संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १५

व्रतोद्यापन प्रयोगः - पूजा भाग १५

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ हरितालिकाव्रतोद्यापनम् ‍ ॥ तच्च भाद्रपदशुक्लतृतीयायां कार्यम् ‍ ।

तत्र प्रयोगः तृतीयायां प्रातस्ति लामलककल्केन स्त्रात्वा ।

पट्टवस्त्रं परिधाय पूर्वरचितमंडपे प्राङ्‌मुख उपविश्य देशकालौ

संकीर्त्य मम समस्तपापक्षयपूर्वकसप्तजन्मराज्वाखंडितसौभाग्यादिविविधभोगप्राप्तिद्वारा

श्रीमदुमामहेश्वरप्रीत्यर्थमाचरित हरितालिकाव्रतोद्यापनं करिष्ये इति सकल्प्य ।

गणेशपूजनपुण्याहवाचनादि आचार्यवरणांतं पूर्ववत् ‍ कर्म कुर्य्यात् ‍ । ततः आचार्यो द्रोणपरिमितव्रीमितव्रीहिकृतपुंजे

लिंगतोभद्रमंडले विलिख्य तन्मध्ये ताम्रक लशोपरि राजतं शिवं हैमीं गौरीं च पुरतः राजतं वृषभं तत्तन्मंत्रेण प्रतिष्ठाप्य

पुरुषसूक्तेन पंचामृतेन षोडशोपचारैश्च संपूज्य प्रार्थयेत् ‍ । तत्र मंत्रः । मंदारमालकुलितालकायै कपालमालांकितशे खराय ॥

दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥१॥

नमःशिवाय सांबाय पचवक्राय शूलिने ॥ नंदिभृंगिमहाकालगणयुक्ताय शंभवे ॥२॥

शिवायै हरकांतायै प्रकृत्यै सृष्टिहेतवे ॥ नमस्ते ब्रह्मरुपिण्यै जगद्धात्र्यै नमोनमः ॥३॥

येन कामेन देवि त्वं पूजितासि महेश्वरि ॥ तं पूर्ण कुरु मे कामं सौभाग्यं च प्रयच्छ मे ॥४॥

ततः सुवासिनीपूजां कृत्वा कथाश्रवणपूर्वकं रात्रौ जागरणं कुर्य्यात् ‍ । ततः प्रातरग्रिं प्रातिष्ठाप्य आज्यभागांते

ग्रहहोमं कृत्वाप्रधानदेवाय उमा महेश्वाराय । ॐ त्र्यंबकंयजापहे० १ गौरीर्मिमाय २ इति मंत्रद्वयेन तिलयवाज्यमष्टोत्तरशत

संख्याकाभिर्हुत्वा लिंगतोभद्रमंडलदेवताभ्यश्व ऐकैकाज्याहुतिं हुत्वा होमशेषं समापयेत् ‍ ।

ततः सु वर्णरत्नवासोभिराचांर्य सोपस्करां धेनुं शय्यां च आचार्याय दत्त्वा षोडशद्विजयुग्मानि सुपक्कानेः

संभोज्य सौभाग्यद्रव्यावस्त्रदक्षिणायुतानि षोडशवंशपात्राणि तेभ्यो दद्यात् ‍ । तत्र मंत्रः ।

सौ भाग्योरोग्यकामानां सर्वसंपत्समृद्धये । गौरीगिरीशतुष्टयर्थ वायनं ते ददाम्यहम् ‍ ॥

इति मंत्रेण प्रत्येकं दत्त्वा अन्यभ्यो भूयसीं दक्षिणां दत्त्वा बंधुभिः सह भुञ्जीत ॥

इति स्कांदोक्तहरितालिकाव्रतोद्यापन प्रयोगः ॥ अथ बृहद्धौरीव्रतोद्यापनप्रयोगः ॥

चंद्रोदयव्यापिन्यां भाद्रकृष्णतृतीयायां देशकालौ संकीर्त्य इह जन्मनि जन्मांतरे

चाक्षय्यसौभाग्यपुत्रपौत्रधनधान्यैश्वर्यादिप्राप्त्यर्थमाचरितबृहद्धौरीव्रतोद्यापनं करिष्ये ।

इति संकल्प गणेशपूजादि आचार्यवरणांतं कर्म कुर्य्यात् ‍ । ततः । उक्तप्रकारेण आलवाले सांगं

बृहतीवृक्षं संस्थाप्य संपूज्य तत्पुरतः पीठे हैमीमुमाम् ‍ ॐ गौरीर्मिमाय० १ इति मंत्रेण षोडशोपचारैः संपूजयेत् ‍ । तत्पुरतः चतुःषष्टि (६४ )

बीजयुतं सौवंर्ण बृहतीफलं संस्थाप्य संपूज्य । अर्घ्यं दद्यात् ‍ । तत्र मंत्रः । क्षेमसंपत्करे देवि सर्वसौभाग्यदायिनि ।

सर्वकामप्रदे देवि गृहाणार्घ्य नमोस्तु ते ॥१॥

ततश्वंद्रोदये चंद्रमसे अर्घ्यदानम् ‍ । गगनांगणसंदीप लक्ष्मीबंधो निशाकरागृहाणार्घ्य मया दत्तं रोहिण्या सहितः शशिन् ‍ ॥१॥

ततः (होमःकृताकृतः ) पंचविप्रान् ‍ सुवासिनीः संपूज्य वस्त्रालंका रकंचुकीताटंककंठसूत्रहरिद्रासौभाग्यद्रव्यासिंदूरजीरकगोधूमपिष्टकृतबृहतीफलपंचकयुतानि

पंचवंश पात्राणि ५ सूत्रैः विष्टितानि वायनानि कृत्वा ताभ्यो दत्त्वा आचार्याय गां च दत्त्वा ब्राह्मणान्संतर्प्य

तत्सुवर्णनिर्मितबृहतीफलं कंठे धृत्वा इष्टजनीह सह भुञ्जीत । प्रातः गौरी विसर्ज्जयेत् ‍ ॥ इति कर्णाटकदे

शप्रसिद्धबृहद्धौरीव्रतोद्यापनप्रयोगः समाप्तः ॥ अथ मार्गशीर्षे माघे वा कृष्णतृतीयायां चतुर्थीयुतायां सौभाग्यसुंदरीव्रतम् ‍ ॥

भविष्योत्तरे ॥ दैशकालौ स्मृत्वा । मम इह जन्मनि जन्मांतरे च सर्वदुःख व्याधिदारिद्य्रादिनाशनपूर्वकसुखभाग्यपुत्रपौत्रसुरुपतादिप्राप्तिद्वारा

गौरीप्रीत्यर्थ सौभाग्यसुंदरी व्रतं करिष्ये इति संकल्प गणेशपूजादि आचार्यवरणांतं कृत्वा एकलिंगतोभद्रमण्डले सौवंर्ण राज तं वा उमामहेश्वरं

वक्ष्यमाणद्रव्यैद्वर्द्वाशमासेषु प्रतिकृषतृतीयायां संपूजयेत् ‍ । तद्यथा । मार्गशीर्ष कृष्णतृतीयायां प्रातः अपामार्गकाष्ठेन दंतधावनं कृत्वा नद्यादौ

स्वात्वा उपवासं कुर्यात् ‍ । तत्र प्रार्थनामंत्रः । उमे नमस्तुभ्यं शंकरस्यार्द्धधारिणि । प्रसीद श्रीमहेशानि करिष्ये व्रतमुत्तमम् ‍ ॥ सान्निध्य कुरु

मे देवि व्रतेस्मिन् ‍ हरवल्लभे । इति प्रार्थ्य सौभाग्यसुंदरीदेवतायै नम इति नाममंत्रेण गंधादिभिर्द्रोणुपुष्पैश्च मोदकनैवेध्येन यक्षकर्द्दमलेपन

अगरुधृदीपादिभिश्च संपूज्य दाडिमफलयुतजलेन अर्घ्यंदद्यात् ‍ ॥१॥

एवं पूजां कृत्वा स्वयं कर्पूरमात्रं प्राशयेत् ‍ (एष एव विधिःसर्वासुतृतीसु ज्ञेयः ) विशेषस्तुवक्ष्यते ।

पौषमासे वेल्लिकादंतकाष्ठं राज्यसौभाग्यदादेवी मरुबकपुष्पं धात्रीफलेनार्घ्य घृतशर्क

रान्वितवटकानैवेद्यं च समर्प्य स्वयं कंकोलजलं प्राशयेत् ‍ ॥२॥

माघे बदरीदंतकाष्ठं रुपसौभाग्य सुन्दरी नाम चूतपुष्पं नारीकेलेनार्घ्य शष्कुलीनैवेद्यं कस्तूरीभक्षणम् ‍ ॥३॥

फाल्गुने बिल्वदंतकाष्ठं सौभाग्यसुन्दरीनाम कांचनारपुष्पं घृतशर्करान्वितसक्तुनैवेद्य्म बीजपूरेणार्घ्य चंदनोदकप्राशनम् ‍ ॥४॥

चैत्रे जंबूदंतकाष्ठं सुखसौभाग्यसुन्दरी नाम दमनपुष्पं शर्कराघृतयुतमंडकनैवेद्यं बिल्वफलेनार्घ्यम अर्जुनपत्रभक्षणम् ‍ ॥५॥

वैशाखे मालतीदंतकाष्ठं पतिसौभाग्यदा नाम सितारक्तपद्ममल्लिकापुष्पं शर्करा घृतकर्पूरयुतदधिभक्तनैवद्यं कदलीफलेनार्घ्य सुवर्णोदकप्राशनम् ‍ ॥६॥

ज्येष्ठे यूथिकादंतकाष्ठंलावण्यसुभगा नाम कदलीफलेनार्घ्य घृतषूरिका नैवेद्यं मौक्तिकांबुप्राशनम् ‍ ॥७॥

आषाढे अशोककाष्ठं पतिसौभाग्यसुंदरीदेवता विब्वपत्रं जंबूफलार्घ्य पायसनिवेद्यं विद्रुमांबुप्राशनम् ‍ ॥८॥

श्रावणे बिल्वकाष्ठं सर्वेश्वरी नाम जातीपुष्पं शुभ्रकसारनैवेद्यं कदलीफलार्घ्यं रजतांबुप्राशनम् ‍ ॥९॥

भाद्रे मातुलुंगकाष्ठ सौभाग्यसुंदरी नाम उत्पलपुष्पं कक्रोटकीफलेनार्घ्य नैवेद्य्म माणिक्यांबुप्राशनम् ‍ ॥१०॥

आश्विने प्लक्षकाष्ठं पुत्रसौभाग्यसुंदरी नाम शतपत्रपुष्पं नारिंगकूष्मांडार्घ्यं घृतशर्करा युतं गणकनेवेद्यम् ‍ औंदुबरांबुप्राशनम् ‍ ॥११॥

कार्तिके औदुंबरकाष्ठं संयोगसुंदरी नाम केतकीपुष्पं सुगंधिशालिनैवेद्यम अक्रौडेनार्घ्यं लवंगोदकप्राशनम् ‍ ॥१२॥

एवं चीर्णे व्रते मार्गकृष्णतृतीया यामुद्यापनं कार्य्यम् ‍ ॥ अथोद्यापनप्रयोगः । देशकालौ स्मृत्वा ममात्मनः

अक्षय्ययमुखसौभाग्यपुत्र पौत्रादिप्राप्तिद्वारा गौरीप्रीतये पूर्वाचरितसौभाग्यसुन्दरीव्रतोद्यापनं करिष्ये । इति संकल्प ।

गणेशपूजनाद्याचार्यवरणांत कर्म कुर्य्यात । तथ पूर्वोक्तमंडले ताम्रकलशोपरि उमामहेश्वरमूर्तिं पूर्व पूजितां रक्तवस्त्राद्युपचारैः

संपूज्य प्रागुच्छपुष्पादिकं समर्प्यं जागरणादिना रात्रिं निनयेत् ‍ । ततः प्रातरग्रिं प्रतिष्ठाप्य आज्यभागांते

ग्रहहोमं कृत्वा प्रधानदेवमहेश्वराय मधुत्रययुक्तैः कुसुंभकुसुमैः किंशुकैर्वा शतपत्रैर्वाऽष्टोत्तरशतसंख्याकाहुतिभिः

स्वस्वमंत्रेण प्रत्येकं हुत्वा लिंगतोभद्र देवताभ्यश्व एकैकया आज्याहुत्या हुत्वा होमशेषं समापयेत् ‍ ।

ततोऽष्टौ चत्वारि वा मिथुनानि वस्त्रादिभिः संपूज्य तेभ्यः कुंकुमलवणगुडनारीकेलनागल्लीदूर्वाकज्जलसिंदूराष्टकं

वंशमात्रस्थं दत्त्वा आचार्याय प्रतिमां सांगाम गां च दत्त्वा प्रार्थयेत् ‍ । पूजितासि मया देवि सर्वसौभाग्यसुंदरि ॥

दत्त्वा मत्प्रार्थितान्कामागच्छ देवि यथामुखम् ‍ ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP