संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४४

व्रतोद्यापन प्रयोगः - पूजा भाग ४४

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ मौनव्रतोद्यापनम् ‍ ॥ चातुर्मास्ते मौनव्रतं प्रगृह्य चतुर्मासं वत्सरं वा यावजीवं वा यथाशक्ति कृत्वा कार्तिकशुल्कैकादश्यां पूर्णिमायां वा उद्यापनं कुर्यात् ‍ । तत्र प्रयोगः । प्रातर्नद्यादौ स्नात्वा देवर्षिपि तृन्संतर्प्य नित्यकर्म कृत्वा चतुर्द्वारयुतं तोरणपताकादिसहितं पट्टवस्त्रादिभूषितं मंडपं कुर्यात् ‍ । तस्य द्वारचतुष्टयेषु क्रमेण । पुण्यशीलं १ सुशीलं २ जयं ३ विजयं ४ च मृन्मयान् ‍ गदाद्यायुधस हितान्संस्थाप्य संपूज्य मण्ड्पमध्ये वेद्यां सर्वतोभद्रं रचयेत् ‍ । ततो देशकालौ संकीर्त्य मम सर्ववि

धपातकनिवृत्तिपूर्वकविष्णुलोकप्राप्त्यर्थ श्रीपरमेश्वरप्रीत्यर्थम् ‍ आचरितमौनव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संपूज्य ताम्रकलशोपरि सौवर्णी विष्णुप्रतिमां संस्थाप्य तदग्रे गरुडचिह्रांकितां घंटां च संस्थाप्य पुरुषसूक्तेन षोडषोपचारैः पूजयेत् ‍ । ततो रात्रौ जागरणं कृत्वा प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते ॐ अतो देवाऽअवन्तुनोयतोविष्णुर्विचक्रमे । पृथिव्याः सप्तधाभिःस्वाहा । इदं विष्णवे १ इति मंत्रेणाष्टोत्तरशतं घृताहुतीर्दत्त्वा मंडलदेवताभ्यश्वैकैकाज्याहुतिं जुहुयात् ‍ । ततो होमांते आचार्य संपूज्य पीठदानं घंटादानं च दत्त्वा व्रतपूर्त्तये सवत्सां गामाचार्याय दद्यात् ‍ । ततो दीपदानं कृत्वा यथाशक्ति ब्राह्मणान् ‍ भोजयेत् ‍ । इदं व्रतं मया पूर्व कृतमुत्पत्तिहेतवे । तेन व्रतप्रभावेण सृष्टयुत्पत्तिर्मया कृता ॥१॥

कर्तव्यं तु प्रयत्नेन सर्वकामार्थसिद्धये । य इदं कुरुते वत्स साक्षान्मामकीतनुः ॥२॥

इति ब्रह्मांडपुराणोक्तं मौनव्रतोद्यापनम् ‍ ॥ अथ लक्षपद्मव्रतोद्यापनम् ‍ ॥ गुरुशुक्रास्तरहिते शुभे मासे शुक्ल पक्षे शुभदिने च देशकालौ संकीर्त्य मम सर्वपातकनिवृत्तिपूर्वकपुत्रपौत्रधनधान्यसौभाग्यादि प्राप्तिद्वारा श्रीसूर्यनारायणप्रीतये आचरितलक्षपद्मव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजादि पूर्वत्कुर्यात् ‍ । ततः सर्वताभद्रे ताम्रकलशोपरि सौवर्णी सूर्यप्रतिमां पद्मं च संस्थाप्य रक्तपट्टवस्त्ररक्तचंदनरक्तपुष्पादिभिः पंचामृतपुरः सरैः षोडषोपचारैः पुरुषसूक्तेन संपूजयेत् ‍ । ततः अग्निं प्रतिष्ठाप्य आज्यभागांते गायत्रीमंत्रेण तिलाज्यासयद्रव्यैरष्टोत्तरसहस्त्रमष्टोत्तरशतं वा होमं कृत्वा होमांते आचार्य संपूज्य । ॐ अतोदेवाऽअवन्तुनोयतोविष्णुर्विचक्रमे । पृथिव्याः सप्तधा मभिः १ इति मंत्रेण सोपस्करां प्रतिमां पद्मं च दत्त्वा व्रतपूर्त्तये सवत्सां गां च दद्यात् ‍ । ततः शर्करापायसैर्यथाशक्ति ब्राह्मणान् ‍ भोजयित्वा तेभ्यो दक्षिणां दत्त्वा प्रदक्षिणीकृत्य मूर्ध्नि कृतांजलिना प्रणम्य बंधुभिः सह स्वयं भोजनं कुर्यात् ‍ । एतत्ते व्रतमाख्यातं स्त्रीणां कामफलाप्तये ॥ पुत्रपौत्रादिसंतानवृद्धयर्थं कुरुनंदन ॥ या नारी कुरुते भक्त्या हरिस्तस्याः प्रसीदति ॥१॥

इति सौरपुराणोक्तं लक्षपद्मलेखनव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP