संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
भाद्रव्दादशीवर्णनम्

भाद्रव्दादशीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
वितस्तोत्सवमध्ये च शुल्का या व्दादशी व्दिज ।
सोपवासो हरिं तत्र पूजयेत विचक्षण: ॥९१५॥
एषा ध्रुवा विनिर्दिष्टा शेषा कार्या नवा व्दिज ।
महत्यसौ विनिर्दिष्टा व्दादशी सर्वदा शुभा ॥९१६॥
व्दादशी बुधयुक्तासा महत्यपि प्रकीर्तिता ।
तस्यां जपं तथा स्नानं दानं श्राध्दादिकं तथा ॥९२०॥
प्रोक्तवान्व्दादशगुणं स्वयं मे मधुसूदन: ।
बुधश्रवणसंयुक्ता व्दिज सा व्दादशी यदि ॥९२१॥
अत्यन्तं रोहिणी नाम तस्यां सर्वमथाक्षयम्‍ ।
तस्यां स्रात्वा नर: सम्यक्‍  नदीव्दितयसंगमे ॥९२२॥
फलमाप्रोति यत्प्रोक्तं सन्निहित्यां रविग्रहे ।
उपानहौ तथा छत्र पूजाकुम्भं तथैव च ॥९१३॥
वस्त्रयुग्मं तथा नद्यां य: प्रयच्छति वै तथा ।
शेषाणां चापि चत्कर्ता श्वेतव्दीपे महीयते ॥९२४॥
इति श्री नीलमते भाद्रव्दादशीवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP