संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम्

शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
माघमासे सिते पक्षे चतुर्थी या भवेव्दिज ।
उमासंपूजनं कार्य तस्या सौभाग्यमीप्सुता ॥६१३॥
दीपानुमाल्यधूपैश्चाप्याद्रकेण गुडेन च ।
कुसम्बलवणाभ्यां च कुसुमाअनकंकणै: ॥६१४॥
कन्दपुष्पै: समानीतै: प्रयक्षादपि कश्यप ।
पूज्याश्च सुभगास्तत्र योषितस्तु पविव्रता: ॥६१५॥
यासां जीवन्ति नाथाश्च श्वश्रूतप्रभृतयश्च या: ।
तथैवाश्वयुजि मासे तथा ज्येष्ठेपि कारयेत्‍ ॥६१६॥
सर्वा: चतुर्थी: श्रध्दावान्‍ चतुर्थी त्रितयं ध्रुवम्‍ ।
कारयेत ततो ब्रह्मन्‍ नारी: कुर्य्याव्दिशेषत: ॥६१७॥
इति श्री नीलमते शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP