संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४५

व्रतोद्यापन प्रयोगः - पूजा भाग ४५

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ लक्षपूजाविधानम् ‍ ॥

तत्रादौ शिवस्य नानापुष्पा दिद्रव्यैर्लक्षपूजाविधानं तदुद्यापनं च लिख्यते । स्कंदपुराणे । श्रावए माधवे वोर्जे विदध्याल्लक्षपुष्पिकाम् ‍ । एकैकं मूलमंत्रेण रुद्रमंत्रेण वा पुनः ॥१॥

मूलमंत्रः (नमःशिवाय इति ) रुद्रमंत्रः (नमो भगवते रुद्राय इति ) अथवा रुद्रसूक्तेन सहस्त्रेनाथवा व्रती । अर्पयेत्पार्वतीनाथे नमो रुद्राय वा जपन् ‍ ॥२॥

अनेनैव प्रकारेण लक्षपूजां समर्पयेत् ‍ । लक्षपुष्पैः पूजनेन प्रसन्नः शंकरो भवेत् ‍ ॥३॥

( ब्रह्मांडे ) चंपकैर्मल्लिकापुष्पैर्जातीकिंशूकपाटलैः । द्रोणपुष्पैः कदंबैश्व बिल्वशाखादलैस्तथा ॥४॥

नागवल्लीदलैर्वापि रत्नैर्नानाविधैरपि । तत्तत्फालोद्धवैः पुष्पैः पल्लवैः कोमलैरपि ॥५॥

धान्यैश्व विविधैः शुद्धैरखंडैर्व्रीहितंडुलैः । लक्षपूजा प्रकुर्वीत नामभिर्मूलंमंत्रतः ॥६॥

अथोद्यापनप्रयोगः । माघादिपुण्यमासेषु चातुर्मास्ये वा श्रावणे विशेषण चंद्रनानुकूले शुभदिने शुभतिथिवासरे चतु र्द्वारयुतं मंडपं कृत्वा तत्र वेदिं विरच्य लिंगतोभद्रमंडलं कुर्यात् ‍ । ततः प्रातर्नद्यादौ स्नात्वा नित्यकर्म निर्वर्त्य देशयालौ संकीर्त्य मम सर्वविधपातकनिवृत्तिपूर्वकधर्मार्थकाममोक्षसिद्धिद्वारा श्रीभवानीशंघरप्रीतये आचरितं लक्षपुष्पपूजाविधानं तत्संपूर्णफलावाप्तये तदुद्यापनाख्यं कर्म करिष्ये । इति संकल्प्य गणेशापूजनद्याचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः आचार्यो लिंग तोभद्रे देवताः संपूज्य तन्मध्ये ताम्रकलशं यथाविधि स्थापयेत् ‍ । अथवा वेद्यैशान्यां तंडुलकैः कैलासं कृत्वा तस्योपरि कलशस्थापनं कृत्वा तत्र पट्टवस्त्रं प्रसार्य्य सौवर्ण शिवम् ‍ ॐ नमः शंभावाय च० इति मंत्रेण प्रतिष्ठाष्य तद्वामे सौरीम् ‍ ॐ गौरीर्मिमाय० १ इति मंत्रेण तत्पुरतो राजतं वृषभं व संस्थाप्य तद्दक्षिणे सौवर्ण ब्रह्माणम् ‍ उत्तरे विष्णुं च प्रतिष्ठापयेत् ‍ । ततः तत्तन्नाममंत्रेणाऽऽवाह्य परितो वक्ष्यमाणदेवता आवाहयेत् ‍ । तद्यथा । ॐ सावित्र्यै नमः १ पार्वत्यै नमः २ लक्ष्मयै नमः ३ गणपतये नमः ४ स्कंदाय० ५ भैरवाय० ६ चंडाय० ७ गरुडाय० ८ इति परिवारदेवानाबाह्य रुद्राध्यायेन पुरुषसूक्तेन वा पंचामृतपुरःसरं षोडशोप चारैः संपूजयेत् ‍ । ततः । विरुपाक्ष महादेव विश्वरुप महेश्वर । मया कृतां लक्षपूजां गृहीता वरदो भव ॥१॥

मृत्युंजयाय यज्ञाय देवदेवाय शंभवे । आश्रिततेशाय शर्वाय महादेवाय ते नमः ॥२॥

नमः शिवाय शांताय सगणाय ससूनवे । सर्वेश्वराय देवाय कारणत्रय हेतवे ॥३॥

ततो दशैकं वा सुवर्णपुष्पं लक्षबिल्वार्पणे सौवर्ण बिल्वपत्रं च समर्प्य पुराणमठ नादिना रात्रौ जागरणं कृत्वा प्रभाते पुनः संपूज्य स्थंडिले अग्निं प्रतिष्ठाप्य आज्यभागांते पाय साज्यतिलैः येन मंत्रेण पुष्पाद्यर्पणं कृतं तन्मंत्रेण तद्दशांशतो होमस्तद्दशांशेन तर्पणं तद्दशां शेन मार्जन च कुर्यात । अशक्तस्तु दशसहस्त्रमष्टोत्तरसहस्त्रं वा हुत्वा परिवारदेवताभ्यश्व तिला ज्यैरष्टाधिंशतिं प्रत्येक जुहुयात् ‍ । ततो लिंगतोभद्रदेवताभ्य एकैकाज्याहुतिं हुत्वा होमांते सगणं

शिवं संपूज्य कर्पूरेण नीराजनं कृत्वा त्रिः परिक्रभ्य साष्टांगं प्रणमेत् ‍ । ततः आचार्य वस्त्राभूषणैः संपूज्य अन्यानपि ब्राह्मणान् ‍ यथाशक्ति गोभूहिरण्यवस्त्राधैः पूजयेत् ‍ । ततः सोपस्करां प्रतिमां व्रतपूर्त्तये गोमिथुनं च आचार्याय प्रतिपाद्य यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा आशिषो गृह्रीयात् ‍ । ततः । सभार्यो यजमानो द्विजैः सह शिवालये गत्वा पंचामृतेन शिवं संस्नाप्य रुद्राध्यायेनाभिषेकं कृत्वा सुवर्णफुऋतुकालोद्धवपुष्पैश्व वस्त्रयुग्मेन च संपूज्य नीराजनं कृत्वा त्रिः परिक्रम्य साष्टांगं प्रणम्य क्षमापयेत् ‍ । तत्र मंत्रः । महादेव जगन्नाथ भक्तानां कार्यकारक । त्वत्प्रसादहं याचे शीघ्रं कार्यप्रदो भव ॥१॥

इति प्रार्थ्य बंधुमिः सह भुंजीत । अनेनैव विधा नेन लक्षपूजां करोति यः । पुत्रपौत्रप्रपौत्रेश्व राज्य प्राप्नोति शाश्वतम् ‍ ॥१॥

इति स्कांदब्रह्मांडा दिपुराणोक्तं लक्षपुष्पबिल्वपत्रादिपूजोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP