संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्यपनीलसंवाद:

कश्यपनीलसंवाद:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एवं शप्ते कश्यपेन नील: प्राज्जलिरब्रवीत्‍ ॥२६८॥
एते क्रोधवशाद्रह्मन्नाभिजानन्ति किंचन ।
क्षन्तुर्महसि नो ब्रह्मन्न शाप: प्रभवेदयम्‍ ॥२६९॥
श्रहो कष्टतरं तात गरुडस्तद्भयं परम्‍ ।
अद्य तावन्महत्प्राप्तं सांप्रतं किमिदं प्रभो ॥२७०॥
पालनीयान्प्रभोऽद्य त्वं प्रसादं देहि न : प्रति ।
इमे यथा सुखं तात प्राप्नुयुस्तव्दिधेहिं भो ॥२७१॥
इत्येवं बोधितो वाक्यै: पुत्रेण प्रयतात्मना ।
नीलेन कश्यप: प्रेम्णा तमाहस्म कृपान्वित: ॥२७२॥
कश्यप उवाच
पुत्र जानीहि ते तात दुष्टात्मान इमे किल ।
यावद्दोषफलं नैते प्राप्नुयुस्तावदेव तु ॥२७३॥
न प्रशाम्यन्ति जात्वेते तस्मात्सत्यं ब्रवीमिते ।
मा भैषीस्तत्फलं प्राप्य शान्ता वत्स्यन्ति सौहृदात्‍ ॥२७४॥
नील उवाच ।
क्षन्तुमर्हसि ब्रह्मन्मे नैतदर्हा इमे किल ।
प्रसादयित्वा शिरसा भगवन्क्षन्तुमर्हसि ॥२७५॥
इति नीलमते कश्यपनीलसंवाद: ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP