संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३१

व्रतोद्यापन प्रयोगः - पूजा भाग ३१

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ पक्षप्र दोषव्रतोद्यापनम् ‍ ॥ एतद्धतं पक्षद्वयस्य पूर्वविद्धायां त्रयोदश्यां वर्षपर्यत् ‍ यावज्जीवं वा कार्यम् ‍ । शनिवारयोगे शनिप्रदोषस्तत्र महाफलम् ‍ । भौमयोगे ऋणमोचनम् ‍ । शुक्रवारयोगे सौभाग्यस्त्रीस मृद्धिः । आदित्यसंयोगे आरोग्यप्तिः । सोमवारसंयोगे पुत्राप्तिश्च भवति ॥ तदुद्यापनं तु कर्त्तिका दिशुभमासेषु कर्तव्यम् ‍ । अथोद्यापनप्रयोगः कार्तिके श्रावने वा मंदवारादियुतायां पूर्णशुल्कत्रयो दश्यां देशकालौ संकीर्त्य ममात्मनः समस्तपाक्षयपूर्वकाऽऽयुरोग्यश्वर्यपुत्रपौत्राद्यभिव्रुद्धिशत्रप राजयद्वारा श्रीमदुमामहेश्वरप्रीत्यर्थम आचरितपक्षप्रदोषव्रतोद्यापन करिष्ये । इति संकल्प्य गणेशपूज नाद्याचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततो लिंगतोभद्रे तत्रस्थदेवान्संपूज्य मध्ये यथाविधि ताम्रक लशं संस्थाप्य तदुपरि रौप्यपात्रं धृत्वा तंडुलैः परिपूर्य्य तत्र कर्षसुवर्णचितमुमामहेश्वरप्रतिमां पुरतो राजतं वृषभं च संस्थाप्य वस्त्रमाल्यविभूषणैर्भूषयित्वा । ॐ देवेश भक्तसुलभ सर्वावरणसं युत । यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरो भव ॥ इति प्रतिष्ठापयेत् ‍ । ततः पुरुषसूक्तेन अथवा नमस्ते रुद्र० इति रुद्राघ्यायोक्तषोडशमंत्रैः ॐ भवानीशंकराभ्यां नमः इतिमंत्रेण च षोडशोपचारैः पंचामृतनानावस्त्राभरणपुष्पबिल्वत्रफलभक्ष्यभोज्यादिभिश्व संपूज्य कर्पूरगर्भितबहुर्तिमिर्नि राजनं कृत्वा प्रदक्षिणात्रयं विधाय साष्टांगं प्रणामं कुर्यात् ‍ । तत्र पुष्पपूजांते आवरणपूजा कार्या तद्यथा । परितः ईशानपूर्वादिक्रमेण । ॐ ईशानाय नंह १ तत्पुरुषाय नमः २ अघोराय नमः३ वामदेवाय०४ सद्योजाताय०५ इति कलाः पूजयेत् ‍ । पुनः पूर्वादिक्षु सूर्याय० १ इदंवे ०२ क्षित्यै० ३ शांत्यै०३ तोयाय० ४ अग्रये ० ५ पवनाय ०६ आकाशाय ०७ यज्वने नमः ८ इत्यष्टमूर्तीः पूजयेत ‍ । पूर्वादिषु अनंताय ०१ सूक्ष्माय ०२ शिवोत्तमाय ०४ एकनेत्राय ०४ एकरुद्रा य ० ५ त्रिमूर्तये ०६ श्रीकंठाय ०७ शिखंडिने ०८ इति विघ्रेशान् ‍ पूजयेत् ‍ । उत्तरादिक्रमेण । उमायै नमः १ चंडेश्वराय ०२ नंदिने ३ महाकालाय०४ गणेशाय०५ वृषभाय ०६ भृंगरिटाये ०७ स्कंदाय जन्मः ८ इति गणेशान् ‍ पूजयेत् ‍ । तद्वाह्ये भूपुरे पूर्वादिक्रमेण । ॐ इंद्राय नम्ह १ अग्रये ० ०२ यमाय ०३ निऋतये ०४ वरुणाय ०५ वायवे० कुबेराय ०७ ईशानाय ०८ ईशानपूर्वयोर्मध्ये ब्रह्मणे नमः ९ निऋतिपश्विमयोर्मध्ये अनंताय नमः १० इति दिक्पालानूपूजथेत् ‍ । तद्वाह्ये पूर्वादिषु तत्तत्समीपे ॐ वज्राय० १ शक्त्यै ०२ दंडाय ०३ खङाय ०४ पाशाय ०५ अंकुशाय ०६ गदायै ०७ त्रिशूलाय ०८ पद्माय ०९ चक्राय नमः १० इत्यायुधानि संपूजयेत् ‍ । एवं गाण सगणं संपूज्य अर्घ्य दद्यात् ‍ ०। रजतादिपात्रे क्षीरकुशदुरोवादधिघृतंडुलसर्षगंधपुष्पफलादि क्षिप्त्वा जलेनापूर्य जानुभ्यामवनीं गत्वा । ॐ भयरोगादिदारिद्यपापक्षुदमपमृत्यवः । ऋणशोकमनस्तापा नश्यंतु मम सर्वदा ॥ इत्यनेन त्रिवारमर्घ्य दत्त्वा प्रार्थयेत् ‍ । प्रसीद देवदेवेश प्रसीद परमेश्वर । प्रसीद सोम सर्वज्ञ प्रसीद करुणा कर ॥१॥

जय देव जगन्नाथ जय शंकर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वरार्चित ॥२॥

जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्य निराधार जय विश्वंभरव्यय ॥३॥

जय विश्वैकवंद्येश जय नागेंद्रभूषण । जय गौरीपते शंभो जय नित्य निरंजन ॥४॥

जय नाथ कृपासिंधो जय भक्तार्तिभंजन । जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥

प्रसीद मे महादेव संसारादद्यखिद्यतः ॥ सर्वपापक्षय्म कृत्वा रक्ष मां परमेश्वर ॥६॥

इति प्रार्थ्य क्षमापराधस्तोत्रेण क्षमापयित्वा पुनः पुन देवें प्रणम्य ब्रह्मणान्संतर्प्य गीतवादित्रनृत्यकथाश्रवणाद्यैर्गृहे देवालये वा रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातरुत्थाय नद्यादौ स्त्रात्वा संध्यातर्पणादि नित्यकर्म संपाद्य षोडशोपचारैः सांगं महेशं संपूज्य स्थंडिले अग्नि प्रतिष्ठापयेत् ‍ । ततः कुशकंडिका कृत्वा आज्यभागांते गौर्य्यै महेश्वराय च पलाशसमिद्धिल्वपत्रतिलपायसज्यद्रव्यैः प्रत्येकमष्टोत्तरशतसंख्यया ॐ गौरीर्मिमायसलिलानितक्षत्येक पदीद्विपदीसाचतुष्पदी । अष्टापदी नवपदी ॥ बभूवुषीसहस्त्राक्षरापरमेव्योमन्‌स्वाहा ॥ इदं गौर्यै १०८ ॐ त्र्यंबकंयजामहे० ॥ इदं शिवाय १०८ इति मंत्रद्वयेन जुहुयात् ‍ । ततः आवरणदेवताभ्यो लिंगतोभद्रदेवताभ्यश्वैकैकयाज्याहुत्या हुत्वा होमशेष्म समाप्य सपत्नीकमाचार्य वस्त्रालंकार चंदनैः संपूज्य पयस्विनां गां सोपस्करां प्रतिपां च दद्यात् ‍ । ततो यथाशक्ति ब्राह्मणान भोजयित्वा दक्षिणाभिः प्रतोष्य दीनानाथांश्व संतर्प्य अच्छिद्रं वाचयित्वा विप्राज्ञया बंधुमिह सह शुचिः भुंजीत ॥ अनेनैव विधानेन कुर्यादुद्यापने विधिम् ‍ । आयुरारोग्यमैश्वर्य पुत्रपौत्रसमन्वितः ॥ शत्रून्विजयते नित्यं प्रसादच्छंकरस्य च ॥१॥

एवमेव शनिवारादियुतप्रदोषस्य विधिर्ज्ञेयः । इति स्कंदपुराणोक्तं प्रदोषव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP