संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४०

व्रतोद्यापन प्रयोगः - पूजा भाग ४०

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथोद्यापनप्रयोगः । प्रातर्नद्यादौ स्नात्वा नित्यकर्म कृत्वा । देशकालौ संकीर्त्य । मम समस्तपा पक्षयपूर्वकं शरीरयुरारोग्यैश्वर्यपुत्रपौत्रसौभाग्यदिप्राप्तिद्वारा श्रीसूर्यनारायणप्रीतये आचरितसूर्य व्रतोद्यापनं करिष्ये इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततो मध्याह्रे सर्व तोभद्रे ब्रह्मदिदेवताः संपूज्य तत्र ताम्रकलशं प्रतिष्ठाप्य तदुपरि रक्तक्षतपूर्ण निधाय रक्त पट्टवत्रं प्रसार्य्य मत्र कुंकुमादिना द्वादशारं कमलं विलिख्य तन्मध्ये रौप्यमयं रथं प्रतिष्ठाप्य तदु परि सौवर्णं सहस्त्रकिरणं संज्ञया सहितं सूर्य स्थापयेत् ‍ । तत्र मंत्रः । ॐ आकृष्णेनरजसावर्त्तमानो निवेशयन्नमृतंमर्त्यच । हिरण्ययेनससवितारथेनादेवोयातिभुवनानिपश्यन् ‍ ॥१॥

ॐ भूर्भुवःस्व भगवन् ‍ सूर्य इहागच्छ इह तिष्ठ इत्यावाह्य परितो द्वादशदलेषु द्वादशमासाधिपान् ‍ क्रमेण स्थापयेत् ‍ । तद्यथा । ॐ मित्राय नमः मित्रवाहयामि १ विष्णवे नमः विष्णु० २ वरुणाय०३ सूर्याय०सूर्य०४ भानवे०भानु०५ तपनाय०तपन०६ इंद्राय०७ रवये०८ गभस्तये०९ यमाय० हि रण्यरेतसे०११ दिवाकराय नमः दिवाकरमावाहयामि १२ इत्यावाह्य । संज्ञया भार्यया सहिताय सूर्याय नमः इति नाममंत्रेण पुसषसूक्तेन च षोडशोपचारैः पूजयेत् ‍ । पूजन रक्ताक्षतरक्तचंदनक्तपुष्प कौसुंभवस्त्रयुग्मं पायसनैवेद्यादिकं दद्यात् ‍ । पुष्पपूजांते अंगपूजा कार्या । तद्यथा । मित्राय नमः पादौ पूजयामि १ रवये० कटीपू० २ सूर्याय० जानुनी पू० ३ स्वगाय० ऊरु पू४ पूष्णे० गुह्यं पू०५ हिरण्यगर्भाय० कटी पू० ६ मरीचये० नाभिं पू०७ आदित्याय० जठरं पू ०८ सतित्रे० ह्रदयं पू ०९ अर्काय० स्तनौ पू० १० भास्कराय कंठं पू०११ अर्यम्णे० स्कंधौ पू० १२ प्रभाकराय० हस्तौ पू ०१३ अहस्कराय० मुखं पू० १४ बध्राय० नासिकां पू० १५ जगदेकचक्षुषे नेत्रे पू० १६ सवित्रे० कर्णौ पू०१७ त्रिगुणणात्मधारिणे० लालाटं पू० १८ विरंचिनारायणशंकरात्मने नमः शिरः पूजया मि १९ तिमिरनाशिने नमः सर्वागं पूजयामि २० । इति संपूज्य विशेषार्घ्य नारिकेलयुतं दद्यात् ‍ । तत्र मंत्रः । नमः सहस्त्रकिरण सर्वव्याधिविनाशन । गृहाणार्घ्य मया दत्तं संज्ञया सहितो रवे ॥१॥

इत्यर्घ्य दत्त्वा आरार्तिकं कृत्वा सप्त प्रदक्षिणा विधाय सूर्यदैवतं श्राद्धं कुर्यात् ‍ । ततः अग्नि प्रतिष्ठाप्य आज्यभागांते संज्ञया सहिताय सूर्याय ॐ आकृष्णेन० इति वैदिकमंत्रेण नाममंत्रेण व पायसद्रव्येणाऽष्टोतरशतं हुत्वा द्वादशदेवताभ्यो ब्रह्मदिदेवताभ्यश्वैकैकाज्याहुतिं जुहुयात् ‍ । ततो होमशेषं पायसेन भोजयित्वा दक्षिणां दत्त्वा बंधुभिः सह भुंजीत । एवमेव आश्विनाद्यर विवारमारभ्य प्रतिरविवारं नक्तव्रतं वर्षपंर्यतम् ‍ आशादित्यव्रतं कृत्वा अंत्ये उद्यापनं कुर्यात् ‍ । इति भविष्यपुराणोक्तं रविवारव्रतो द्यापनं समाप्तम् ‍ । अथ सोमवारव्रतोद्यापनम् ‍ ॥ श्रावणे चैत्रवैशाखे ऊर्जे च मार्गशीर्षके । प्रथमे सोमवारे तद्‌गृह्रीयाद्धतमुत्तमम् ‍ ॥१॥

एतद्वतं यावज्जीवं चतुर्दशाब्दमथवा अष्टवर्षपर्यतं कर्तव्यम् ‍ । अंत्ये पूर्वोक्तश्रावणादिमासे शुल्कपक्षे सोमदिने उद्यापनं कुर्यात् ‍ । तत्र प्रयोगः पातर्नद्यादौ स्नात्वा नित्यकर्म कृत्वा । देशकालौ संकीर्त्य ममात्मनः समस्तपापक्षयपूर्वक पुत्रपौत्रधनधान्यैश्वर्यादिप्राप्तिद्वारा श्रीमदुमामहेश्वरप्रीतये आचरितसोमवारव्रतोद्यापनं करिष्ये । इति संकल्प्य । आचार्यवरणांतं पूर्ववत् ‍ कुर्यात् ‍ । ततः आचार्यो मंडपं कृत्वा तत्र अष्टादशांगुलो त्सेधां विस्तिद्वयविस्तृतां समचतुरस्त्रां वेदिं विधाय तत्र लिंगतोभद्रम् ‍ अथवा सर्वतोभद्रं वा शुल्कतंडुलैः षोडशारं कमलं विरच्य तत्र ब्रह्मादिदेवताः संपूज्य तन्मध्ये ताम्रकलशोपरि सौवर्ण शिवं तद्वामे सौवर्णी गौरीं च पुरतो राजतं वृषभं प्रतिष्ठापयेत् ‍ । तत्र मंत्राः । ॐ त्र्यंबकं यजामहे० ॐ भू० शिव इहागच्छ० १ ॐ गुरीर्मिमाय० गौरीहागच्छ० २ ॐ वृषमा० वृषभ इहागच्छ० ३ इत्यावाह्य परितः पूर्वादिक्रमेण । ॐ अनंताय नमः १ सूक्ष्माय० २ शिवाय ०३ उत्तमाय० ४ त्रिमूर्त्तये० ५ रुद्राय० ६ श्रीकंठाय० ७ शिखंडिने ०८ पुनराग्नेय्यादिवीदिक्षु । गणेशाय नमः १ मातृभ्यो० २ दुर्गायै० ३ क्षेत्रपालाय० ४ पुनः पूर्वादिदिक्षु । इंद्राय० १ अग्रे०२ यमाय०३ निऋतये० ४ वरुणाय० ५ वायवे० ६ कुबेराय० ७ ईशानाय० ८ एवं लोकेशांश्व प्रतिष्ठाप्य । पुरुषसूक्तेन षोडशोपचारैः पंचामृतबिल्वपत्राद्यैश्व संपूज्य पुष्पपूजांते अंगपूजां कुर्यात् ‍ । तद्यथा । शिवाय नमः पादौ पूजयामि १ शंकराय० गुल्फौ पू० २ भवहारिणे० जानुनी पू० ३ शूलपाणये० कटी० ४ शंभवे० गुह्यं० ५ महादेवाय० नाभिं० ६ विश्वकर्त्रे० उदरं०७ सर्वतोमुखाय० पार्श्वौ० ८ स्थाणवे० स्तनौ० ९ नीलकंठाय० कंठं० १० देवाय० मुखं० ११ त्रिनेत्राय० नेत्रत्रयं० १२ शर्वाय० ललाटं० १३ शशिभूषणाय० ० शिरः १४ देवाधिपाय० सर्वागं पूजयामि १५ एवं संपूज्य कर्पूरेणारार्तिकं कृत्वा प्रदक्षिणात्रयं विधाय साष्टांगं प्रणम्य चंद्रमसे अर्घ्य दत्त्वा प्रणम्य कथाश्रवणादिना रात्रौ जागरणं कुर्यात् ‍ । तत प्रातः पुनः संपूज्य । स्थंडिले अग्निं प्रतिष्ठाप्य आज्यभागांते । ॐ त्र्यंबकं यजामहे० १ इति मंत्रेण यवव्रीहितिलाज्यप लाशसमित्पायसद्रव्यैः प्रत्येकमष्टोत्तरशतद्वयं हुत्वा । ॐ आप्यायस्वेति मंत्रेण पृषदाज्यम् ‍ । गौरीर्मि मायेति मंत्रेण त्रिमध्वाक्तदूर्वोकुरैश्वाष्टोत्तरशतं जुहुयात् ‍ । ततो ब्रह्मादिदेवताभ्य एकैकाज्याहुतिं हुत्वा होमशेषं समाप्य वस्त्रादिराचार्य संपूज्य षोडश त्रयोदश वा ब्राह्मणान् ‍ वक्ष्यमाणनामभिः तावतः फलपक्कन्नैस्तदभावे तंडुलैर्वा पूरितान् ‍ दक्षिणायुतान् ‍ घटान् ‍ दद्यात् ‍ । तत्र षोडश नामनि । सोमेश्वराय नमः १ ईशानाय० २ शंकराय० ३ गिरिजाधवाय० ४ महेशाय० ५ सर्वतेशाय०६ भू स्मरारये० ७ त्रिपुरांतकाय० ८ शिवाय० ९ पशुपतये० १० शंभवे० ११ त्र्यंबकाय० १२ चंद्रशेखराय० १३ गंगाधराय० १४ महादेवाय० १५ वामदेवाय० १६ इति ॥ त्रयोदशपक्षे तु । भवाय ०१ शर्वाय०२ रुद्राय ०३ पशुपतये० ४ उग्राय०४ उग्राय० ५ महते०६ भीमाय ०७ ईशानाय ०८ सद्योजा ताय ०९ वामदेवाय०१० अघोराय ०११ तत्पुरुषाय०१२ ईशानाय नमः ॥१३॥

इति त्रयोदशना मानि । ततः कुंभसहितां प्रतिमाचार्याय निवेदयेत् ‍ । तत्र मंत्रः ॥ शंभो प्रसीद देवेश सर्वलोकेश्वर प्रभो । तव रुपप्रदानेन मम संतु मनोरथाः ॥१॥

यद्धक्त्या देवदेवेश मया व्रतमिदं कृतम् ‍ । न्यूनं वाथ क्रियाहीनं परिपूर्ण तदस्तु मे ॥२॥

इति प्रार्थ्य व्रतपूर्त्तये सवत्सां गामाचार्याय दत्त्वा यथाशक्ति ब्राह्मणान् ‍ पायसादिना संतर्प्य आशिषो गृहीत्वा बंधुभिः सह भुंजीत् ‍ । इति स्कांदोक्तं सोमवारव्रतोद्यापनम् ‍ ॥ अथ मंगलवारव्रतोद्यापनं लिख्यते । तत्र तावत् ‍ मंगलव्रतविधा नम् ‍ । (स्कंदपुराणे ) मार्गशीर्षे वैशाखे वा शुल्कपक्षे चंद्रताराबलान्विते भौमवासरे व्रतं प्रगृह्य वक्ष्यमाणविधाना संवत्सरपर्यतमेकविंशतिवर्षपर्यतं वा कार्य्यम् ‍ । तद्यथा । मंगलवारे अरुणोदय वेलायामुत्थाय सौचविधिं विधाय अपामार्गकाष्ठेन मौनपूर्वकं दंतधावनं कृत्वा नद्यादौ यथाविधि स्नात्वा संध्यादिनित्यक्रियां समाप्य शिवालये गृहे वा रक्तवाससी परिधाय रक्तगोमयलिप्तमण्डले स्वासने प्राङ्‌मुख उदङ्‌मुखो वा उपविश्य सपवित्रकरः आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम ऋणाद्यपनुत्तिपूर्वकधनधान्यपुत्रपौत्राद्यभीष्टमनोरथसिद्धिद्वारा श्रीमंगलदेवताप्रीत्यर्थ भौम व्रतं तत्पूजनं च करिष्ये इति संकल्प । अथ देवेश ते भक्त्या करिष्ये व्रतमुत्तमम ‍ । ऋणव्याधिवि नाशाय धनसंतनहेतवे ॥१॥

इति प्रार्थ्य कर्ता स्वदेहे न्यासं कुर्यात् ‍ । तद्यथा । ॐ मंगलाय नमः अंघ्र्योः १ भूमिपुत्राय० जानुनोः २ ऋणहर्त्रे० ऊर्वोः३ धनप्रदाय० कट्योः४ स्थिरास नाय० गुह्ये ५ महाकालाय० उरसि ६ सर्वकामावरोधकाय० वामबाहौ७ लोहिताय० दक्षिण बाहौ ८ लोहिताक्षाय० गले९ सामगानां कृपाकराय० मुखे १० धरात्मजाय० नासिकायाम् ‍ ११ कुजाय० अक्ष्णोः १२ भौमाय० ललोट १३ भूमिदाय० भ्रुवोर्मध्ये १४ भूमिनंदनाय० शिरसि १५ अंगारकाय० शिखायाम् ‍ १६ यमाय० सर्वागे १७ सर्वरोगापहारकाय० बाहुद्वये १८ दृष्टिकर्त्रे० मूर्द्धादिपादपर्यतम् ‍ १९ दृष्टिहर्त्रे० चरणादिमस्तकांतम् ‍ २० सर्वकामफलप्रदाय० दिक्षु २१ आराय० नाभौ १ वक्राय० वक्षसि२ भूमिजाय० मूर्ध्रि ३

एवं न्यासं कृत्वा घ्यायेत् ‍ । रक्तमाल्यांबरधरः शक्तिशूलगदाधरः ॥ चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP