संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २६

व्रतोद्यापन प्रयोगः - पूजा भाग २६

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ अदुःखनवमी व्रतम् ‍ ॥ तच्च भाद्रपदशुल्कनवम्यां मुहूर्तमात्रसत्त्वेपि परयुतायां कार्यम् ‍ । देशकालौ संकीर्त्य मम इह जन्मनि जन्मांतरे च भर्त्रा सह चिरायुःसौभाग्यप्राप्तये सकलपातकदुःखनाशार्थ व्रतकल्पोक्त फलप्राप्त्यर्थ श्रीगौरीदेवताप्रीत्यर्थ च अदुःखनमीव्रतं तदंगत्वेन गौरीपूजनं च करिष्ये । इति संकल्प्य गणपतिपूजनं कुर्यात् ‍ । ततो गोमयेनोपलिप्तभूमौ वेदिकां गुडलिप्तामिक्षुच्छादितामपूप पायसान्वितामुपरि मंडपिकायुतां कृत्वा तत्र पीठे आसनादिकलशप्रतिष्ठांतं कृत्वा अग्न्युत्तरणपूर्वकं गौरीप्रतिमां संस्थाप्य ॐ गौर्य्यै नमः इति मंत्रेण षोडशोपचारैः संपूज्य परितो दिक्पालान संपूजयेत् ‍ । तद्दिने हिंसादिरहितमुपवासः कार्यः । अशक्तश्चेद्‍दुग्धं फलं वा भक्षयेत् ‍ । ततो रात्रौ नृत्य गीतादिभिर्जागरणं कृत्वा प्रातः पुनर्देवीं संपूज्य सपत्नीकं ब्राह्मणं संपूज्य पंचनारिकेलादिफला न्वितं वायनं सोपस्करं दद्यात् ‍ । तत्र मंत्रः । गौर्य्या दुःखविनाशिन्य व्रतसंपूर्णहेतवे ॥ वायनं द्विजवर्याय सहिण्यं ददाम्यहम् ‍ ॥१॥ paan 82 b

ततो देवीं विसृज्य प्रतिमां सोपस्करामाचार्याय दत्त्वा यथाशक्ति सर्पनीकान् ‍ भोजयित्वा बंधुभिः सह स्वयं भोजनं कुर्यात् ‍ । एतद्वंत नववर्षे कार्यम् ‍ । इति स्कंदपुराणोक्तमदुःखनवमीव्रतोद्यापनम् ‍ ॥ इति गौडपंडितश्रीचतुर्थीलालकृते व्रतोद्यापनप्रकाशे नवमीव्रतोद्यापनानि ॥ ॥ अथ दशमीव्रतोद्यापनानि लिख्यंते ॥ तत्र तावत् ‍ आशादशमीव्रतोद्यापनम् ‍ । तच्च शुभमासस्य यस्यांकस्यांचिच्छुक्लद्शम्यां कार्यम् ‍ । (भविष्योत्तरे ) देशकालौ संकीर्त्य मम अखिलमनोरथावाप्तिपूर्वकदशाशा स्वरुपिपरमेश्वरप्रीत्यर्थमाशदशमीव्रतं तदुद्यापनं च करिष्ये । इति संकल्प्य । नक्त समये गोमयोपलिप्तगृहांगणे यवैः पिष्टातकेन वा स्त्रीरुपा दशाशापुत्तलिकाः विलिख्य तत्त दिंद्रादिदशदिक्पालानामयुधवाहनैश्विह्रिताः कृत्वा तत्तन्मंत्रैर्नाममंत्रैर्वा संपूज्य घृताक्तं नैवेद्यं भक्ष्यभोज्यादियुतं दीपांश्व पृथक्पृथग्दापयित्वा कालोद्धवानि फलानि च समर्प्य प्रार्थयेत् ‍ । आशास्त्वाशाः सदा संतु सिद्धयंतां मे मनोरथाः ॥ भवतीनां प्रसादेन सदा कल्याणमस्त्विति ॥१॥

ततो विप्रं संपूज्य दक्षिणां दत्त्वा ब्राह्मणान्संभोज्य स्वयं भुजीत् ‍ । अनेन क्रमेण मासि समाचरेत् ‍ । ततो वर्षाते उद्यापनं कुर्यात् ‍ । तत्रादौ पूर्ववत्संकल्पं कृत्वा गणेशपूजनाद्याचार्यवरणांतं कर्म कृत्वा सर्वतोभद्रमंडले ब्रह्मदिदेवान्संपूज्य मध्ये अक्षतंपुजेषु दश सौवर्णीः रौप्या वा आशाप्रतिमाः संस्थाप्य वक्ष्यमाणदशभिर्मत्रैः प्रपूज्य प्रार्थयेत् ‍ । तत्र मंत्राः । त्वयि सन्निहितःशक्रः सुरासुरनम स्कृतः । पूज्या त्वं भुवनस्यास्य ऐंद्रि दिग्देवते नमः ॥१॥

अग्रेः परिग्रहावासे त्वमाग्रेयीति पठयसे । तेजोरुपा पराशक्तिराग्रेयि वरदा भव ॥२॥

धर्मराजं समाश्रित्यं लोकान्संमयस्यमून । तेन संयमनी चासि याम्यै सत्कामदा भव ॥३॥

खङुहस्तोतिविकृतो निऋतिस्त्वामुपाश्रितः । तेन निऋतिनामासि त्वमाशां पूर्यास्व मे ॥४॥

त्वय्यास्ते भुवनाधारो वरुणो यादसांपतिः । कामार्थ मम धर्माथं वारुणि प्रवणा भव ॥५॥

अधिष्ठितासि यस्मात्त्वं वायुना जगदायुना । वायवि त्वमतः शांतिं नित्यं यच्छ ममालये ॥६॥

धनदेनाधिष्टितासि प्रख्याता त्वमिहोत्तरा । निरुत्तरा भवा स्मांक दत्त्वा सद्यो मनोरथान् ‍ ॥७॥

ऐशानि जगदीशेन शंभुना त्वमलंकृता । पूरयस्वाशु मे देवि वांछितानि नमोनमः ॥८॥

भुजंगाष्टकुलेन त्वं सेवितासि यतो ह्रधः । नागाम्गनाभिः सहिता हिता भव ममाद्य वै ॥९॥

सर्वलोकपरित्राता सर्वदा त्वं शिवाय च । सनकाद्यैः परिवृता ब्राह्मि मां पाहि सर्वदा ॥१०॥

नक्षत्राणि च सर्वाणि ग्रहास्तारागणास्तथा । नक्षत्रमातरो याश्च भूतप्रेतविना यकाः । सर्वे ममेष्टसिद्धयर्थं भवंतु प्रवणाः सदा ॥११॥

एभिर्मत्रैः संपूज्य ततः गीतवादित्रादि मंगलैः पतिपुत्रवतीस्त्रीभिः जाग्रतीभिः सह पुराणपठनादिना रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातः स्नात्वा पूर्ववत्संपूज्य दश मिथुनानि वस्त्रादिना संपूज्य (अभावे एकं वा संपूज्य ) तेभ्यः सौभा ग्यद्रव्ययुतं वायनं दक्षिणायुतं दत्त्वा आचार्याय सोपस्करं पीठं व्रतसंपूर्तये धेनुं च दत्त्वा भक्ष्यभो ज्यादिना दशब्रामणान्संभोज्य दक्षिणादिना प्रतोष्य आशिषो गृहीत्वा सुह्रन्मित्रादियुतो भुंजीत । य एवं कुरुते पार्थ दशमीव्रतमादरात् ‍ । सर्वान्कामनवाप्नोति मनसोऽभीत्सितान्नरः ॥१॥

इत्याशा दशमीव्रतोद्यापनं समाप्तम् ‍ ।

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP