संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २२

व्रतोद्यापन प्रयोगः - पूजा भाग २२

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ शुल्कादि श्रावणकृष्णाष्टम्या दशाफलव्रतं तदुद्यापनं च लिख्यते ॥ अष्टम्यां कृष्णजन्मसमये स्नात्वा । देश कालौ संकीर्त्य मम इहजन्मनि जन्मांतरे च कृतसमस्तपापक्षयार्थ दुःखशोकदारिद्यादिनाशपूर्वक सकलसुखसौभाग्यादिप्रातिद्वारा श्रीकृष्णप्रीत्यर्थ दशवर्षात्मकं दशाहं दशाफलव्रतं करिष्ये । इति संकल्प्य । पीठादौ श्रीकृष्णं संपूज्य दश तुलसीदलानि । ॐ कृष्णाय नमः १ विष्णवे नमः२ अनंताय नमः३ गोविंदाय नमः४ गरुडध्वजाय नमः ५ दामोदराय नमः ६ हषीकेशाय नमः ७ पद्मनाभाय नमः ८ हरये नमः ९ प्रभवे नमः १० इति दशनामभिः समर्पयेत् ‍ ॥ ततः ॐ नारायणाय देवाय गोकुला गारवासिने । दिव्यादिव्यरुपाय बालकृष्णाय ते नमः । इति मंत्रे संपूज्य तदग्रे दशगुणं दशग्रंथियुतं सूत्रं न्यस्त गंधादिभिः संपूज्य प्रदक्षिण्याचतुष्टयं कृत्वा साष्टांगं प्रणमेत् ‍ । ततस्तत्पुरतो दश पद्मानि पिष्टेन कृत्वा तत्सूत्रं कंठे हस्ते वा बघ्नीयात् ‍ । तत्र मंत्रः । संसारर्णवमग्नानां नराणां पापकर्मणाम् ‍ । इहामुत्रफलाप्तिं वै कुरुष्व पुरुषोत्तम् ‍ ॥१॥

एवं दशदिनं व्रंत कृत्वा दशमेऽहनि पूजनं कृत्वा प्रस्थ (सेर ) मित गोधूमचूर्णेन शर्कराघृतयुतेन त्रिंशन्मोदकान्कृत्वा दश देवाय । दश ब्राह्मणाय । दश आत्मने च निवेदयेत् ‍ । ततो दशमोदमदशविधफलदक्षिणायुतं वायनं विप्राय दद्यात् ‍ । तत्र मंत्रः । त्रिलोकीनाथ देवेश सर्वभूतदया निधे । दानेनानेन देवेश यथोफलदो भव ॥१॥

इति दत्त्वा प्रार्थयेत् ‍ । देवेदेव जगन्नाथ वाञ्छितार्थफलप्रद । व्रतेनानेन सुप्रीतो रक्ष त्वं भवसागरात् ‍ । इति प्रार्थ्य ततो भोजनं कुर्यात् ‍ (दशफलनामनि -नारिकेलं च दाडिबं नारिंगं कदलीफलम् ‍ । पूगीफलं मातुलुंगं जंबीर खर्जुरीय कम् ‍ । कर्कोटकीबदामादि दशाफमिति स्मृतम् ‍ १० ) एवं दशवर्षपर्यतं व्रतं कृत्वा अंत्ये उद्यापनं कार्यम् ‍ ॥ अथ उद्यापनप्रयोगः ॥ देशकालो संकीर्त्य मम दुःखशोकदारिद्यादिनाशपूर्वकसकलसुख सोभाग्यपुत्रपांत्रादिप्रासिद्वारा श्रीपरमेश्वरप्रीत्यर्थ पूर्वोचरितदशवर्षात्मकदशाफलव्रतोद्यापनं करिष्ये । इति संकल्प्य पूर्ववद्रणेशपूजनादि आचार्यवरणांतं कर्म कुर्यात् ‍ । ततो वृताचार्यःसर्वतोभद्रस्थ ताम्रकलशोपरि सुवर्णमयीं श्रीकृष्णप्रतिमां संस्थाप्य पूर्वोक्तप्रकारेण सुवर्णमयतुलसीदलेन च पुरु षसूक्तेन षोडशोपचारैः संपूज्य रात्रौ कथाश्रवणादिना जागरणं कुर्यात् ‍ । ततःप्रातः स्नात्वा पुनः श्रीकृष्णं संपूज्य स्वसूत्रोक्तविधिना अग्निं प्रतिष्ठाप्य कुशकंडिकां कृत्वा प्रधानदेवकृष्णाय नाममंत्रेण वैदिकेन वा अश्वत्थसमिच्चरुतिलघृतादिद्रव्यैरष्टोत्तरशतसंख्यया हुत्वा सर्वतोभद्रमंडलदेवता भ्यश्व एकैकयाऽऽज्याहुत्या जुहुयात् ‍ । एवं होमं समाप्य पूर्वोत्कप्रकारेण वायनं दत्त्वा सोपस्करं पीठं गां च आचार्याय दद्यात् ‍ । ततो ब्राह्यणान्संभोज्य दक्षिणाभिः संतोष्य आशिषो गृहीत्वा भुजीत ।पीठ या भक्त्या कुरुते नारी व्रतानामुत्तमं व्रतम् ‍ । सर्वान्कामानवान्पोति विष्णुलोके महीयते ॥१॥

इति भविष्योत्तरोक्तदशाफलव्रतोद्यापनं समाप्तम् ‍ ॥ ॥ अथ भाद्रपदकृष्णाष्टम्यां जन्माष्टमीव्रतम् ‍ ॥ तच्चार्धरात्रव्यापिन्यां कार्यम् ‍ । तत्र प्रयोगः । पूर्वदिने दंतधावनपूर्वकं कृतैकभक्तो व्रतदिने कृतनित्य क्रियो देवताः प्रार्थयेत ‍ । सूर्यः सोमो यमः कालः संध्ये भूतान्यहः क्षपा ।

पवनो दिक्पतिर्भूमिरा काशं खेचरामराः ॥ ब्रह्मेशानं समास्थाय कल्पंतामिह सन्निधिम् ‍ ॥

इत्युक्त्वा सफल पुष्पाक्षतजल पूर्णताम्रपात्रमादाय । देशकालौ संकीर्त्य मम इह

जन्मनि जन्मांतरे च समस्तपापक्षयपूर्वकधर्मा र्थकाममोक्षफलप्राप्तिद्वारा श्रीकृष्णचंद्रप्रीतये

कृष्णजन्माष्टमीव्रतं कृष्णजन्माष्टमीव्रतं करिष्ये । इति संकल्प्य ।

वासु देवं समुद्दिश्व सर्वपापप्रशांतये । उपवासं करिष्यामि कृष्णांष्टम्यां नभस्यहम् ‍ ॥१॥

अद्य कृष्णाष्टमीं देवीं नभश्वंद्रं सरोहिणीम् ‍ । अर्चयित्वोपवासेन भोक्ष्येहमपरेऽहनि ॥२॥

एनसो मोक्षकामो स्मि यद्धोविंदवोयोजनम् ‍ । तन्मे मुंचतु मां त्राहि पतितं शोकासागरे ॥३॥

आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् ‍ । तत्प्रणाशय गोविंद प्रसीद पुरुषोत्तम् ‍ ॥४॥

इत्युक्त्वा पात्रस्थं जलं निक्षिपेत् ‍ । ततः कदलीस्तंभवासोभिराम्रपल्लवयुतसजलपूर्णकलशैर्दीपैः पुष्पमालाभिर्युतमगरुधूपित मग्निखङुकृष्णच्छागर क्षामणिद्वारन्यस्तमुसलादियुतं मंगलोपेतं षष्ठ्या दैव्याधिष्ठितं देवक्याः सूतिकागृहं विधाय तस्य समंतात् ‍ भित्तिषु कुसुमांजलीन् ‍ देवगंधर्वादीन् ‍ खङुचर्मधरं वसुदेवं देवकी नदयशोदागर्गगोपान् ‍ कंसनियुक्तान् ‍ गोधेनुकुंजरान् ‍ यनुनां तन्मध्ये कालियमन्यच्च तत्कालीनं गोकुलचरितं यथासंभवं लिखित्वा सूतिकागृहमध्ये प्रच्छादनपटावृतं मंचकं स्थापयित्वा मध्याह्रे नद्यादौ भस्मादिभिरष्टौ स्नानानि कृत्वा शरीरशुद्धिं संपाद्य अर्द्धरात्रे श्रीकृष्णे सपरिवारं पूजयेत् ‍ ॥ अथ उद्यापनप्रयोगः ॥ तत्रादावाचम्य प्राणानायम्य देशकालौ संकीर्त्य मम अखिलपापक्षयपूर्वकधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचारि तकृष्णजन्माष्टमीव्रतोद्यापनं करिष्ये । इति संकल्प्य । तदंगतया गणेशपूजनपुण्याहवाचनाद्या चार्यवरणांतं कर्म पूर्ववत्कुर्यात् ‍ ॥ तत आचार्यः । गोमयादिलिप्तशुद्धदेशे पंचवर्णवस्त्रपुष्पमाला फलादिशोभिते मण्डपे वेद्यां सर्वतोभद्रमंडले ब्रह्मादीन् ‍ संपूज्य तत्र मध्ये ताम्रकलशं संस्थाप्य तदुपरि पूर्णपात्रं निधाय तत्र रौप्यमये पर्यके सौवर्णी देवकीं तदुत्संगे बालकं स्तनपायिनं सौवर्ण श्रीकृष्ण च ॐ इदंविषुर्विचक्रमे त्रेधानिदधेपदम् ‍ । समूढमस्यपा सुरेस्वाहा ॥१॥

इति मन्त्रेण स्थापयेत् ‍ । अथ पूजनम् ‍ । तत्रादौ आचम्य प्राणानायम्य देशकालौ स्मृत्वा । मम धर्मार्थकाममोक्षाख्यचर्विधुपुरुषार्थसिद्धयर्थ श्रीकृष्णप्रीत्यर्थं च पुरुषसूक्तविधानेन यथासंभव मिलितोपचारैः कृष्णजन्माष्ट्मीव्रतोद्यापनकर्मणि परिवारसहितश्रीकृष्णपूजनमहं करिष्ये । इति संकल्प्य । तदंगत्वेन कलशार्चनं शंखार्चनं पुरुषसूक्तेन न्यासांश्व कुर्यात् ‍ । ततो घंटानादं कृत्वा प्रतिमायाः प्राणप्रतिष्ठां विधाय ध्यानं कुर्यात् ‍ । ध्यायेच्चतुर्भुजं देवं शंखचक्रगदाधरम् ‍ ॥ पीतांबर युगोपेतं लक्ष्मीयुक्तं विभूषितम् ‍ ॥ लसत्कौस्तुभशोभाढ्यं मेघश्यामं सुलोचनम् ‍ ॥१॥

इति ध्यात्वा पुरुसूक्तेन आवाहनादिषोडशोपचारैः संपूजयेत् ‍ । तद्यथा । ॐ देवक्यै नमः देवकी मावाह्यामि १ इति देवकीम् ‍ । ॐ श्रीकृष्णाय नमः इति तत्प्रतिमायां श्रीकृष्णमावाह्य २ ॐ नमो देव्यै श्रियै इति श्रियं० ३ ॐ वसुदेवाय नमः इति वसुदेवं४ (एवं सर्वत्र ज्ञातव्यम् ‍) ॐ यशोदायै नमः ५ ॐ नंदाय नयः ६ ॐ बलदेवाय नमः ७ ॐ चंडिकायै नमः ८ ॐ रोहिण्यै नमः ९ ॐ सुभद्रायै नमः १० इत्यावाह्य परितः मत्स्यादिदशरुपेभ्यो नमः ११ आदित्यादि ग्रहेभ्यो नमः १२ अश्विन्यादिसप्तविंशतिनक्षत्रेभ्यो नमः १३ देवेभ्यो नमः १४ नागेभ्यो नमः १५ यक्षेभ्योः नमः १६ विद्याधरेभ्यो नमः १७ यमुनायै नमः १८ कालियाय० १९ कंसाय० २० गोभ्यो नमः २१ योगनिद्रायै० २२ चन्द्रमसे नमः २३ सात्यकये नमः २४ उद्धवाय० २५ अक्रूराय० २६ उग्रसेनाय० २७ यादवेभ्यो नमः २८ शंखाय ० २९ चक्राय० ३० गदायै० ३१ पद्माय० ३२ त्रुटये० ३३ कालात्मने० ३४ अहोरात्रय० ३५ मासाय० ३६ संवत्सराय० ३७ सर्वात्मने० ३८ द्वारपालेभ्यो नमः ३९ पुण्यशीलाय० ४० सुशीलाय० ४१ जयाय० ४२ विजगाय० ४३ पुरतः ॐ गरुडाय नमः ४४ एवं नाममंत्रैरावाह्य । ॐ सपरिवाराय कृष्णाय नमः इति मंत्रेण पुरुषसूक्तेमन्त्रेण च पृथकूपृथकू षोडशोपचारैः पूजयेत् ‍ । पुष्पपूजांते अंगपूजा कार्या तद्यथा । ॐ गोविंदाय नमः पादौ पूजायामि १ माधवाय० जंघे०२ मधुसूदनाय० कटी पू० ३ पद्मनाभाय० नार्भि पू० ४ ह्रषीकेशाय० ह्रदयं पू० ५ संकर्षणाय० स्तनौ पू० ६ वामनाय० बाहू पू० ७ दैत्यसूदनाय० हस्तौ पू० ८ हरिकेशाय० कंठं पू० ९ चारुमुखाय० मुखं पू० १० त्रिविक्रमाय० नासिकां पू० ११ पुंडरीकाक्षाय० नेत्रे पू० १२ नृसिंहाय ० श्रोत्रे पू० १३ उर्पेद्राय० ललाटं पू० १४ हरये० शिरः पू० १५ श्रीकृष्णाय नमः सर्वागं पूजयामि १६ एवं पूजां समाप्य साष्टांगं प्रणम्य प्रार्थयेत् ‍ । नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो । वसुदेवात्मजानंत यशोदानंदवर्द्धन् ‍ । गोविंद गोकुलाधार गोपीकांत नमोस्तु ते ॥ इति प्रार्थ्य जातकर्मनालच्छेदषष्ठीपूजनामकर्मकर्माणि संक्षेपतः कृत्वा पुरतः अभयावचाशुंठगुडूचीमरिचमिप्पलीशस्त्राणि स्थापयेत् ‍ । ततश्वंद्रोदये शंखे पुष्पाक्षतचन्दनकुशनारिकेलयुतं जलं गृहीत्वा । श्रीकृष्णायाऽर्घ्यं दद्यात् ‍ । तत्र मंत्रः । जातः कंस वधार्थाय भूमारोत्तारणाय च । कौरवाणां विनाशय दैत्यानां निधनाय च । पांडवानां हितार्थाय धर्मसंस्थापनाय च । गृहाणार्घ्यं मया दत्त देवकीसहितो हरे ॥ इति एवमेव अंगणे भूमौ राजतं चन्द्र बिंब संपूज्य पूर्ववत् ‍ शंखं गृहीत्वा जानुभ्यामवनीं गत्वा चंद्रय अर्घ्य दद्यात् ‍ । तत्र मंत्रः । क्षीरोदार्णसंभूत लक्ष्मीबंधो निशाकर । गृहाणार्घ्य मया दत्तं रोहिण्यासहितः शशिन ॥१॥

ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः । नमस्ते रोहिणीकांत सुधावास नमोस्तु ते ॥२॥

नमो मंडलदीपाय शिरोरत्नाय धूर्जटेः । कलाभिर्वर्द्धमानाय नमश्वंद्राय चारवे ॥३॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP