संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २७

व्रतोद्यापन प्रयोगः - पूजा भाग २७

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ भाद्रपदशुल्कदशम्यां द्शावतारव्रतं तदुद्यापनं च (भविष्ये ) तच्च दशवर्षपर्यतं कार्यम् ‍ । दशम्यां प्रातर्नद्यादौ स्नात्वा संध्यातर्पणादिनित्यकर्म निर्वर्त्य गृहमागत्य संकल्पं कुर्यात् ‍ । देशकालौं संकीर्त्य मम दशावरान्दशपरान्पुरुषानात्मानं चोद्धर्तुकमस्तथा श्वेतद्वी पवासपूर्वकनिरतिशयानंदसुखावाप्तये च दशावतारस्वरुपिपरमेश्वरप्रीत्यर्थ दशावतारव्रतं करिष्ये । इति संकल्प्य । गणेशपूजनपुण्याहवाचनादिकर्म कुर्यात् ‍ ॥ ततो नद्यादितीरे स्वगृहे वा शुद्धगोम योपलिप्तभूमौ चंदनदिना गत्स्यादिदशाऽवात प्रतिमा विलिख्य । ॐ इदंविष्णुर्विचक्रमे०१ इति मंत्रेण प्रतिष्ठाप्य पुरुशूक्तेन षोडशोपचारैः पूजयेत् ‍ (शूद्रादयस्तु तत्तन्नाममंत्रैः पूजयेयेयुः ) नैवेद्यादौ विशेषः । गोधूमादिधान्यचूर्णस्य स्वहस्तप्रसृतित्रयं गृहीत्वा तस्य त्रिंशत्पदार्था घृतपा चिताः वक्ष्यमाणसंज्ञिता कर्तव्याः । तत्र दश देवाय दश ब्राह्मणाय दश आत्मने च दद्यात् ‍ । वर्षे वर्षे भिन्ननामकाः । तद्यथा । प्रथमे पूरिकाः । द्वितीये अपूपाः तृतीये अपूपकसाराः । चतुर्थे मोदकाः । पंचमे सोहालिकाः । षष्ठे खण्डवेष्टकाः । सप्तमे कोकरसाः अष्टमे अर्कुपुष्पनिभाः । नवमे कर्ण वेष्टकाः । दशमे मंड्काः । एवं प्रतिवर्ष नैवेद्य्म निवेद्य संपूज्य नमस्कुर्यात् ‍ । तत्र मंत्राअः मत्स्यं कूर्म्म वराहं च नरसिंह त्रिविक्रमम् ‍ । रामं रामं च कृष्णं च बौद्धं चैव सकल्किनम् ‍ ॥१॥

गतोस्मि शरणं देवं हरि नारायणं प्रभुम् ‌ । प्रणतोस्मि जगन्नाथं समे विष्णुः प्रसीदतु ॥२॥

छिनत्ति वैष्णवीं मायां भक्त्या प्रीती जनार्दनः । श्वेतद्वीपं नयत्वस्मान्मयात्मा सन्निवेदितः ॥३॥

ततो ब्राह्मणं संपूज्य दक्षिणासहितमुक्तपदार्थदशकं दत्त्वा तावन्मितं स्वयं मौनी भुंजीत । एवं दशवर्ष प्रतिभाद्रपदशुल्कद शम्यां कृत्वा अंत्ये उद्यापनं कुर्यात् ‍ । तद्यथा । पूर्ववत् ‍ संकल्पं कृत्वा मयांचरितदशावतारव्रतस्य उद्यापनं करिष्ये । इति सकल्प्य गणेशपूजनादि आचार्यवरणांतं कर्म कुर्यात् ‍ । अन्न सुचीन् ‍ मंत्रविदो दश द्विजान् ‍ अभावे गुणवंतमेकं वा वृत्वा मधुपर्कादिना पूजयेत् ‍ । ततस्ते द्विजाः सर्वतोभद्रे पूर्वोक्तविधिना ब्रह्मदिदेवाअस्थापनपूर्वकं ताम्रकलशप्रतिष्ठांतं कृत्व तदुपरि हैमीर्दश प्रतिमाः मत्स्यदिदशावतारस्वरुपाः प्रतिष्ठाप्य । ॐ इदंविष्णुर्विचक्रमे० ॥१॥

इति मंत्रेण तत्तन्नाम मंत्रेण वा आवाह्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य पुराणस्तोत्रैः स्तुत्वा प्रणमेयुः । ततः पूर्वनि मंत्रतान द्विजान्वस्त्रादिना संपूज्य क्रमेण ताः प्रतिमास्तेभ्यः दक्षिणापुरःसरं दत्त्वा यथाशक्ति ब्राह्मणान्संभोज्य आशिषो गृहीत्वा स्वय्म भुंजीत् ‍ । इति भविष्योक्तदशावतारव्रतोद्यापनविधानं समाप्तम् ‍ ॥ आश्विनशुल्कदशम्यां विजयादशमीव्रतम् ‍ । तदुद्यापनं तु प्रमाणाऽभावान्न लिखितम् ‍ । व्रतविधानं तु व्रतराजादिषु द्रष्टव्यम् ‍ । एवमेव यदा यस्मिन्कस्मिन्मासे शुल्कपक्षे रविवारयुता दशमी तदा दशादित्यव्रतं कार्यम् ‍ । तद्धिधानमपि तत्रैव ज्ञातव्यम् ‍ । ज्येष्ठशुल्कदशहराव्रतं कार्यम् ‍ । तत्रैव दशविधपापक्षयकामो गंगास्नानं तत्पूजनं च कुर्यात् ‍ ॥ इति पंडितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यानप्रकाशे दशमीव्रतोद्यापनानि ॥१०॥

अथ एकादशीव्रतोद्यापनम् ‍ ॥ तच्च प्रबोधिन्यां मार्गशीर्षे भीमतिथौ माघे वैशाखे वा वित्तसमृद्धौ शुभतिथौ वा कार्यम् ‍ । तत्र प्रयोगः । दशम्यां दंतधावन पूर्वकं स्नात्वा हविष्यान्न्मेकवारं भुक्ता एकादश्या प्रातर्नदीतडागकूपादौ यथाविधि स्नात्वा संध्या तर्पणादि । नित्यकर्म समाप्य गोमयादिलिप्तदशे स्वासने प्राङ्‌मुख उपविश दर्भपवित्रधारणं कृत्वा । आचम्य । प्राणानायम्य ताम्रपात्रे जलतिलपुष्पचंदनकुशानादाय संकल्पं कुर्यात् ‍ । तद्यथा । देश कालौ संकीर्त्य । मम इह जन्मनि जन्माम्तरे च कृतकायिकवाचिकमानसिकसांसर्गिकसमस्तपापक्षय पूर्वकं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीपरमेश्वर्प्रीत्यर्थ मया आचरितं शुल्ककृष्णैका दशीव्रतं तस्य सांगतासिद्ध्यर्थ तत्संपूर्णफलावाप्तये देशकालाद्यनुसारतो यथाज्ञानेन शुल्ककृष्णै कादशीव्रतोद्यापनं करिष्ये । तदंगत्वेन गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धमाचार्या दिवरणं च करिष्ये । इति संकल्प्य । पूर्वत्संर्व कुर्यात् ‍ । (केचित् ‍ रात्रौ पूजनत्वान्मातृकापूजनं नांदीश्राद्धं च नेच्छंति ) ततः पूर्वोक्तप्रकारेण सर्वतोभद्रमण्डले ब्रह्मादिदेवनावाह्य संपूज्य तन्मध्ये अक्षतपुंजे ताम्रकलश्म राजतपूर्णपात्रसहितं यथाविधिना प्रतिष्ठाप्य तदुपरि पट्ट्वस्त्रं प्रसार्य्य कुंकुमादिना अष्टदलं लिखित्वा तन्मध्ये सौवर्नी लक्ष्मीनारायणप्रतिमां स्थापयेत् ‍ । अथावहनम् ‍ ॥ नमो विष्णवे तुभ्यं भगवन्परमात्मने । कृष्णोसि देवकीपुत्र परमेश्वर उत्तम । अजोनादिश्व विश्वात्म सर्वलोकपितामहः ॥१॥

क्षेत्रज्ञः शाश्वतो विष्णुः श्रीमान्नारायणः परः ।त्वमेव पुरुषः सत्योऽतींद्रियोसि जगत्पते ॥२॥

यत्ते तेजः परं सूक्ष्मं तेनेमां वेदिकां विश। ॐ भूः पुरुषमावाह्यामि । ॐ भुवः पुरुषवाहयामि । ॐ स्वः पुरुषवाहयामि । ॐ भूर्भुवःस्वः पुरुष मावाह्यामि । विष्णो इहागच्छ इह तिष्ठ पूजां गृहाण सुप्रसन्नो वरादो भव । इत्यावाह्य । परितो वक्ष्यमाणदेवताः पूर्वादिक्रमेणावाहयेत् ‍ । तद्यथा । ॐ अग्रये नमः अग्निमावाह्यामि १ इंद्राय ० इन्द्रमावा०२ प्रजापतये० प्रजापति ००३ विश्वेभ्यो देवेभ्यो ० विश्वान्देवान्‍०४ ब्रह्मणे०ब्राह्मण० ५ वसुदेवाय -वसुदेव०६ श्रीरामाय० श्रीराम० ७ श्रियै नमः श्रियमावाहयामि ८ इत्यावाहयेतू । पुनः पूर्वदक्षिणपश्चिमोत्तरदलाभ्यंतरेषु । ॐ स्त्रीचतुःसहस्त्रसहिताम रुक्मिणीमाहायामि १ स्त्रीचतुःसह स्त्रसहितां सत्यभामामावाह्यामि २ स्त्रीचतुःसहस्त्रसहितां जांबवतीमावाहयामि ३ स्त्रीचतुःसहस्त्र सहितां मित्रविंदामवाहयामि ४ इत्यावाहयेत् ‍ । ततः आग्रेयादिकोणदलेषु क्रमेण । ॐ शंखमावा हयामि ५ चक्रमावा ० ६ गदामावा० ७ पद्ममावाहयामि ८ इत्यवाह्य तद्वहिः पूर्वाद्यष्टपत्रेषु क्रमेण । ॐ विमलामावाहयामि १ उत्कर्षिमावाहयामि २ ज्ञानामावा० ३ क्रियामावा ०४ योगा मावा० ०५ प्रह्रामावा०६ सत्यामावा० ७ ईशानामावा० (मध्ये ) अनुग्रहामावाहयामि ९ इत्यावाहयेत् ‍ ॥ ततो देवस्याग्रे । ॐ सामघ्वनिशरोरस्त्वं वाहनं परमेष्ठिनः । विषपापहरो नित्य मतः शांति प्रयच्छ मे ॥ ॐ गरुडमावह्यामि । इति गरुंडाबाह्य भूपुरे परितः पूर्वादिक्रमेण इन्द्रादिलोकपालानावाहयेत् ‍ । ततः पूर्वादिक्रमेण केशववादीवाहयेत् ‍ । ॐ केशवाय नमः केशवमा वाहयामि १ नारायणाय० नारायण० २ ( एवं सर्वत्र ) माधवाय० ३ गोविंदाय० ४ विष्णवे ० ५ मधुसूदनाय० ६ त्रिविक्रमाय० ७ वामनाय० ८ श्रीधराय ०९ ह्रषीकेशाय० १० पद्मनाभाय० ११ दामोदराय० १२ पुनः पूर्वादिक्रमेण । ॐ संकर्षणाय ०१ वासुदेवाय ०२ प्रद्युम्नाय०३ अनिरुद्वाय०४ पुरुषोत्तमाय० ५ अधोक्षजाय० ६ नारसिंहाय ० ७ अच्युताय० ८ जनार्दनाय ०९ उपेंद्राय ० १० हरये० ११ श्रीकृष्णाय नमः श्रीकृष्णमावाहयामि १२ इत्येवंप्रकारेणावाह्य । ॐ तदस्तुमित्रावरुनातदग्रेशंयोरस्मभ्यमिदमस्तुशस्तम् ‍ । अशीमहिगाधमुतप्रतिष्ठांनमोदिवेबृहतेसादना १ मनोजूति०२ इति मंत्राभ्यां प्रतिंष्ठाप्य । पुरुषसूक्तेन ॐ रुक्त्मिण्याद्यावाहितदेवतास हिताय महाविष्णवे नमः । इति षोडशोपचारैः पूजयेत् ‍ (पुष्पपूजानंतरमंगपूजां कुर्यात् ‍) तद्यथा । ॐ दामोदराय नमः पादौ पूजयामि १ माधवाय० जानुनी० २ कामपतये ० गुह्यं० ३ वामनमूर्त्तये ० कटी० ४ पद्मनाभाय० नाभिं० ५ विश्वमूर्त्तये ० उदरं०६ ज्ञानगम्याय० ह्रदयं० ७ श्रीकंठसंगिने० कंठं० ८ सहस्त्रबाहवे० बाहू० ९ योगयोगिने० चक्षुषी ०१० उरुगाय० ललाटं० ११ नाकसुरेश्व राय० नासां० १२ श्रवनेशाय० श्रवणौ० १३ सर्वमाकदाय० शिखां० १४ सहस्त्रशीर्षाय० शिरः ०१५ सर्वरुपिणे नमः सर्वागं पूजयामि १६ (नैवेद्यदाने विशेषः ) गोदकान्गुडकांश्चूर्णा न्घृतपूरकमेंडकान् ‍ । सोहालिकादिकं सारसेवाः सक्त्व एव च ॥१॥

वटकान् ‍ पायसं दुग्धं शालिदध्योदनं तथा । इंडरीकान्पोरिकाश्व अपूपान्गुडमोदकान् ‍ ॥२॥

तिलपिष्टं कर्णवेष्टं शालिपिष्टं सशर्करम् ‍ । रंभाफलं च सघृतं मुद्धचूर्ण गुडौदनम् ‍ ॥३॥

एवं क्रमेण नैवेद्यं पृथग्वा चरमेऽहनि । दद्यात् ‍ इति शेषः ) ततो नानास्तोत्रैर्नमस्कारं कृत्वा विशेषार्घ्य दद्यात् ‍ । ताम्रपात्रे जलं नारि केलं बीजपूरमक्षतान्पुष्पाणि तुलसीपात्राणि दूर्वा चंदनं पूगीफलं हिरण्यदीनि च निक्षिप्य जानुभ्यां धरणीं गत्वा इमं मंत्रमुदीरयेत् ‍ । ॐ नारायण जगन्नाथ लक्ष्मीकांत दयानिधे । गृहाणार्घ्य मया दत्तम व्रतसंपूर्तिहेतवे ॥१॥

ततो ब्राह्मनान संपूज्य गीतवादित्रशास्त्रपुराणकथाश्रवनादिना जागरपूर्वकं रात्रिं निनयेत् ‍ (अन्न जागरणे कृते महापुण्यं महापापनाशनं च भवति ) ततः प्रभाते आचार्यो यजमानश्व स्नात्वा संध्यादिनित्यकर्म कृत्वा मंडलदेवताः पंचोपचारैः संपूज्य होमं कुर्यात् ‍ । तद्यथा । होमसंख्यानुसारेण स्थंडिलं चतुरस्त्रं चतुरंगुलोच्छ्रितं सन्मृदा कृत्वा । देशकालौ संकीर्त्य । शुल्ककृष्णैकादशीव्रतोद्यापनांगभूतं विहितहवनं करिष्ये इति संकल्प्य स्वगृह्योक्तप्रकारेण अग्निं प्रतिष्ठाप्य कुशकंडिकां कृत्वा आज्यभागांते (ग्रहहोमपक्षे ) सूर्यादिग्रहहोमं विधाय प्रधानदेवताहोमं कुर्यात् ‍ । तद्यता । आज्येन नारायणाय पुरुषसूक्तेन प्रत्यृचं हुत्वा । पुनः ॐ अग्नये स्वाहा इदमग्ने १ ‘ इंद्राय० इद०२ प्रजापतये०इदं०३विश्वेभ्यो देवेभ्यः ४ ब्रह्मणे ०५ इंत्याज्यहोमं प्रत्येकमेकवारं कृत्वा ततो घृताक्तपायसेन ॐ वासुदेवाय० इदं०१ बलदेवाय० इदं ०२ श्रियै०इदं०३ विष्णवे०इदं०४ अग्नये०५ वायवे०६ सूर्याय०७ प्रजापतये०८ इति हुत्वा । पायसेन एव ॐ केशवाय स्वाहा १ नारायणाय० २ माधवाय०३ गोविंदाय०४ विष्णवे० ५ मधुसूदनाय०६ त्रिविक्रमाय ०७ वामनाय० ८ श्रीधराय ०९ ऋषीकेशाय० १० पद्मनाभाय० ११ दामोदराय० १२ इति द्वादशदेवताभ्यः । ॐ संकर्षणाय० १ वासुदेवाय ०२ प्रद्युम्नाय० ३ अनिरुद्धाय०४ पुरुषोत्तमाय०५ अधोक्षजाय०६ नारसिंहाय०७ अच्युताय०८ जनार्दनाय ०९ उपेंद्राय० १० हरये० ११ श्रीकृष्णाय स्वाहा १२ इति च जुहुयात् ‍ । ततः पायसेनैव । ॐ इदंविष्णुर्विचक्रमेमेत्रधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा १०८ इति मंत्रेणाष्टोत्तरशतं जुहुयात् ‍ । ततः केवलाज्येन ॐ स्त्रीचतुःसहस्त्रहितायै रुक्मिण्यै स्वाहा १ स्त्रीचतुःसहस्त्रसहितायै सत्यभामायै० २ स्त्रीचतुःसहस्त्रसहितायै जांबवत्यै० ३ स्त्रीचतुःसहस्त्रसहितायै कालिंद्यै स्वाहा ४ शंखाय स्वाहा ५ चक्राय० ६ गदायै०७ पद्माय ०८ गरुडाय ०९ । इंद्राय ०१ अग्रये ०२ यमाय०३ निऋतये ०४ वरुणाय०५ वायवे०६ कुबेराय ०७ ईशानाय ०८ । विमलायै ०१ उत्कर्षिण्यै ०२ ज्ञानायै०३ क्रियायै०४ योगायै०५ प्रह्रायै०६ सत्यायै०७ ईशानायै स्वाहा ८ इति अष्टदलदेवताभ्यो होमं कृत्वा ब्रह्मदिसर्वतोभद्रमंडलदेवताभ्यो घृतहोमं कुर्यात् ‍ । ततः स्विष्टकृदादि होमशेषं समाप्य देवाय होमशेषपायसं प्रापणार्थ निवेद्य प्रार्थनां कुर्यात् ‍ । ॐ त्वामेकमाद्यं पुरुषं पुराणं नारायणं विश्वसृजं यजामः । मयैकभागो विहितो विधेयो गृहाण हव्यं जगतामधीश ॥१॥

इति प्रापणं निवेद्योपतिष्ठेत् ‍ ।

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP