि पूजयामि । एवमावरपूजां कृत्वा धूपदीग्पगोधूमान्ननैवेद्यतांबूलदक्षिणानी राजनादिभिः संपूज्य अर्घ्य दद्यात् ‍ । जलपूर्णे ताम्रपात्रे रक्तचंदनरक्तक्षतपुष्पफलानि निक्षिप्य जानुभ्यामवेनीं गत्वा । ॐ भूमिपुत्र महातेजाः स्वेदोद्धव पिनाकिनः । श्रेयोर्थी त्वां प्रपन्नोऽहं गृहाणार्घ्य नमोस्तु ते ॥१॥

प्रसीद देवदेवेश विघ्रहारिन्धरात्मज ॥ गृहाणार्घ्य मयादत्तं मम शांति प्रदो भव ॥२॥

रक्त प्रवालसंकाश जपाकुसुमसन्निभ । महीसुत महाबाहो गृहानार्घ्य नमोस्तु ते ॥३॥

इत्यर्घ्य दत्वा पूर्वोक्तैर्नामभि प्रणम्य । एकविंशतिप्रदक्षिणाः कृत्वा साष्टांगं प्रणमेत् ‍ । ततः खदिरांगाकेन स्वपुरतः ऋणरेखात्रयं समं कृत्वा वामपादेन प्रमार्जयेत् ‍ । तत्र मंत्रौ । दुःखदौर्भाग्य नाशाय पुत्रसंतानहेतवे । कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ‍ ॥१॥

ऋणदुःखविना शाय मनोभष्टार्थसिद्धये । मार्जयाम्यसितारेखास्तिस्त्रो जन्मत्रयोद्धवाः ॥२॥

ततः पुष्पांजलिं गृहीत्व प्रार्थयेत् ‍ । धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् ‍ । कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ‍ ॥१॥

ऋणहत्रे नमस्तुभ्यं दुःखदारिद्रयनाशिने । नमामि द्योतमानाय सर्वकल्याणकारिणे ॥२॥

देवदानवगंधर्वयक्षराक्षसपन्नगाः । सुखं यांति यतस्तस्मै नमो धरणिसूनवे ॥३॥

यो वक्रगतिमापन्नो नृणां विघ्रं प्रयच्छति । पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥४॥

प्रसादं कुरु मे नाथ मंगलप्रद मंगल ॥ मेषवाहन रुद्रात्मन पुत्रान्देहि धनं यशः ॥५॥

अंगारक महाभाग भगवन्भक्तवत्सल । त्वां नमामि ममाशेषमृणमाशु विमोचय ॥६॥

ऋणरोगादिदारिद्रयं ये चान्ये चापमृत्यवः । भयक्लेशमनस्तापा नश्यंतु मम सर्वदा ॥७॥

अतिवक्र दुराराध्य भोगमुक्तजितात्मनः । तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षनात् ‍ ॥८॥

विरंचिशक्रविष्णूनां मनुष्याणां तु का कथा । तेन त्वं सर्वसत्त्वेन ग्रहाराजो महाबलः ॥९॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । ऋणदारिघ्रदुःखेन शत्रूणां च भयात्ततः ॥१०॥

इति प्रार्थ्य पुष्पांजलिं दद्यात् ‍ । ततो ब्राह्मणान्संपूज्य गुरवे दक्षिणां दत्त्वा पूजायां निवेदितान्नेन एकभक्तव्रतं कुर्यात् ‍ । एवं प्रतिभौदिनं संवत्सरावधि कृत्वा समाप्ते व्रते उद्यापनं कुर्यात् ‍ । अथोद्यापनप्रयोगः । देश कालौ संकीर्त्य मम अभीष्टकामनासिद्धयर्थमाचरितभौमवारव्रतोद्यापनं करिष्ये । इति संकल्प्य । गणेशपूजनाद्याचार्यवरणांतं कर्म कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मादिदेवताः संपूज्य तन्मध्ये ताम्र कलशोपरि स्वर्णमयीं भौमप्रतिमामुक्तलक्षणां वा त्रिकोणां संस्थाप्य पूर्वोक्तविधिना संपूज्य पुराण पठनादिना रात्रिं निनयेत् ‍ । ततः प्रातः स्त्रात्वा पुनः पूर्ववत ‍ पूजां कृत्वा ऐशान्यां त्रिकोणे स्थंडिले अग्निं प्रतिष्ठाप्य । आज्यभागांते । ॐ अग्निर्मूर्द्धा० इति मंत्रेण पूर्वोक्तभौमगायत्र्या वा । गुडाज्यमिश्रिततिलद्रव्येण अष्टोत्तरशतं हुत्वा पूर्वोक्तैकविंशतिनामभिरष्टाष्टसंख्यया जुहुयात् ‍ । ततः सर्वतोभद्रमंडलदेवताभ्य एकैकाज्याहुतिं हुत्वा होमशेष्म समाप्य पूर्वोक्तैरेकविंशतिनामभिः । एकविंशतिब्राह्मणान्संपूज्य तेभ्यो रक्तचन्दनर्चितान् ‍ गुडमिश्रितिलचूर्णपूरितान् ‍ रक्तवस्त्रदक्षिणा सहितान् ‍ कलशान् ‍ यथाचारं दद्यात् ‍ । तत्र मंत्रः । मंगलः प्रतिगृह्राति मंगलो वै ददाति च मंग लस्तारकोभाभ्यां नमोनमः ॥१॥

ततः आचार्य वस्त्रादिभिः संपूज्य तस्मै कलश युतां प्रतिमां व्रतपूर्त्तये रक्तवर्णा सवत्सां धेनूम विभवे सति रक्तमनङाहं सोपस्करां शय्यां च दद्यात् ‍ । ततो गोधूमान्नरचितपदार्थेन पंचाशत् ‍ एकविंशतिं वा ब्राह्मणान् ‍ भोजयित्वा दक्षिणाभिः प्रतोष्य आशिषो गृहीत्वा बंधुभिः सह भुंजीत । इति स्कांदपाद्ममंत्रमहोदध्यादिप्रोक्तं मंगलव्रत विधानं तदुद्यापनं च समाप्तम् ‍ ॥ अथ शनैश्वरव्रतोद्यापनम् ‍ ॥ श्रावणशुल्काद्यशनिवारे शनैश्वर व्रतम् ‍ । तत्र विधिः । प्रातः शमीकाष्ठेन दंतधावनं कृत्वा नद्यादौ स्त्रात्वा नित्यकर्मनिर्वत्य पूजा सामग्रीमादाय शमीमूलमथवा अश्वत्थमूलं गत्वा तत्र मृदा वेदिं विधाय तत्र तिलैर्धनुषाकरं मण्डलं विलिख्य तत्र कृष्णायसनिर्मितां महिषासनां द्विभुजां दंडपाशधरां शनैश्वरप्रतिमां संस्थाप्य कृष्णवस्त्रवेष्टितां च कृत्वा संकल्प्यं कुर्यात् ‍ । तद्यथा । देशकालौ संकीर्त्य मम समस्त पीडादुःखदौर्भाग्यनिरसनपूर्वकमतुलसुखपुत्रपौत्रधनधान्याद्यभिवृद्धिद्वारा श्रीशनैश्वरप्रीतये शनैश्वरव्रतं करिष्ये इति संकल्प्य गणेश संपूज्य प्राणप्रतिष्ठां कृत्वा ध्यायेत् ‍ । तत्र ध्यानम् ‍ । शनैश्वरं दीर्घदेहं दंडपाशधरं तथा । पिगाक्षे स्थूलदेहं च ध्यायमि रविनंदनम् ‍ ॥१॥

इति ध्यात्वा ॐ शन्नोदेवीरभिष्टयऽआपोभवंतुपीयये । शंयोरभिस्त्रवंतुनः ॥१॥

शनैश्वराय नमः इतिमंत्रेण षोडशोप चारैः संपूजयेत् ‍ । पूजने तिलतैलेन पुरुषसूक्तेन पूर्वोक्तमंत्रेण वा अभिषेकं कृत्वा कृष्णवस्त्रेणसप्ततंतुभि श्वसंवेष्टय कृष्णपुष्पैः संपूज्य सप्त प्रदक्षिणाः सप्त नमस्कारांश्व कृत्वा प्रार्थयेत् ‍ । नमः कृष्णाय नीला य शितिकंठनिभाय च । नमः पुरुषगात्राय स्थूलरोम्णे नमोनमः ॥१॥

तपसा दग्धदेहाय नित्यं योग रताय च । नमस्ते ज्ञाननेत्राय काश्यापायार्कसून वे ॥२॥

इत्यादिशनैश्वरस्तोत्रेण स्तुत्वा एकं विप्रं संपूज्य प्रस्थातिलानां वायनं सदक्षिणं दत्त्वा देवं विसृज्य गृहमागत्य तिलपिष्टमिश्रितान्नं ब्राह्यणाय दत्त्वा स्वयं तथैव भुंजीत । एवंप्रकारेण वर्षपर्यतं त्रिंशच्छनिवासरपर्यतं वा प्रतिशनिवारं कृत्वा असामर्थ्ये तु श्रावणशनिवासरेषु वा कृत्वा अंत्ये उद्यापनं कुर्यात् ‍ । ततः प्रयोगः । देशकालौ संकीर्त्य मम आयुरारोग्यसुखसंपत्प्राप्तिपूर्वकमभीष्टमनोरथसिद्धिद्वारा श्रीशनैश्वरप्रीतये आचरितशनैश्वरव्रतोद्यापनं करिष्ये । इति संकल्प्य आचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः सर्वतो भद्रमध्ये ताम्रकलशोपरि सुवर्णमये शमीपत्रे सौवर्णी शनैश्वरप्रतिमां संस्थाप्य । ॐ शन्नोदेविरभिष्टयऽआपोभवंतुपीतये । शंयोरभिस्त्रवंतुनः ॥ इति मंत्रेणावाह्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य पूर्वोक्तस्तोत्रेण प्रार्थयेत् ‍ । ततः अग्निं प्रतिष्ठाप्य आज्यभागांते शमीसमित्तिलाज्यद्रव्यैः शन्नोदेवी रिति मंत्रेणाष्टोत्तरशंत जुहुयात् ‍ । ततः सर्वतोभद्रदेवताभ्यश्वैकैज्याहुतिं हुत्वा होमशेषं समाप्य सप्त द्विजान्संपूज्य तेभ्यो दक्षिणायुतानि सप्त तिलपात्राणि दत्त्वा आचार्याय पीठं गां च दत्त्वा तिलमिश्रितपक्कान्नेन यथाशक्ति ब्राह्मणान् ‍ संभोज्य आशिषो गृहीत्वा स्वयं भुंजीत ॥ इति स्कंद पुराणोक्तं शनिवारव्रतोद्यापनं समाप्तम् ‍ ॥ ॥ अथ व्यत्तीपातव्रतोद्यापनम् ‍ ॥ मार्गशीर्षादिशुभ मासे यदा व्यतीपातयोगस्तद्दिने प्रातर्नद्यादौ स्नात्वा नित्यकर्म कृत्वा देशकालौ संकीर्त्य । मम समस्तपापक्षयार्थ धर्मार्थकाममोक्षप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ चतुर्दशवर्षाचरितव्यतीपातव्रतो द्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मादिदेवताः संपूज्य तन्मध्ये पंचरंगोपेतकमले कलशस्थापनविधिना शर्करापूरितं ताम्रकलशं प्रतिष्ठाप्य तत्र तंडुलपूरिते ताम्रपात्रे अष्टादशभुजायुतां सौवर्णीं व्यतीपातप्रतिमां प्रतिष्ठाप्य पुरुषसूक्तेन षोडसोपचारैः संपूज्य पंचरत्नान्वितपुष्पांजलिं दद्यात् ‍ । तत्र मंत्रः । नमस्तेस्तु व्यतीपात सोमसूर्यसुत प्रभो । यद्दानादिव्रतं किंचित्तदनंतमिहास्तु मे ॥१॥

इति प्रार्थ्य अर्ध्य दद्यात् ‍ । तत्र मंत्रः । गृहाणार्घ्य व्यतीपात सोमसूर्यसुत प्रभो । सप्तजन्मकृतं पापं त्वत्प्रसादात्प्रण श्यतु ॥१॥

ततु सुवर्णादि दत्त्वा पुरानाकथाश्रवणादिना रात्रिं नीत्वा प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते क्षीरवृक्षसमित्तिलपायसाज्यद्रव्येः ॐ व्यतीपायाय स्वाहा इति नाममंत्रेण अष्टोत्तर शतं जुहुयात् ‍ । ततः सर्वतोभद्रदेवताभ्यएकैकाज्याहुतिं हुत्वा होमशेषं समापयेत् ‍ (पुराणांतरे तु इमंदेवा० इति मंत्रेण पूर्वोक्तद्रव्यैः सोमाय । आकृष्णेनरजसा० इति मंत्रेण सूर्याय होमः । इदंविष्णु र्विचक्रमे० इति मंत्रेण पायसेन विष्णवे च व्याह्रतिभिः फलैर्होमश्व प्रोक्तः तदपि यथाशक्ति कार्यः ) ततः आचार्य संपूज्य रवींदुसूनुं सकलेष्टसिद्धयै । समस्तपापस्य मम क्षयोस्तु पुण्यस्य वृद्धिर्मम सर्वदास्तु ॥१॥

ततो व्रतपूर्तये पयस्विना धेनुमाचार्याय दत्त्वा त्रयोदश ब्राह्मणान् ‍ लङुडुपायसै र्भोजयित्वा तेभ्यः सुवर्णदक्षिणां दत्त्वा आशिषो गृहीत्वा बंधुमिः सह स्वयं भुंजीत । इति वाराह नारदीयपुराणोक्तं व्यतीपातव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP