संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १४

व्रतोद्यापन प्रयोगः - पूजा भाग १४

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अस्यामेव चैत्रशुद्धल्कतृतीयायां गणगौरीव्रतम् ‍ ॥ तदुक्तं देवीपुराणे ॥

चैत्रशुल्कतृतीयायां गौरीमीश्वरसंयुताम् ‍ ॥ संपूज्य दोलोत्सवकं कुर्यान्नारी शुभेप्सुका ॥१॥

निर्णयामृते च । तृतीयायां यजेद्देवीं शंकरेण समन्विताम् ‍ ॥ कुंकु मागुरुकर्पूरमणिवस्त्रासुगंधकैः ॥२॥

स्त्रग्गंधधूपदीपैश्व दमनेन विशेषतः ॥ तत आंदोल येद्वत्स शिवोमातुष्टये सदा ॥३॥

रात्रौ जागरणं कुर्यात्प्रातर्देया तु दक्षिणा ॥ सौभाग्याय सदा स्त्रीभिः कार्या पुत्रसुखेप्सुभिः ॥४॥

इयं च पराग्राह्या ॥ अथास्मद्देशीयसदा चारप्राप्तं गणगौरीव्रतविधानम् ‍ ॥

तच्च होलिकाद्वितीयदिनादाभ्य चैत्रशुल्कतृतीयापर्य्यतं सौभाग्यकामनया सौभाग्यवतीभिः कन्यकाभिश्व

पूजात्मकं व्रतं कार्यम् ‍ ॥ तद्यथा ॥ उषस्यु थाय कन्याभिः सह नानोत्सवतीतैर्युता अरण्ये गत्वा

यथादेशकालोद्धवपुष्पाणि दूर्वाकुरांश्व गृहीत्वा स्वगृहमागत्य कुंभकारमृत्तिकया तीर्थमृत्तिकया च गौरीश्वप्रतिमाद्वयं

निर्माय मणिव स्त्रमाल्यभूषणादिभिः सुशोभितं कृत्वा प्रतिदिनं प्रातर्नानागीतोत्सवपूर्वकमौद्धुतकूपतडागनदीजलेन

कुंकुमाक्षतपुष्पदूर्वाकुरादिभिश्व संपूजयेत् ‍ । ततश्वैत्रशुल्कतृतीयायां राजकीयबृहद्रौरीश्वरप्रतिमाद्व येन युतां कृत्वा

वाद्यादिभिः सह ग्रामं प्रदक्षिणीकृत्य स्वपूजितप्रतिमाद्वयं यथालाभजलाशये निक्षिपेत् ‍ । इदं पूजात्मकं व्रतं युवतीभिः

कन्याभिश्व विवाहात्प्रथमवर्षपर्य्यतं कृत्वा । तृतीयायां सर्वाभिः सौभाग्यवतीभिर्महोत्सवं पूजां च कुर्यात् ‍ ।

एवं वरणपर्य्यतं व्रतं कृत्वा यदाकदा तस्यो द्यापनं कार्य्यम् ‍ । उद्यापने तु षोडशसौभाग्यवत्यो भोजनीयाः ।

ताभ्यो वस्त्राणि सौभाग्यद्रव्याणि च दद्यात् ‍ । इदं पूजनं मलमासेपि कार्यम् ‍ । इति गणगौरीव्रतविधानम् ‍ ॥

अथ चैत्रशुल्कतृतीयायामरुंधतीं व्रतोद्यापनम् ‍ । स्कांदे पूर्व त्रिरात्रोपवासं कृत्वा चैत्रशुल्कतृतीयायां प्रातरुत्थाय नित्यकर्म समाप्य ।

देशकालौस्मृत्वा । ममात्मनः इह जन्मनि जन्मांतरे च बालवैधव्यनाशार्थमनेकसौभाग्यपुत्रपौत्रा वाप्तिकामनया

पूर्वाचरितारुंधतीव्रतस्योद्यापनं करिष्ये । इति संकल्प्य । गणेश पूजनं पुण्याहवाचनं च कृत्वा आचार्यादीन् ‍ वृत्वा

सर्वतोभद्रमंडले ब्रह्मदिदेवान् ‍ संपूजयेत् ‍ । ततो जीरकपुंजे लवणान्विते वस्त्रयुग्मवेष्टिते ताम्रकलशं संस्थाप्य तत्र

सुवर्णमयीमरुंधतीं गौरीवसिष्ठध्रुवाणां सुवर्नप्रतिमाच्यतुष्टयं संस्थाप्य ततन्नाममंत्रेण षोडशोपचारैः पूजयेत् ‍ । अथावरणपूजा ।

ॐ देववंद्ये नमः पादौ पूजयामि १ लोकवंद्यै नमः जानुनी पू०२३ सर्वसंपत्तिदायिन्यै नमःकटी०३ गंभीरनाम्यै० नाभिं०

४ लोकधात्र्यै० स्तनौ०५ जगद्धात्र्यै० स्कंधौ०६ शांत्यै नमः बाहू०७ वरदायै० हस्तौ० ८ धृत्यै० मुखं० ९ अरुधत्यै नमः

शिरः पूजयामि १० सकलप्रियायै० सर्वागं पूजयामि ११ एवं संपूज्य । अर्घ्यं दद्यात् ‍ । अरुंधति महाभागे वसिष्ठप्रियवादिनि ॥

सौभाग्यं देहि मे देवि धनपुत्रांश्व सर्वदा ॥१॥

पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ अन्यांश्च सर्वकामांश्च देहि देवि नमोस्तु ते ॥२॥

इति प्रार्थ्य सुवासिनीः संपूज्य प्रातः होमं कुर्यात् ‍ । अत्र प्रधानम् ‍ । अरुंधत्यै समित्तिलाहुतिभिरष्टोत्तरशतं प्रार्थनामंत्रेण ।

ततःगौरीवसिष्ठध्रुवेभ्यः नाममंत्रेण प्रत्येकमष्टाविंशतिसंख्याकाहुतीः ब्रह्मादिसर्वतोभद्रदेवताभ्य एकैकाज्याहुतिं च हुत्वा होमशेषं समाप्य ।

आचार्य संपूज्य सवत्सां धेनुं घृतपूरितकांस्यपात्रं सदीपकं शय्यावस्त्राण्याभरणानि च दद्यात् ‍ ।

ततश्चतुर्विशतिर्द्वादश यथाशक्ति वा मिथुनानि संभोज्य तेभ्यो मोदकपोलिकापूरिकावटकघृतपूपपक्तान्नपूरितं

सवस्त्रं सशूर्पं वायनं प्रत्येकं दद्यात् ‍ । ततः दीनानाथांश्च संपूज्य बांधवैः सह स्वयमपि भोजनं कुर्यात् ‍ ॥

इति अरुंधती व्रतोद्यापनप्रयोगः ॥ अथ परशुरामजयंतीव्रतोद्यापनप्रयोगः ॥ तच्च वैशाखशुक्लतृतीयायां

निशाघ्रयाम व्यापिन्यां कार्यम् ‍ । देशकालौ संकीर्त्य ममखिलपापक्षयपूर्वकं चतुर्विधपुरुषार्थसिद्धिद्वारा

श्रीपरमेश्वर प्रीत्यर्थम् ‍ आचरितपरशुरामजयंतीव्रतोद्यापनं करिष्ये इति संकल्प्य । गणेशपूजाद्याचार्यवरणांतं कर्मकृत्वा ।

सर्वतोभद्रमंडलमध्ये ताम्रकलशोपरि हैमं परशुरामम् ‍ । ॐ विष्णोर्नुकं० इति मंत्रेणावाह्य षोडशोपचारैः संपूज्य रात्रौ

जागरणं कृत्वा प्रातरग्निं प्रतिष्ठाप्य परशुरामाय पूर्वोक्तमंत्रेण घृताक्तपा यसद्रव्येण अष्टोत्तरसंख्यया ब्रह्मादिसर्वतोभद्रदेवताभ्यश्व

एकैकयाज्याहुत्या होमं कृत्वा पीठं गांचाचार्याय दत्त्वा ब्राह्मणान् ‍ भोजयेत् ‍ । इति परशुरामजयंतीव्रतोद्यापनम् ‍ ॥

अथ श्रावणशुल्कतृतीय यां स्वर्णगौरीव्रतोद्यापनप्रयोगः ॥ गोचर्ममात्रां पृथ्वीं गोमयेन विलिप्य तत्र नानावर्ण

सुशोभनं मंडपं कृत्वा ऐशान्यां ग्रहवेदीं तत्पार्श्वे प्रधानवेदीं च निर्माय तत्र पंचवर्णकैरष्टदलं कमलं विलिखेत् ‍ ।

श्रावणशुल्कतृतीयायां प्रातः शुल्कतिलैः स्नात्वा नित्यकर्म्म समाप्य । देशकालौ संकीर्त्य ।

ममात्मनः सौभाग्यदिपुत्रसपत्तिकामनया आचरितस्वर्णगौरीव्रतोद्यापनं करिष्ये । इति संकल्प्य ।

गणेशपूजनपुण्याहवाचनाद्याचार्यवरणांतं कर्म कुर्यात् ‍ । ततो लिंगतोभद्रमंडले ताम्रकलशं यथाविधि

संस्थाप्य तत्र तिलपूरितताम्रपात्रं निधाय तदुपरि कर्षमात्रसुवर्णेन निर्मितहरगौरीप्रतिमा द्वयं वेदमंत्रैः

प्रतिष्ठाप्य पंचामृतेन संस्नाप्य षोडशोपचारैः संपूजयेत् ‍ । ततः गीतनृत्यपुराणपृठना दिना रात्रिं निनाय प्रातरग्रिं

प्रतिष्ठाप्य ग्रहहोमं कृत्वा । ॐ त्र्यंबकंयजामहे० १ इति मंत्रेण शिवाय । ॐ गौरीर्मिमायेति गौर्य्यै च

तिलवाज्यादिभिः प्रत्येकमष्टोत्तरशतमष्टाविंशतिंवा हुत्वा लिंगतोभद्र्देवताभ्य एकैकामाज्याहुतिं च हुत्वा होमं समापयेत् ‍ ।

ततः आचार्याय सवत्सां पय स्विनीं सोपस्कारां धेनुं दत्त्वा षोडश दंपतीः षोडशप्रकारैः पक्कानैः संपूज्य वंशपात्रे पक्कान्नं

षोडशप्रकारं कृत्वा वायनं दत्त्व तेभ्यो दक्षिणां दत्त्वापरेहनि बंधुभिः सह भुंजीत । इति स्कांदोक्तस्वर्गगौरीव्र तोद्यापनप्रयोगः ॥

अथ सुकृतफलतृतीयाव्रतम् ‍ ॥ तच्च अखिलपापक्षयपूर्वकपुत्रपौत्रधनसौभाग्याद्यभिवृद्धि द्वारा लक्ष्मीनारायणप्रीतये वर्षत्रयाचरितस्य

सुतकृफव्रतस्य संपूर्णतासिद्धये तदुद्यापनाख्यं कर्म करिष्ये । इतिसंकल्प्य गणेशपूजनाद्याचार्यवरणांतं कर्म कुर्य्यात् ‍ । ततः आचार्यः

सर्वतोभद्रस्थ कलशोपरि हैमं विष्णुं तद्वामे लक्ष्मीं च । ॐ विष्णोर्नुकं० १ श्रीश्चते लक्ष्मीश्च० २ इति मंत्रद्वयेन षोडशोपचारैः संपूज्य

सुवर्णफलयुतं वंशपात्रस्थवाणकं पुरतः स्थाप्य जागरणादिना रात्रिं निनयेत् ‍ । ततः प्रातरग्रिं प्रतिष्ठाप्य आज्यभागांते ग्रहहोमं कृत्वा ।

प्रधानदेवविष्णुलक्ष्मीभ्यां पूर्वोक्तमंत्रद्वयेन तिलसर्पिर्भ्यामष्टोत्तरशतद्वयं होमं सर्वतोभद्रमंडलदेवताभ्यश्च एकैकाज्याहुतिं जु हुयात् ‍ ।

तत आचार्य संपूज्य प्रतिमायुतं कलशं कपिलां सोपस्करां गां च दद्यात् ‍ वायनं च दद्यात् ‍ ।

तत पंचामृतशर्करामिश्रितगोंधूमचूर्णेन उदुंबरवृक्षस्य फलसदृशानि षष्टयधि कशतत्रयपरिमितानि

सुकृतफलानि कृत्वा तावंति च ससौवर्णानि वस्त्रानी दक्षीनासौभाग्यद्रव्यतं बूलयुतानि पायसपूर्णकांस्यपात्रसहितानि परिकल्प्य दद्यात् ‍ ।

तत्र मंत्रः । लक्ष्मीनारायणो देवो ह्रस्मात्संसारसागरात् ‍ ॥ रक्षेद्वै सकलात्पापादिह सर्व ददातु मे ॥१॥ paan 51

अन्युतः प्रतिगृह्याति अच्युतो वै ददाति च ॥ अच्युल्तस्तारकोभाभ्यामच्युताय नमोनमः ॥२॥

ततश्वतुर्विशतिं ब्राह्मणान् ‍ सदन्नेनसंतर्प्य आशिषो गृहीत्वा स्वयं भुंजीत् ‍ ।

इति भविष्योक्तसुकृतफलव्रतोद्यापनप्रयोगः ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP