संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३८

व्रतोद्यापन प्रयोगः - पूजा भाग ३८

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


ततः आचार्य संपूज्य सोपस्करं प्रतिमाद्वयं व्रतपूर्त्तये सवत्सां गां च दद्यात् ‍ । ततो यथाशक्ति ब्राह्मणाण् ‍ भोजयित्वा तैराशिषो गृहीत्वा बंधुभिः सह भुञ्जीत । इति कालिकापुराणोक्तं गौरीतपोव्रतोद्यापनं समाप्तम् ‍ ॥ ॥ अथ पौषमाघामावास्यायामर्धोदयव्रतम् ‍ । (उक्तं च स्कांदे महाभारते च ) अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः । अर्धोदयः । स विज्ञेयः कोटिसूर्यग्रहैः समः ॥ दिवैव योगः शस्तोयं न तु रात्रौ कदचन इति ॥ तत्र प्रयोगः । पूर्वाह्रे संगमे तीर्थादौ स्नात्वा संध्यातर्पणादिनित्यकर्म समाप्य शुचिर्मूत्वा सर्वपापविशुद्धयर्थ नियमस्यो भवेत् ‍ । देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकं धर्मार्थकाममोक्षचतुर्विदपुरुषार्थसिद्धिद्वारा ब्रह्मविष्णुशिवप्रीत्यर्थमर्धोदय व्रतं करिष्ये । इति संकल्प्य । सामान्यतो गणपतिपूजनं कुर्यात् ‍ । तथ त्रिदैवत्यं व्रतं देवाः करिष्ये मुक्तिदं परम् ‍ । भवंतु सन्निधौ मेऽद्य त्रयो देवास्त्रयोग्नयः ॥१॥

इति श्रावयेत ‍ ॥ तोत गोमयोपलिप्ते शुद्धभूमौ आस्तृतकुशोपरि सार्द्धशतत्रयद्रोणपरिमिततिलाना पर्वतत्रयं कृत्वा (अथवा यथाशक्ति तिलपर्वतं कृत्वा ) तत्र क्रमेण पलाधिकसुवर्णरचितं ब्रह्मविष्णुशिवानां प्रतिमात्रयं संस्थाप्य । ॐ ब्रह्मजज्ञानम्प्रथमंपुरस्ताद्विसीमतः सुरुचोवेनऽआवः । सबुध्न्याऽउपमाऽअस्यविष्ठाः सतश्वयोनिमस्तश्वविवः ॥१॥

ॐ भूर्भुवःस्वः ब्रह्मन्निहागच्छ इह तिष्ठ । ॐ ब्रह्मणे नमः ॥१॥

ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम् ‍ । समूढ्मस्यपा सुरेस्वाहा ॐ भू० विष्णो इहा० ॐ विष्णवेनमः ॥२॥

ॐ त्र्यंबकंयजामहेसुगंधिम्पुष्टिवर्द्धनम् ‍ । ऊर्वारुकमिवबंधनान्मृयोर्मुक्षीयमामृतात् ‍ ॐ भू० शिव इहा० ॐ शिवाय नमः ॥३॥

एतैर्मत्रैरावाह्य प्रत्येकं पुरुषसूक्तेन षोदशोपचारैः संपूज्य परितः इंद्रादिलोकपालांश्व तत्तर्न्मत्रैरावाह्य पूजयेत् ‍ । अथाङुपूजा । तत्रादौ ब्रह्मणः । नमो विश्वसृजे तुभ्यं सत्याय परमेष्ठिने । देवाय देवपतये यज्ञानां पतये नमः ॥१॥

ॐ ब्रह्मणे नमः पादौ पूजयामि १ हिरण्यगर्भाह० ऊरु पू० २ धात्रे० जानुनी०३ परमेष्ठिने० जंघे पू० ४ वेधसे गुह्यं पू० ५ पद्मोद्धवाय० नाभिं पू० ६ हंसवाहनाय० कटी पू० ७ शतानंदाय० वक्षःस्थलं पू० ८ सावित्रीपतये० बाहू पू० ९ ऋग्वेदाय० पूर्ववक्रं पू० १० यजुर्वेदाय० दक्षिणवक्रं पू० ११ सामवेदाय ० पश्चिमवक्रं पू० १२ अथर्ववेदाय० उत्तर वक्रं पू० १३ कपिलाय० कपोलौ पो० १४ चतुर्वक्राय० शिरः पूजयामि १५ एवं संपूज्य । हिरण्यगर्भपुरुष प्रधानव्यक्तरुपक । प्रसीद सुमुखो भूत्वा पूजां गुह्र नमोस्तु ते ॥१॥

इति प्रार्थयेत् ‍ ॥ (विष्णुपूजां ) नारायण जगन्नाथ नमस्ते गरुडध्वज । पीतांबर नमस्तुभ्यं जनार्दन नमोस्तु ते ॥१॥

ॐ अनंताय० पादौ पूजयामि १ विश्वरुपाय० ऊरु पू० २ मुकुंदाय० जानुनी पू० ३ गोविन्दाय जंघे पू ०४ प्रद्युम्नाय० गुह्यं पू० ५ पद्मनाभाय० नाभिं पू०६ भुवनोदराय० उदरं पू०७ कौस्तुभवक्षसे० वक्षः पू०८ चतुर्भुजाय० बाहू पू ०९ विश्वतोमुखाय० मुखं पू०१० सहस्त्रशिरसे देवायानंताय नमः शिरः पूजयामि ११ इति संपूज्य । आदित्यचंद्रनयन दिग्बाहो दैत्यसूदन । पूजां दत्तां मया भक्त्या गृहाण करुणाकार ॥१॥

इति प्रार्थयेत् ‍ ॥ (शिवपूजा ) महेश्वर महेशान नमस्ते त्रिपुरांतक । जीमूतकेशाय नमो नमस्ते वृषभध्वज ॥१॥

ॐ ईशानाय० पादौ पू०१ चंद्रशेखराय० जंघे पू०२ पशुपतये० जानुनी पू० ३ शंकराय० ऊरु पू० ४ उमाकां ताय० गुह्यं पू० ५ नीललोहिताय० नाभिं पू० ६ कृत्तिवाससे उदरं पू० ७ नागयज्ञोपवीतिने० ह्रदयं पू० ८ भुजंगभूषणाय० बाहू पू ०९ नीलकंठाय० कंठं पू० १० पंचवक्राय० मुखं पू ० ११ कपर्दिने० शिरः पू० १२ इति संपूज्य । अंधकारेऽप्रमेयात्मन्नमो लोकांतकाय च । पूजां मया कृतां भक्त्या गृहाण वृषभध्वज ॥१॥

इति प्रार्थयेत् ‍ । ततः सपत्नीकं वेदशास्त्रविदं ब्राह्मणमाचार्य त्वेन वृत्वा वस्त्रालंकारभूषणैः संपूज्य पुनर्ब्रह्मविष्णुमहेशानां पंचामृतपुरःसरं पूजनं कार्यम् ‍ । तत्र ब्रह्मणे पीठं छत्रं कमंडलुं शेवतवस्त्रयुगं कमलपुष्पाणि चार्पयेत् ‍ १ विष्णवे पीतवस्त्रयुगं तुलसीपत्राणि च २ शिवाय रक्तवत्रयुगम् ‍ अखंडितबिल्वपत्राणि चार्पयित्वा ३ प्रार्थयेत् ‍ । ब्रह्मविष्णुमहेशानाः कर्मणां फलहेतवे । भक्त्या मया कृतां पूजां गृह्रीध्वं जगदीश्वराः ॥१॥

ततः आचार्यः अग्नि प्रतिष्ठाप्य आज्यभागांते घृताक्ततिलशर्कराद्रव्यैः प्रति दैवतं सहस्त्रसंख्यया होमं कुर्यात् ‍ । तत्र मंत्राः । ॐ ब्रह्माजज्ञानं० स्वाहा इदं ब्रह्मणे १ ॐ इदंविष्णु र्विचक्रमे० स्वाहा इदं विष्ण्वे २ ॐ त्र्यंबकं यजामहे० स्वाहा इदं शिवाय ३ (भविष्ये तु ब्रह्मणे पलाशसमिच्चरुतिलाज्यानि १ विष्णवे अश्वत्थ समित्तिलपयसानि २ शिवाय चर्वाज्यव्रीहयश्व होमद्रव्याणुक्तानि ३ ) ततः लोकपालेभ्यस्तत्तन्नाममंत्रेण वैदिकेन वा एकैकामाज्याहुतिंहुत्वा होमांते तिलपर्वतं प्रतिमात्रययुतं ब्राह्मणाय दद्यात् ‍ । तत्र मंत्रः । तिलपर्वतमध्यस्था ब्रह्मविष्णु महेश्वराः । दहंतु पातकं सर्व यच्छन्तु मम सद्धतिम् ‍ ॥१॥

ततः सांगतासिद्धयंर्थ रक्तकृष्णश्वेतवंर्ण सुरभित्रयं सोपस्करं शय्यात्रयं च दद्यात् ‍ । अभावे सवत्सां सोपस्करामेकां गामाचार्याय दद्यात् ‍ । घृतपूरितं वा पायसपूरितं कांस्यपात्रं सदक्षिणं ससुवंर्ण च कस्मैचिद्दत्त्वा ब्राह्मवान् ‍ पायसान्नेन भोययित्वा तेभ्यो दक्षिणां च दत्त्वा आशिषो गृहीत्वा स्वयं भुंजीत ॥ इति स्कंदपुराणोक्तमर्धो दयव्रतविधानम् ‍ ॥ इति गौडपण्डितश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे अमावाश्याव्रतो द्यापनानि ॥ अथ मलमासव्रतोद्यापनम् ‍ ॥ मलमासस्य कृष्णपक्षे चतुर्दश्यां त्रयोदश्यां नवम्यामष्टम्या तृतीयायां वाऽन्यतमतिथौ कार्यम् ‍ । तत्र प्रयोगः प्रातर्नद्यादौ स्त्रात्वा संध्यादिनित्यकर्म कृत्वा वासुदेवं ह्रदि स्मरन्मध्याह्रे मध्याह्रसंध्यां कुर्यात् ‍ । ततः स्वगृहे कदलीस्तंभादिभिः पुष्पमंडपं कृत्वा तन्मध्ये वेदिकायां सर्वतोभद्रं विरच्य । तत्पश्विमतः प्राङ्‌मुख उपविश्य देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकं धर्मार्त्घकाममोक्षसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ मासव्रतोद्यापनं करिष्ये । इति संकल्प्य । आचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्र ब्रह्मदिदेवताः संपूज्य तत्र ताम्रकलशोपरि सौवर्ण लक्ष्मीयुतं विष्णुं संस्थाप्य । ॐ इदंविष्णुर्विचक्रमे० इति मंत्रेणावाह्य पुरुषसूक्तेन षोडशोपचारैः संपूजयेत् ‍ । तत्र पंचामृतं गंधतोयं पीतवस्त्रद्वयं यज्ञोपवीते केशरं नानाविधपीतपुष्पाणि कोमलानि तुलसीदलानि भक्ष्य भोज्यादिनानाविधं नैवेद्यं तांबूलं नानर्तुकालदेशोद्ध्वफलानि च निवेद्य कर्पूरगार्भितबहुघृतवर्तिभि र्नीराजनं कृत्वा प्रदक्षिणाचतुष्टयं विधाय साष्टांग प्रणम्य त्रयस्त्रिंन्नामभिः प्रार्थयेत् ‍ । तद्यथा । ॐ जिष्णवे नमः १ विष्णवे नः २ महाविष्णवे०३ हरये० ४ कृष्णाय० ५ अधोक्षजाय ०६ केशवाय०७ माधवाय०८ रामाय०९ अच्युताय०१० पुरुषोत्तमाय०११ गोविंदाय० १२ वामनाय०१३ श्रीशाय० १४ श्रीकंठाये० १५ विश्वसाक्षिणे० १६ नारायणाय० १७ मधुरिपवे० १८ अनिरुद्धाय० १९ त्रिविक्रमाय० २० वासुदेवाय० २१ जगद्योनये० २२ शेषतल्पग ताय० २३ संकर्षणाय ० २४ प्रद्युम्नाय० २५ दैत्यारये० २६ विश्वतोमुखाय० २७ जनार्दनाय० २८ धराधराय० २९ श्रीधराय० ३० गरुडध्वजाय० ३१ ह्रषीकेशाय०३२ पद्मनाभाय०३३। ततस्ताम्रपात्रे जलचंदनाक्षतपुष्पदूर्वांकुरपंचरत्ननानाफलानि गृहीत्वा जानुभ्यामवनिं गत्वाहस्तौ भाल आरोप्य श्रद्धयाऽर्घ्य दद्यात् ‍ । तत्र मंत्रः देवदेव जगन्नाथ प्रलयोत्पत्तिकारक । गृहाणार्घ्यं मया दत्तं कृपां ममोपरि ॥१॥

स्वयंभुवे नमस्तुभ्यं ब्रह्मणेऽमिततेजसे नमोस्तु ते प्रियानंत ब्राह्मणानां दयां कुरु ॥२॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP