संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
श्री नीलमते नीलस्तोत्रम्

श्री नीलमते नीलस्तोत्रम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


चन्द्रदेव उवाच ।
नमस्ते नागराजेन्द्र नील नीलोत्पलद्युते ।
नीलमेघचयप्रेक्ष नीलतोलकृतालय ॥४४२॥
फणानां त्वं शतैर्नाग शैभसे सप्तमि: सदा ।
सप्तसप्तिरिवार्चिस्माव्राजसे त्वं गभस्तिभि: ॥४४३॥
त्वं नील नीलाभ विनीतपापैर्देवेश देवैरपि नेक्ष्यसे स्वम्‍ ।
नागेन्द्र भोगीन्द्र इवाम्बरस्यो द्यानेन विव्दद्भिरपीहमान:  ॥४४४॥
त्वं नील योगेश इवासनस्थो वेदार्थविद्भिर्विविधौर्विधानै: ।
संसारकार्येषु सुरावकृद्भिराराध्यसे मोक्षफलाय विप्रै: ॥४४५॥
नागेश नीलार्चिरिवामरेशैर्विज्ञायसे सूर्य इवाम्बस्थ: ।
त्वं नील नीलार्चिरिवीज्ज्वलश्च सुभक्तकार्याणी विधास्यमान: ॥४४६॥
दृष्टो मया कारणमेव देव भूमीसकाशात्पतता बलेन(?) ।
स्मृतोर्चितो मोचय मेऽतिदु:खात्वायस्व मां भोगिपते नमस्ते ॥४४७॥
त्वं नील नीगैघचयप्रकाशे विराजसे विष्णुरिवामरेश: ।
विधिर्विधाता रमसे फणीश त्वां वासुदेवं प्रणतोस्मि नित्यम्‍ ॥४४८॥
त्वां नीलनीलम्बर नीलनत्र माकाशवर्त्सवगतं सुरेशम्‍ ।
ध्यायनरोयोऽप्यजितन्द्रियो वा नागेन्द्र मुच्येत तव प्रसादात्‍ ॥४४९॥
नील त्वामेव वेदार्थे जगुर्वेदा: सनातनम्‍ ।
देवं बहु मुमुक्षूणां कामिनां चार्यसाधनम्‍ ॥४५०॥
त्वत्प्रकाशं यतो ब्रह्म निर्मलं निष्फलं परम्‍ ।
सूक्ष्मतो व्योमनिर्दिष्टं सर्वगात्रैरकृत्रिमम्‍ ॥४५१॥
अकिंच तो वदान्यस्त्वमतिसूक्ष्मोऽसि च पृथु: ।
अर्थाश्रयो महार्थस्त्वं स्तव्यस्तस्याक्षरस्य च ॥४५२॥
कुद्रू: पुत्र सहस्रेण नागराजेन्द्रशोभिता ।
त्वया तु राजतेऽत्यर्थ विष्णुनैवादितिर्यथा ॥४५३॥
त्वमेव तपसाऽत्यर्थ तथा विद्योतसे प्रभो ।
तोयं हिमं शीकरांश्च तथा मुश्चसि धार्मिक ॥४५४॥
प्रजापति: कश्यपो हि सर्वभूतपिता प्रभु: ।
त्वया तु शोभतेऽत्यर्थ पुत्रेणात्यन्तधार्मिक: ॥४५५॥
रषीय धर्मश्च सत्यं च क्षमा च सततं प्रभो ।
देवासुरविमर्देषु शतशोऽथ सहस्रश: ॥४५६॥
त्वया विनिहता दैत्या देवब्राह्मणकणटका: ।
वरदस्त्वं वरेणयश्च बलारिर्बलहा विभु: ॥४५७॥
भक्तानुकम्पी भक्तश्च देव देवे जनार्दने ।
तस्यातिदयितश्चासि यथा नाग: स वासुकि: ॥४५८॥
धनदस्ते सखा नाग यथा शर्वस्य नित्यदा ।
धनदश्चासि भक्तांनां धनेश इति विश्रुत: ॥४५९॥
नागानां त्वं गतिर्नित्यं देवानामिव वासव: ।
भक्तिमानस्मि ते नित्यं तच्च जानासि धार्मिक ॥४६०॥
इति श्री नीलमते नीलस्तोत्रम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP