संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २४

व्रतोद्यापन प्रयोगः - पूजा भाग २४

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


इति विसृज्य सदन्नेन ब्राह्मणान्संतर्प्य स्वयमन्गिक्कमन्नं दधिफलमक्षारलवणमश्रीयात् ‍ । एवं प्रतिमांस शुल्काष्टम्यां कृत्वा संवत्सरान्ते उद्यापनं कुर्यात् ‍ । तत्र प्रयोगः देशकालौ संकीर्त्य मम इह जन्मनि जन्मांतरे च अखंडसौभाग्यपुत्रपौत्रालक्ष्मीप्राप्त्यर्थमाचरितदूर्वाष्टमीव्रतो द्यापनं करिष्ये इति संकल्प्य । गणेशपूजानादि आचार्यवरणांत पूर्ववत्कुर्यात् ‍ ततः । आचार्यः सर्वतोभद्रमंडलस्थतामकलशोपरि वंशपात्रे सप्तधान्ययुक्ते हैमीं रौप्यमूलयुतां दूर्वां संस्थाप्य पूर्वोक्तप्रकारेण पूजयित्वा रात्रौ जागरणं कुर्यात् ‍ । प्रातरग्निं प्रतिष्ठाप्य कुशकंडिकां कृत्वा आज्य भागांते । प्रधानदेवतागौर्य्यै ॐ काण्डात्काण्डात्प्ररोहंतीपुरुषः पुरुषस्परि । एवानोदूर्वेप्रतनुसह स्त्रेणशतेनच ॥ इति मंत्रेण तिलैराज्येन चाष्टोत्तरशतं हुत्वा मंडलदेवताभ्यश्च एकैकामाहुतिं दत्त्वा होमशेषं समाप्य ब्राह्मणेभ्यस्तिलपिष्टगोधूमसप्तधान्यानिः पूर्वोक्तानि च फलानिं अभावे देशकालो द्धवानि फलानि वायनत्वेन दत्त्वा आचार्य वस्त्रादिभिः संपूज्य सोपस्करं पीथं प्रतिमां व्रतपूर्त्तये गा च दत्त्वा द्वादशब्राह्मणान्सदन्नेन भोजयित्वा आशिषो गृहीत्वा स्वयं भुंजीत् ‍ । एवं पुण्या पापहरा अष्टमी दूर्वसंज्ञिता । चतुर्णमपि वर्णानां स्त्रीजनानां विशेषतः ॥१॥

दूर्वाष्टमीव्रतं पुण्यं यः करोतीह मानवः । न तस्य क्षयमाप्नोति संततिः साप्तपौरुषी ॥ नंदते वर्द्धते नित्यं यथा दूर्वा तथा कुलम् ‍ ॥२॥

इति भविष्योत्तरपुराणोक्तदूर्वाष्टमीव्रतोद्यापनप्रयोगः ॥ ॥ अथ भाद्रपदशुल्कष्ठमीमारभ्य षोड्श दिनपर्यतं महालक्ष्मीव्रतम् ‍ ॥ तच्च अर्द्धरात्रातिक्रमवर्तिन्यामष्टाम्यां कार्यम् ‍ । अत्र ज्येष्ठायुतायां प्राशस्त्यम् ‍ । तत्र प्रयोगः ॥ अष्टम्यां प्रातः षोडशावारं अंघ्री करौ मुखं च प्रक्षाल्य वामभागे षोडशगंडूषाश्व कृत्वा कातीयस्नानविधिना नद्यादौ स्नात्वा नित्यकर्म कृत्वा संकल्पं कुर्यात् ‍ । तद्यथा । देशकालौ संकीर्त्य । मम सकलदौर्भाग्यदुःखेनिबर्हणपूर्वकधनधान्यैश्वर्यपुत्रपौत्राद्यभि वृद्धिद्वारा श्रीमहालक्ष्मीप्रीत्यर्थ महालक्ष्मीव्रतं करिष्ये । इति संकल्पयेत् ‍ । ततः षोडश तंतुमयं षोडशग्रंथियुतं सूत्रं निर्माय विमलासने संस्थाप्य । तत्र महालक्ष्मि समागच्छ पद्मनाभपदादिह ॥ पंचोपचारपूजेयं त्वदर्थ परिकल्पिता ॥ भो लक्ष्मि इहागच्छ इत्यावाह्य षोडशदूर्वाकुरैर्मालतीपुष्प कर्पूरचंदनादिभिः श्रीसूक्तेन । ॐ महालक्ष्म्यै नमः इति नाममंत्रेण संपूज्य प्रार्थयेत् ‍ । धनं धान्यं धरां धर्मं कीर्तिमायुर्यशः श्रियम् ‍ ॥ तुरगान्दंतिनः पुत्रान्महालक्ष्मि प्रयच्छ मे ॥१॥

विष्णोर्व क्षसि पद्मे च शंखे चक्रे तथांबरे । लक्ष्मीदेवि यथासि त्वं गृहे सूत्रे तथा वस ॥२॥

इति प्रार्थ्यपुरुषेण दक्षिणकरे स्त्रिया वामकरे कंठे वा बद्‌ध्वा कथां श्रुत्वा भुंजीत् ‍ । एवं कृष्णाष्टमीपर्यतं प्रत्यहं तदेव सूत्रमुत्तार्य । ॐ लक्ष्मीदेवि गृहाण त्वं दोरकं यन्मया धृतम् ‍ ॥ व्रतं संपूर्णतां यातु कृपा मयि त्वया ॥१॥

इति मंत्रेण लक्ष्मीपार्श्वे निवेद्य संपूज्य धारयेत् ‍ । कृष्णाष्टम्यां प्रातः वस्त्रगृहं रंग वल्ल्यादिभिर्युतं कृत्वा तत्र अष्टदलमिंद्रादिशक्तियुतं निर्माय तत्र काष्ठमृच्चंदनादिभिरचितां चतुर्भुजां गजपृष्ठागतां श्रीमहालक्ष्मीप्रतिमां संस्थाप्य तदग्रे पूर्ववन्नूतनं सूत्रं प्रतिष्ठाप्य पूजां कुर्यात् ‍ । पुष्प० जांते अंगपूजा कार्या। तद्यथा। चपलायै नमः पादौ पूजयामि १ चंचलायै० आनुनी० २कमलसिन्यैपूकटी पू० ३ शांत्य० नाभिं पू० ४ मन्मथवासिन्यै० स्तनौ पू० ५ ललितायै० भुजद्वयं पू० ६ कंबूकंठयै० कंठं पू० ७ मायायै० मुखं पू० ८ श्रियै० शिरः पू० ९ समायै नमः सर्वागं पूजायामि १ इत्या वरणपूजां कृत्वा पूर्ववत् ‍ षोडशोपचारैः संपूज्य प्रार्थ्य तन्नोतनसूत्रं पूर्ववदूधृत्वा षोडश नमस्कारान् ‍ कुर्यात् ‍ ॥ ततो जीर्णदोरकं पूर्वोक्तमंत्रेण लक्ष्मीपार्श्वे निवेद्य ब्राह्मणान्संपूज्य शूर्पे षोडश दीपान् ‍ षोडश गोधूमलङ्‌डूकांश्व निधाय दद्यात् ‌ । ततो वायनं दद्यात् ‍ । तत्र मंत्रः । चतुर्द्धादशसंख्याकान्दीपान्पिडान्घृतप्लुतान् ‍ ॥ गृहाणं त्वं द्विजश्रेष्ठ वायनं प्रीतये श्रियः ॥१॥

ततश्वंद्रोदये सति चंद्रं संपूज्य अर्घ्य दद्यात् ‍ । तत्र मंत्रः नमस्तु निशानाथ लक्ष्मीभ्रातर्नमोऽस्तु ते ॥ व्रतं संपूर्णतां यातु गृहाणार्घ्य विधो मम ॥१॥

ततो भोजनं कृत्वा रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातः । ॐ पंकजं देवि संत्यज्य मम वेश्मनि संविश ॥ यथा सपुत्रभृत्योहं सुखी स्यां त्वत्प्रसादतः ॥१॥

इति मंत्रेण लक्ष्मी विसृज्य । तत्सूत्रं वर्षपर्यतं धारयेत् ‍ ॥ एवं षोडशवर्षपर्यतम् ‍ अशक्तौ षोदशदिनं वाऽचरित्वा अन्ते उद्यापनं कुर्यात् ‍ ॥ अथ उद्यापनप्रयोगः ॥ देशकालौ संकीर्त्य मम सकलादौर्भाग्यदुःखनिबर्हणपूर्वकधनधान्यैश्वर्यपुत्रपौत्राद्यभिवृद्धिद्वारा श्रीमहालक्ष्मीप्रीत्यर्थम् ‍ आचारितमहालक्ष्मीव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः आचार्यः सर्वतोभद्र स्थताम्रकलशे हैमीं महालक्ष्मीप्रतिमां ॐ श्रीश्वतेलक्ष्मीश्व० १ इति मंत्रेण संस्थाप्य श्रीसूक्तेन षोडशोपचारैः संपूज्य पुष्पपूजांते नामपूजां कुर्यात् ‍ । ॐ श्रियै नमः १ लक्ष्म्यै नमः २ वरदायै० ३ विष्णुपत्यै० ४ क्षीरसागरवासिन्यै० ५ हिरण्यरुपायै० ६ सुवर्णमालि न्यै० ७ मद्मवासिन्यै० पद्मप्रियायै ०९ मुक्तालंकारिण्यै० १० सूर्यायै० ११ चन्द्राननायै० ॥ १२ विश्वमूर्त्यै ० १३ मुक्त्यै ० १४ ॥ मुक्तुदात्र्यै० ० १५ ऋद्वयै० १६ ॥ समृद्धयै ० १७ तुष्ट्यै ०१८ पुष्टैय० १९ धनेश्वर्य्यै ० २० श्रद्धायै० २१ भोगिन्यै० २२ भोगदायै० २३ धात्र्यै० २४ इति नामभिःसंपूज्य चन्द्रायार्घ्य दद्यात् ‍ । नमस्तेऽस्तु निशानाथ लक्ष्मीभ्रातर्नमोस्तु ते व्रतं संपूर्ण तां यातु गृहाणार्घ्य विधो मम ॥ ततो देवीं प्रार्थयेत् ‍ ॥ क्षीरोदार्नवसंभूते कमले कमलालये ॥ प्रयच्छ सर्वकामन्मे विष्णुवक्षःस्थलालये ॥१॥

पुत्रान्देहि धनं देहि सौख्यं सौभाग्यमेव च ॥ कुरु श्रियं महालक्ष्मीमलक्ष्मीं त्वाशु नाशय ॥२॥

इति प्रार्थ्य रात्रौ जागरणं कुर्यात् ‍ । ततः प्राथ स्नात्वा पुनः पूर्ववन्महालक्ष्मी संपूज्य अग्न्रिं प्रतिष्ठाप्य आज्यभागांते प्रधानदेवतामहा लक्ष्म्यै घृताक्तपायसबिल्वाज्यैः श्रीश्वतेलक्ष्मीश्वेति मन्त्रेणाष्टोत्तरशत हुत्वा श्रीसूक्तेन प्रत्यॄंच कमलैर्होमं कुर्यात् ‍ । ततो मंडलदेवातभ्यश्वैकैकाज्याहुतिं हुत्त्वा होमशेषं समाप्य आचार्य संपूज्य सोपस्करां लक्ष्मीप्रतिमां गां च दद्यात् ‍ । ततः षोडश मिथुनानि वस्त्रदिभिः पूजयित्वा शूर्पे षोडश नानविधभक्ष्याणि चंदनताडपत्रपूगीफलानि पत्राणि च निक्षिप्य अन्यशूर्पणाच्छाद्य दद्यात् ‍ । क्षीरोदार्नवसंभूता लक्ष्मीश्चंद्रसहोदरा । व्रतेनानेन सन्तुष्टा प्रीयतां विष्णुवल्लभा ॥ ततः षोडश ब्राह्मणन्संतर्प्य आषिशो गृहीत्वा भुंजीत् ‍ ॥ इति महालक्ष्मीव्रतोद्यपनप्रयोगः ॥

अथ मार्गशीर्षकृष्णाष्टम्यां कलभैरवाष्टामीव्रतम् ‍ । तच्च रात्रिव्यापिन्यां कार्यम् ‍ । ( काशिखंडे ) मार्ग शीर्षसितष्टम्यां कालभैरवसन्निधौ । उपोष्य जागरं कुर्वन्सर्वपापैः प्रमुच्यते ॥ कृत्वा च विविधां पूजां महासंभारविस्तरैः । नरो मार्गसिताष्टम्यां वार्षिकं विघ्रौत्सृजे ॥ अथ तदुद्यापनम ‍ (प्रभात खण्डे ) उपोष्य नियतो भूत्वा कुर्यादुधापनं बुधः । मंडले कारयेदादो लिंगतोभद्रसंज्ञकम् ‍ ॥१॥

कलशं निविशेत्तत्र पंचरत्नसमन्वितम् ‍ ॥ निष्केण वा तदर्द्धेन तदर्द्धेनैव वा पुनः ॥२॥

शक्त्या वा कारयेद्देव्म सौवर्ण भैरवं शुभम् ‍ ॥ वाहनायुधसंयुक्तं विन्यसेत्कलशे बुधः ॥३॥

भूषणैश्वंदनैः पुष्पैर्दीपैनैविद्यसंचयः ॥ एवं संपूज्य विधिवद्रात्रौ जागरणं चरेत् ‍ ॥४॥

श्वोभूते कृतमांगल्ये वह्रिं स्थाप्य ग्रहान्न्यसेत् ‍ ॥ होमं कुर्यात्प्रियत्नेन तिलाज्येन विचक्षणः ॥५॥

अष्टोत्तरसहस्त्रं वा अष्टोत्तरशतं तु वा ॥ भैरवायेति मन्त्रेण होमं कुर्याद्यधाविधि ॥६॥

व्रतसंपूर्णासिद्धयर्थ धेनुं दद्यात्पयस्विनीम् ‍ ॥ शय्यां सोपस्करां दद्याह्राह्यणाय कुटुंबिने ॥७॥

अष्टौ च भोजयेद्विप्रांस्तेभ्यो दद्याच्च दक्षिणाम् ‍ । फलमाप्नोति सकलं शिवसायुज्यमामुयात् ‍ ॥८॥

इति प्रभासखंडोक्त भैरवाष्टमीव्रतोद्यापनम् ‍ ॥ अथ कृष्णाष्टमीव्रतम् ‍ ॥ तच्च मार्गशीर्षकृष्णाष्टम्यां व्रतं प्रगृह्य प्रतिमासं कस्णाष्टम्यां वर्षपर्यतं व्रतं कार्यम् ‍ । तद्विधिस्तु व्रतराजे

द्रष्टव्यः । अथ तदुद्यापनं लिख्यते । (आदित्यपुराणे ) उद्यापनं च वर्षाते प्रकुर्याद्धक्तितत्परः ॥ विरच्य लिंगतोभद्रं पूजयेत्सर्वदेवताः ॥१॥

वितानं तत्र बन्धीयात्पंचवर्ण सुशोभनम् ‍ । आचार्य वरयित्वा च गौर्या रुद्रस्य संयुताम् ‍ ॥२॥

सुवर्णप्रतिमां तत्र वृषभं रजतस्य च ॥ कलशे पूजयित्वा च रात्रौ जागरणं चरेत् ‍ ॥३॥

प्रभाते च पुनः पूज्य अग्निस्थापनमाचरेत् ‍ । हुनेदष्टशतं चैव तिलद्रव्यं घृतप्लुतम् ‍ ॥४॥

त्र्यंबकेण च मन्त्रेण गौर्य्या श्वैव पृथक्पृथक् ‍ ॥ वर्षाते भोजयेद्विप्राञ्छिवभक्तिसमन्वितान् ‍ ॥५॥ paan 79 b

पायसं घृतसंयुक्तं मधुना च परिप्लुतम् ‍ ॥ शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ‍ ॥६॥

देवाय चापि दध्यन्नं वितानं ध्वजचामरम् ‍ । कृष्णां पयस्विनी गां च सघंटां वाससा युताम् ‍ ॥७॥

सरत्नदोहकलशी मलंकृत्य च नारद ॥ अलंकारं च वस्त्रं च दक्षिणाम च स्वशक्तितः ॥८॥

भक्त्या प्रणम्य विधिवदाचार्याय निवेदयेत् ‍ ॥ करोत्येवं व्रतं पुण्यं वर्षमेकं निरंतम् ‍ ॥९॥

महापातकनिर्मुक्तः सर्वैश्वर्यसमन्वितः ॥ कल्पकोटिशतं साग्रं शिवलोके महीयते ॥१०॥

इति आदित्यपुराणोक्तकृष्णाष्टमीव्रतोद्यापनम् ‍ ॥ इति गौडपंडितश्रीतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे अष्टमीव्रतोद्यापनानि ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP