संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २५

व्रतोद्यापन प्रयोगः - पूजा भाग २५

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ नवमीव्रतोद्यापनानि कार्यम् ‍ ॥ अथ रामनवमीव्रतोद्यापनप्रयोगः ॥ नवम्यां प्रात र्नित्यकृत्य विधाय दंतधावनपूर्वकं नद्यादौ स्नात्वा संध्यादिनित्यकर्म कृता स्वासने प्राङ्‍मुख उपविश्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममात्मनः अखिलपापक्षयपूर्वकचतुर्विधपुरु षार्थसिद्धिद्वारा आचरितस्य रामनवमीव्रतस्य सांगतासिद्धये करिष्ये । इति संकल्प्य । तदंगत्वेन गणेशपूजनादि आचार्यवरणांत पूर्ववत्कर्म कुर्यात् ‍ । ततः आचार्यः सर्वतोभद्र मध्यस्थताम्रकलशे साक्षातपूर्णपात्रे षट्‌कोणं पद्मं विरच्य तत्र मध्ये हैमं रामम् ‍ ॐ रामाय नमः इति षडक्षरेण मन्त्रेण संस्थाप्य तद्वामतः हैमी सीताम् ‍ ॐ जनकात्मजायै नमः । इति मंत्रेण च प्रतिष्ठाप्य परितः पूर्वादिक्रमेण । ॐ दशरथाय नमः इति दशरथम १ कौसल्यायै नमःइति कौसल्यां २ लक्ष्मणाय ०३ भरताय० ४ शत्रुघ्नाय० ५ मारुतये नमः ६ इति एममंत्रः प्रतिष्ठाप्य पुरुष सूक्तेन पूजयेत् ‍ ( पुष्पपूजांते ) अंगपूजा कार्या । श्रीरामचन्द्रायः नमः पादौ पूजयामि १ राजीवलो चनाय० गुल्फौ पू० २ रावणांतकाय० जानुनी पू० ३ वाचस्पतये० पू०४ विश्वरुपाय० जंघे पू० ५ लक्ष्मणाग्रजाय० कटी पू० ६ विश्वमूर्त्तये० मेढं पू० ७ विश्वमित्रप्रियाय० राभिं पू० ८ परमामात्मने० ह्रदयं पू०९ श्रीकंठाय० कंठं पू० १० सर्वास्त्रधारिणे० बाहू पू० ११ सघूद्वहाय० मुखं पू० १२ पद्मनाभाय०० जिह्रां पू - १३ दामोदराय० दंतान् ‍ पू० १४ सीतापतये ० ललाटं पू० १५ ज्ञानगम्याय० शिरः पूजयामि १६ सर्वात्मने नमः सर्वागं पूजयामि १७ इति संपूज्य नमस्कारं कुर्यात् ‍ । नमो देवाधिदेवाय रघुनाथाय शर्डिणे ॥ चिन्मयानंदरुपाय सीता याः पतये नमः ॥१॥

अथार्घ्यदानम् ‍ ॥ दशाननवधार्थाय धर्मसंस्थापनाय च ॥ राक्षसानांविनाशाय दैत्यानां निधनाय च ॥२॥

परित्राणाय साधूनां जातो रामःस्वयं हरिः ॥ गृहाणार्घ्य मया दत्तं मात्रादिसहितोनघ ॥३॥

इति । ततःपुराणपठनादिना रात्रौजागरण्म कृत्वा प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते प्रधानदेवरामाय ॐ रां रामाय नमः स्वाहा इति मंत्रेण पायसाज्यादिद्रव्येण अष्टोत्तरशतं हुत्वा ॐ जनकात्मजायै स्वाहा २८ दशरथाय ० २८ कौस्ल्यायै० २८ लक्ष्मणाय ०२८ भरताय० २० शत्रुघ्राय० २८ मारुतये स्वाहा २८ इति मंत्रेण प्रत्येकं पूर्वोक्तद्रव्यैरेवाऽष्टविंशतिसं ख्याकाहुतिभिश्व पुरुसूक्तेन प्रत्यृचमाज्यहोमं च कुर्यात् ‍ । ततो मंडलदेवताभ्यश्वैकैकाज्याहुतिं दत्त्वा होमशेषं समाप्य आचार्य संपूज्य सोपस्करां प्रतिमां दद्यात् ‍ । तत्र मंत्रः इमां स्वर्णमयीं रामप्रतिमां समलंकृताम् ‍ ॥ श्रीरामप्रीतये दास्ये प्रीतो भवतु राघवः ॥१॥ paan 81

ततो व्रतपूर्त्तये सवत्सां गां सोपस्करां शय्यां च दत्त्वा सदन्नेन ब्राह्मणान्संभोज्य दक्षिणाभिः प्रतोष्य आशिषो गृहीत्वा बंधुभिः सहभुंजीत ॥ इति स्कंदपुराणोक्तश्रीरामनवमीव्रतोद्यापनप्रयोगः ॥ अथ रामनामलेखनोद्यापनप्रयोगः ॥ (भविष्ये ) ( उमां प्रतिमहादेववाक्यम् ‍) रामनाम लिखेधस्तु लक्षकोटिशतावधि ॥ एकैक मक्षरं पुंसां महापातकनाशनम् ‍ ॥१॥

प्राप्नोति परमां सिद्धिं दिर्धायुः पुत्रसंपदमिति ॥ आचम्य प्राणानायम्य । देशकालौ संकीर्त्य । ममात्मनः सर्वविधपातकक्षयपूर्वसकलमनोरथाऽवाप्विद्वारा श्रीरामचन्द्रप्रीत्यर्थ मया लिखितं यत्कोटिलक्षायुताऽमुकावधि रामनाम तत्संपूर्णतासिद्धये तदुद्यापनाख्यं कर्म करिष्ये । इति संकल्प्य पूर्ववदाचार्यवरणांतं कर्म कुर्यात् ‍ । ततः आचार्यो द्रोण चतुष्टयतंडुलपुंजे सर्वतोभद्रस्थताम्रकलशे साक्षतपूर्णपात्रोपरि पलप्रमाणराजतसिंहासने सुवर्नस्य पलेन तदर्द्धेन वा शक्त्या निर्मितां श्रीरामप्रतिमां तद्वामे तद्वत् ‍ सौवर्णी सीतां दक्षिणतः लक्ष्मणं पुरतो हनुमंतं च चतुर्थाशेन सौवर्ण संस्थाप्य । ॐ रां रामाय नमः ।१ श्रीसीतायै नमः २ श्रीलक्ष्मणाय नम्ह ३ श्रीहनुमते नमः ४ इति नाममंत्रेण प्रत्येकमावाह्य पुरुषसूक्तेन षोडशोपचारैः राजो पचारैर्दा संपूजयेत् ‍ । ततः परितः सप्तधान्योपरि वारिपूर्णानष्टौ कलशान् ‍ पूर्वादिक्रमेण यथाविधिना संस्थाप्य तेषु इंद्रादिलोकपालानावाह्य तत्तन्नामंत्रेण पूजयेत् ‍ । तद्यथा । ॐ इंद्राय नमः १ अग्नये नमः २ यमाय० ३ निऋतये० ४ वरुणाय० ६ कुबेराय० ७ ईशानाय नमः ८ ततो रात्रौ जागरंण कृत्वा प्रातः स्नात्वा नित्यकर्म कृत्वा स्वशाखोक्तविधिना अग्निं प्रतिष्ठाप्य आज्यभागांतेग्रह होमं विधाय (बहुकर्तृकहोमपक्षे ) लेखनदशांशेन (एककर्तृकहोमपक्षे तु ) शतांशेनवाॐरामाय स्वाहा इति मंत्रेण समिदज्यचरुतिलद्रव्यैर्हृत्वा पुरुषसूक्तेन प्रत्यृचं पूर्वोक्तद्रव्यैरेकैकाहुतिंहुत्वा परिवारदेवताभ्यश्व प्रत्येकमष्टोत्तरसहस्त्रमष्टशंत वा जुहुयात् ‍ । ततः सर्वतोभद्रमंडलदेवताभ्यश्व एकैकयाज्याहुत्या हुत्वा होमशेषं समाप्य आचार्य सुवर्णाभूषनवस्त्रधेनुभिः संपूज्य प्रतिमादांन कुर्यात् ‍ । तत्र मंत्राः । नतोस्मि देवदेवेश बहुबुद्धिमहात्मभिः यश्चिंत्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥१॥

मायया गुणमय्या त्वं सृजस्यवसि लुंपासि ॥ अतस्त्वत्पादभक्तेषु त्वद्धक्तिस्तु श्रियोधिका ॥२॥

भक्तिमेव हि वांछंति त्वद्धक्ताः सारवेदिनः ॥ अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे ॥३॥

संसारमयतप्तानां भैषज्यं भक्तिरेव ते ॥ सीतासौमित्रिहनुमद्धक्तियुक्तो नरेश्वरः ॥४॥

दानेनानेन मे राम भक्तिमुक्तिप्रदो भव ॥ इति ॥ ततःप्रतिमादानप्रतिष्ठासिद्धयर्थ सुवर्ण दत्त्वा ऋग्विभ्यो दक्षिणं दद्यात् ‍ । ततो घृतपात्रं तिलपात्र् सोपस्करां शय्यां च दत्त्वा दश दानानि (शक्तौ सत्यां रथदानं ) दद्यात् ‍ । अशक्तश्चेत्स्वर्ण दानमेव कृत्वा रामं प्रणमेत् ‍ । ततो द्विजेभ्य आशिषं गृहीत्वा उमामहेश्वरौ संपूज्य बटुकमेकं कुमारीणां शतं योगिराजं च संभोज्य पक्कान्नपायसडूडुकादिभिः सहस्त्रं शतं वा ब्राह्मणान् ‍ भोजयेत् ‍ । तत इष्टजनैः सह भुंजीत ॥ अश्वमेघसहस्त्रस्य वाजपेयशतस्य च ॥ एकेन रामनाम्ना तु तत्फलं लभते नरः ॥१॥

इति भविष्यपुराणोक्तरामनामलेखनोद्यापनप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP