संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ९

व्रतोद्यापन प्रयोगः - पूजा भाग ९

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


इदं बुधाय ४ ॐ बृहस्पतेऽअतियदर्य्योऽअर्हाद्युमद्विभातिक्रतुमज्जनेषु ॥ यद्दी दयच्छवसऽऋतप्रजाततदस्मासुद्रविणंधेहि चित्रर्ठस्वाहा ॥ इदं बृहस्पतये ५ ॐ अन्नात्परिस्त्रुतोरसंबह्यणाव्यपिबत्क्षत्रंपयःसोमम्प्रजापतिः ॥ ऋतेसत्यमिंद्रियं विपानर्ठशुक्रभंधसऽइंद्रस्येन्द्रियमिदंपयोमृतंमधुस्वाहा ॥ इदं शुक्राय ६ ॐ शन्नोदेवीरभिष्टयऽ अपोभवंतुपीतये ॥ शंय्योरभिस्त्रवन्तुनः स्वाहा ॥ इदं शनश्वैराय ७ ॐ कयानश्वित्रऽआभुवदूतीसदा वृधःसखा ॥ कयाशचिष्ठयवृतास्वाहा ॥ इदं राहवे ८ ॐ केतुंकृण्वन्नकेतवेपेशोमर्य्याऽअपेशसे ॥ समुषद्धिरजायथाःस्वाहा ॥ इदं केतवे ९ अनेन होमेन सूर्यादयो ग्रहाः प्रीयंतामिति जलमुत्सृ जेत् ॥ इति नवग्रहहोमः ॥ अथाधिदेवताप्रत्यधिदेवताहोमः ॥ (तेभ्यश्वतुःसंख्याकाभिराहुतिभिर्जुहुयात् ॥ ॐ त्र्यंबकंयजामहेसुगांधिम्पुष्टिबर्द्धनम् ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात्स्वाहा ॥ इदमीश्वराय  १ ॐ श्रीश्वतेलक्ष्मीश्व० स्वाहा ॥ इदमुमायै २ ॐ यदक्रंदः प्रथमं जायमानऽउद्यन्त्समु द्रादुतवापुरीषात् ॥ श्येनस्यपक्षाहरिणस्यबाहूऽउपस्तुत्यंमहिजातंतेऽअर्व्वन् ॥ स्वाहा ॥ इदं स्कंदा य ३ ॐ विष्णोरराटमसि० स्वाहा ॥ इदं विष्णवे ४ ॐ ब्रह्मजज्ञानं प्रथमंपुरस्तात ) स्वाहा ॥ इदं ब्रह्मणे ५ ॐ सजोषाऽइन्द्रसगणोमरुद्धिः सोमंपिबवृत्रहाशूरव्विद्वान् ॥ जहिशत्रूँ १ रपमृधो नुदस्वाथा भयंकृणुहिविश्वतोनःस्वाहा ॥ इदमिंद्राय ६ ॐ यमायत्वांगिरस्वतेपितृमते स्वाहा ॥ स्वाहा धर्माय स्वाहा धर्मः पित्रेस्वाहा ॥ इदं यमाय ७ ॐ कार्षिरसिसमुद्रस्यत्वाक्षित्याऽउन्नयामि समापोऽअद्धिग्मतसमोषधीभिरोषधीः स्वाहा ॥ इदं कालाय ८ ॐ चित्रावसो स्वस्तितेपारमशीय स्वाहा ॥ इदंचित्रगुप्ताय ९ अनेन होमेन होमेन ईश्वराद्यधिदेवताः प्रीयंताम् ॥ अथ प्रत्यधिदेवताहोमः ॐ अग्निं दूतंपुरोदधेहव्यवाहमुपब्रुवे ॥ देवाँऽआसादयादिह ॥ इदमन्गये १ ॐ आपोहिष्ठामयोभुव० स्वाहा ॥ इदमद्धयः २ ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानः शर्मसप्रथाः स्वाहा ॥ इदं पृथिव्यै ३ ॐ इदं विष्णुर्विचक्रमे० स्वाहा ॥ इदं विष्णवे ४ ॐ त्रातारमिन्द्रवितार मिन्द्रर्ठहवेहवेसुहवर्ठशूरमिन्द्रम् ॥ ह्रयामिशक्रंपुरुहूतमिंद्रर्ठस्वस्तिनोमघवाधान्विंद्रः स्वाहा ॥ ६ ॐ प्रजापतेनत्वदेतान्न्यन्न्योव्विश्वारुपाणिपरिताबभुव ॥ यत्कामास्तेजुहुमस्तन्नोऽअस्तुवय स्यामपतयोरयीणा स्वाहा ॥ इदंप्रजापतये ७ ॐ नमोस्तुसर्पेभ्योयेकेचपृथिवीमनु ॥ येऽअन्तरि क्षेयेदिवितेभ्यः सर्पेभ्या नमः स्वाहा ॥ इदं सर्पेभ्यः ८ ॐ ब्रह्मजज्ञानं० स्वाहा ॥ इदं ब्रह्मणे ९ अनेन होमेन अग्र्यादिप्रयधिदेवताः प्रीयंताम् ॥ अथपंचलोकपालहोमः ॥ (पंचलोकपालेभ्यो दशदिक्पालेभ्यश्व द्वेद्वे आहुती जुहुयात् ) ॐ गणानांत्वा० स्वाहा ॥ इदं गणपतये १ ॐ अंबेऽअंबिकेऽम्बालिकेनमानयतिकश्वनससस्त्यश्व्कः सुभद्रिकांकांपीलसिनी स्वाहा ॥ इदं दुर्यायै २ ॐ आनोनियुद्धिःशतिनीभिरध्वर र्ठः सहस्त्रिणीभिरुपयाहियज्ञम ॥ वायोऽअस्मिन्स्त्सवनेमादयस्वयूयम्पातस्वस्तिभाः सदानः स्वाहा ॥ इहं वायवे ३ ॐ घृतघृतपावानः० स्वाहा ॥ इदमाकाशाय ४ ॐ यावांकशामधुत्यश्विनासूनृतावती ॥ तयायज्ञम्मिलक्षतार्थः स्वाहा ॥ इदमश्विभ्याम् ५ अनेन होमेन गणेशादिपंचलोकपालाः प्रीयंताम् ॥ यथा बाणप्रहाराणमिति यजमान्मूर्धाभिषेकः ॥ अथ दशदिक्पालहोमः ॥ ॐ वातारमिन्द्रमवितारमिन्द्रर्ठहवेहवेसुहवर्ठशूरमिन्द्रम् ॥ ह्रयामिशक्र म्पुरुहूतमिन्द्रर्ठस्वस्तिनोमघवाधात्विन्द्रः स्वाहा ॥ इदमिंद्राय १ औ त्वन्नोऽअग्रेतवदेवपायुभि र्मघानोरक्षतन्वश्ववंद्य ॥ त्रातातोकस्यतनयेगवामस्यनिमेषर्ठरक्षमाणस्तवव्रते स्वाहा ॥ इदमग्रये ॐ यमायत्वांगिरस्वतेपितृमते स्वाहा स्वाहा घर्माय धर्मः पित्रेस्वाहा ॥ इदं यमाय ३ ॐ असुन्न्वन्तमयजमानमिच्छस्तेनस्येत्यामन्विहितस्करस्य ॥ अन्यमस्मदिच्छसातऽइत्यानमो देविनिऋतेतुभ्यमस्तु स्वाहा ॥ इदं निऋतये ४ ॐ तत्त्वायामि ब्रह्मणाव्वंदमानस्तदाशास्तेय जमानोहविर्भिः ॥ अहेडमानोव्वरुणेहबोध्युरुशर्ठः समानऽआयुः प्रमोषीः स्वाहा ॥ इदं वरुणाय ५ ॐ आनोनियुद्धिः शतिनीभिरध्वरर्ठसहस्त्रिणीभिरुपयाहियज्ञम् ॥ वायोऽअस्मिन्त्सवनेमादयस्वयूयं पातस्वस्तिभिः संदानः स्वाहा ॥ इदं वायवे ६ ॐ व्वयर्ठसोमव्रतेतवमनस्तनूषुविभ्रतः । प्रजावं तः सचेमहि स्वाहा ॥ इदं कुबेराय ७ ॐ तमीशानंजगतस्तस्थुषस्पतिंधिंयजिन्वमवसेहूमहेव्वयम् ॥ पूषानोयथाव्वेदासामसद्धृधेरक्षितापायुरदब्धः स्वस्तयेस्वाहा ॥ इदमीशानाय ८ ॐ अस्मेरुद्रामेहना पर्वतासोवृत्रहत्येभरहूतौससजोषाः ॥ यःश सतेस्तुवतेधायिपज्रऽइंद्रिज्यष्ठाऽअस्माँ २ ऽअवंतुदेवाह स्वाहा । इदं ब्रह्मणे ९ ॐ स्योनापृथिविनोभवानृक्षरनिवेशनी ॥ यच्छानः शर्मसप्रथाः स्वाहा ॥ इदमनंताय १० अनेन होमेन इंद्रादयो दशदिक्पालदेवताः प्रीयंतां न मम ॥ अथ पितामहादीना मेकैकाहृत्या होमः । ॐ ब्राह्मणे स्वाहा इदं ब्रह्मणे १ ॐ विष्णवे स्वाहा इदं० २ ॐ शिवाय० इदं० ३ ॐ गणपतये० इदं४ ॐ लक्ष्म्यै स्वाहा इदं० ५ ॐ सरस्वत्यै० इदं० ६ ॐ दुर्गायै० इदं० ७ ॐ क्षेत्रपालय० इदं० ८ ॐ भूतेभ्यः स्वाहा इदं० ९ ॐ वास्तोष्पतये स्वाहा इदं० १० विश्वकर्मणे स्वाहा इदं० ११ इति ग्रहमण्डदेवताहोमः ॥ अथ प्रधानदेवताहोमः ॥ प्रधानदेवतायै तत्तद्धतोद्यापनकल्पोक्तमंत्रैस्तिलपायसाज्यशर्करादिद्रव्यैर्होमं  कुर्यात् ॥ अथ विष्णुव्रतोद्यापनेषु सामान्यतः पुरुषसूक्तेन प्रत्यृचभाज्यहोमः ॥ ॐ सहस्त्रशीर्षा० स्वाहा इदं विष्णवे १ ॐ पुरुषऽएवेदर्ठसर्व० स्वाहा इदं विष्णवे २ ॐ एतावानस्य० एतावानस्य० स्वाहा इदं० ३ ॐ त्रिपादूर्ध्व० स्वावा इदं० ४ ॐ ततोव्विराडजायत० स्वाहा इदं० ५ ॐ तस्माद्यज्ञात्सर्वहुतः संभृतं० स्वाहा इदं० ६ ॐ तस्माद्यज्ञात्सर्व्वहुतऽऋचः सामानि० स्वाहा इद्म० ७ ॐ तस्मादश्वा० स्वाहा इदं० ८ ॐ तंयज्ञम्बर्हिषि स्वाहा इदं० ९ ॐ यत्पुरुषंव्य्दधुः० इदं० स्वाहा १० ॐ ब्राह्मणोस्यमुख० स्वाहा इदं० ११ ॐ चंद्रमामनसो० स्वाहा इदं १२ ॐ नाभ्याऽआसीदं० स्वाहा इदं० १३ ॐ यत्पुरुषेण हविषा० स्वाहा इदं० १४ ॐ सप्तास्यासन्परि० स्वाहा इदं० १५ ॐ यज्ञेनयज्ञमयजन्त० स्वाहा इदं विष्णवे ।१६ ॥ इति पुरुषसूक्तहोमः ॥ ततस्तत्तदावरनादेवताभ्यश्वैकैकाहुतीर्हुत्वा ब्रह्मादि सर्वतोभद्रादिमंडलस्थापितदेवताभ्यः शिवव्रतोद्यापने लिंगतोभद्रदेवताभ्यश्वैकैकसंख्या प्रत्येतिलयवपायसाज्यद्रव्यैर्होमं कुर्यात् ॥ अथ सर्वतोभद्रमण्डलदेवताहोमः ॥ ॐ ब्रह्मणे स्वाहा इकं ब्रह्मणे १ ॐ सोमाय स्वाहा इदं  सोमाय २ ॐ ईशानाय स्वाहा इदं ० ३ ॐ इंद्राय स्वाहा इद्रं०४ ॐ अग्रये स्वाहाइदं ५ ॐ यमाय स्वाहा इदं० ६ ॐ निऋतये स्वाहा इदं० ७ वरुणाय स्वाहा इदं०८ ॐ वायवे स्वाहा इदं० ० ॐ अष्टसुभ्यः स्वाह इदं० १० ॐ एकादशरुद्रेभ्य स्वाहा इदं ० ११ ॐ द्वादशदित्येभ्यः स्वाहा इदं० १२ ॐ अश्विभ्यां स्वाहा इदं० १३ ॐ विश्वेभ्यो देवेभ्यः स्वाहा इदं० १४ ॐ साध्येभ्यः स्वाहा इदं० १५ ॐ यक्षेभ्यः स्वाहा इदं० १६ ॐ भूतेभ्यः स्वाहा इदं० ७ ॐ नागेभ्यः स्वाहा इदं० १८ ॐ गंधर्वेभ्यः स्वाहा इदं १९ ॐ अप्सरोभ्यः स्वाहा इदं० २० ॐ स्कंदाय० इदं० २१ ॐ नंदीश्वराय ० इदं २२ ॐ शूलाय ० इदं २३ ॐ महाकालाय० इदं० २४ ॐ दक्षादिप्रजापतिभ्यः स्वाहा इदं० २५ ॐ दुर्गायै० इदं २६ ॐ विष्णवे० इदं २७ ॐ पितृभ्यः स्वाहा इदं २८ ॐ मृत्युरोगेभ्यः० इद०२९ ॐ गणपतये० इदं० ३० ॐ अद्द्यः स्वाहा इदमघः ३१ ॐ मरुधः स्वाहा इदं० ३२ ॐ पृथिव्यै० इदं० ३३ औ गंगादिसप्तसरिद्धयः स्वाहा इदं० ॐ ३४ सप्तसागरेभ्यः ० इदं० ३५ ॐ मेरवे स्वाहा इदं मेरवे ३६ ॐ ऋग्वेदाय स्वाहा इदं० ३७ ॐ यजुर्वेदाय० इदं ३८ ॐ सामवेदाय०इदं ३९ ॐ अथ र्ववेदाय-इदं४० ॐ गदायै० इदं०४१ ॐत्रिशूलाय०इद०४२ ॐ वज्राय०० इदं ४३ शक्तये ० इदं० ०४४ ॐ दंडाय० इदं ४५ ॐ खङाय ०इदं ० ४६ ॐपाशाय० इदं०४७ॐअंकुशाय०इदं०४८ॐ गौतमाय०इदं४९ ॐभारद्वाजाय० इदं० ५० ॐ विश्वामित्राय० इदं० ५१ ॐ कश्यपाय० ५२ ॐ जमदग्रये० इदं ५३ ॐ व सिष्ठाय० इदं० ५४ ॐ अत्रये० इदं ५५ ॐअरुंधत्यै०इदं०५६ ॐऐद्यैस्वाहाइदं ०५८ ॐ ब्राह्मयै० इदं०५९ ॐ वाराह्यै ० इदं०६० ॐ चामुंडायै ० इदं ०६१  ॐ वैष्णव्यै० इद्म०६२ ॐ माहेश्वर्य्यै०इदं०६३ ॐ वैनायक्यै स्वाहा इदं वैनायक्यै ॥६४॥  पान ३४ ब
इति सर्वतोभद्रदेवताहोमः ॥ एवंतत्तद्देवताव्रतोद्यापनोक्त होमं वक्ष्यमाणविधिना  समाप्य । अग्नेः स्थापितदेवतानां चोत्तरपूजनं कार्यम् ॥ तद्यथा । ॐमृडाग्रये नमः इति गंधादिपंचोपचारैरग्रिं संपूज्य ॐ सूर्यास्थापितदेवताभ्यो नमः । ॐ ब्रह्मदिसर्वतो भद्रमंडलदेवताभ्यो नमः । इतिपंचोपचायैः संपूज्य । अनया पूजया मृडाग्निः स्थापितदेवताश्व प्रीयंतामिति जलमृत्सृजेत् ॥ ततो हुतशेषहविर्द्रव्यं गृहीत्वा ब्रह्मणान्वारब्धः स्विष्टकृद्धोमं कुर्यात् ॥ ॐ अग्रये स्विष्टकृते स्वाहा इदमग्रये स्विष्टकृते न मम । ततो भूराद्या नवाज्याहुतयः । ॐ भूः स्वाहा इदमग्रये न मम १ ॐ भुवः स्वाहा इदं वायवे न मम २ ॐ स्वः स्वाहा इदं सूर्याय न मम ३ ॐ त्वन्नोऽअग्रेव्वरुणस्यव्विद्वान् देवस्यहेडोऽअबयासिसीष्ठाः यजिष्टोव्वह्रितमः । शोशुचानो व्विश्वाद्वेषा र्ठः सिप्प्रमुमुग्ध्यस्मत्स्वाहा ४ इदम्ग्रीवरुणाभ्यां न मम ॥ ॐ सत्वन्नोऽअग्रेव्वमोभवोतीने दिष्ठोऽअस्याऽउषसोव्युष्टौ ॥ अवयक्ष्वनूव्वरुणर्ठरराणोव्विहिमृडीकर्ठसुहवोनऽएधिस्वाहा ५ इद मग्रीवरुणाभ्यां० ॥ ॐ अयाश्वोग्रेस्यनभिशस्तिपाश्चसत्यमित्वमयाऽअसि । अयानोयज्ञंव्वहास्य यानोधेहिभेषजर्ठस्वाहा ६ इदमग्रये अयसे न मम ॐ येतेशतंव्वरुणयेसहस्त्रंय ज्ञियाः पाशावि ततामहांतः । तेभिर्नोऽअद्यसवितोतविष्णुश्वेमुञ्चन्तुमरुतः स्वर्क्काः स्वाहा ७ इदं वरुणाय समित्रे विष्णुवे विश्वेभ्यो देवेभ्यो मरुद्धयः स्वर्केभ्यश्व न मम ॥ ॐ उदुत्तमंव्वरुणमाशमस्मदवाधर्म्व्विमद्धय मर्ठश्रथाय । अथाव्वमादित्यव्रतेतवानागसोऽ अदितयेस्यामस्वाहा ८ इदं वरुणायादित्यायादि तये च न मम ॥ ॐ प्रजापतये स्वाहा ९ इदं प्रजापतये न मम ॥ इति नवाहुतयः ॥ अथ बलिदानम् ॥ (तच्चैवम् । अग्र्यायतनस्य समंताद्दिक्षु विदिक्षु च दक्षदिक्पालानां भाषभक्तबलयो देयाः) देश कालौ स्मृत्वा । अद्य पूर्वकृतस्य कर्मणः सांगतासिद्धयर्थं दिक्पालेभ्यो बलिदानं करिष्ये । इतिसं कल्प्य (पूर्वे) ॐ इंद्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय इम सदीपदधिमाषभक्त बलि समर्पयामि । भो इंद्रं दिशं रक्ष बलिं भक्ष मम सकुंटुम्बस्याभ्युदयं कुरु । आयुःकर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्रकर्ता वरदो भव ॥ अनेन बलिदानेन इंद्रः प्रीयताम् ॥१॥

(एवं सर्वत्रोहः) (आग्रेय्यां दिशि) ॐ अग्रये सांगाय सपरिवाराय० भो अग्रे दिशं रक्ष बलिं भक्ष० आयुःकर्ता० अनेन बलिदानेन अग्रिः प्रीयताम् ॥२॥
(दक्षिणस्याम्) ॐ यमाय सांगा य० भो यम दिश० आयुःकर्ता० । अनेन बलि० यमः प्रीतयाम् ॥३॥
(नैऋत्याम् ॐ निऋत ये सांगाय० भो निऋते० आयुःकर्ता० अनेन बलिदानेन निऋतिः प्रीयतामः ॥४॥
(पश्चिमायाम्) ॐ वरुणाय सांगाय० भो वरुण० आयुःकर्ता० अनेन बलिदानेन वरुणः प्रीयताम् ॥५॥
(वायव्याम्) ॐ वायवे सांगाय० भो वायो० आयुःकर्ता० अनेन० वायुः प्रीयताम् ॥६॥
(उत्तरस्याम्) ॐ कुबेराय सांगाय० भो कुबेर० आयुःकर्ता० अनेन कुबेरः प्रीयताम् ॥७॥
(ऐ) शान्याम् ॐ ईश्वराय सांगाय० भो ब्रह्मन् आयुःकर्ता० अनेन बलिदानेन ब्रह्मा प्रीयताम् ॥९॥
(निऋतिपश्विमयोर्मध्ये) ॐ अनंताय सांगाय० भो अनंत दिस० आयुःकर्ता० अनेन बलिदानेन अनंतः प्रीयताम् ॥१०॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP