संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
अश्वयुजि महावर्णनम्

अश्वयुजि महावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


वैशम्पायन उवाच ।
एवमुक्त: स गोनन्दो बृहदश्वेन भूमिप: ॥४७९॥
पप्रच्छ भूयस्तमृषिं जातकौतूहलस्तदा ।
गोनन्द उवाच ।
क आचारश्च नीलेन चन्द्रदेवाय भार्गव ॥४८०॥
पुरा प्रोक्तश्च तान्‍ मह्यं कथयस्व महामते ।
बृहदश्व उवाच ।
रौक्मपीठस्थितं विप्रं नाग: पर्यकमास्थित: ॥४८१॥
उवाच यत्तदा राजन्‍ तच्छृणुष्व समाहित: ।
नील उवाच ।
प्रणिपत्य हृषीकेशं पराशरगुरुं हरिम्‍ ॥४८२॥
कश्मीरायां वसत्यर्थ वक्ष्याम्याचरणं तव ।
अश्वयुज्यां निकुम्भस्तु नित्यमायाति कश्यप ॥४८३॥
हृत्वा पिशाचान्‍ संग्रामे वालुकार्णवगान्‍ बहन्‍ ।
पूजार्थ तस्य कर्तव्या कौमुदी तांनिबोधत ॥४८४॥
सदावदाता: कर्तव्या: पूजिताश्च तथा गृहा: ।
पुंभि: स्नातानुलिप्ताश्च भाव्यं बालैर्विशेषत: ॥४८५॥
न भोक्तव्यं दिवा चापि तद्दिनं पुरुषै: सदा ।
केवलं भोजनं देयं बालातुरजनस्य च ॥४८६॥
सत्फलै पत्रसंघातै: पूजनीयास्तथा गृहा: ।
चन्द्रोदये तथा प्राप्ते संप्रज्वाल्य हुताशनम्‍ ॥४८७॥
रुद्रं चन्द्रमुमां स्कन्दं नासत्यौ नन्दिनं तथा ॥
पूजयेत च सन्माल्यै: नैवेद्यैश्च पृथक्‍ पृथक्‍ ॥४८८॥
तत: पूजानिकुम्बस्य कर्तव्या कृषरेण तु ।
आदित्यपुत्रो रेबन्द : साश्व: पूज्यश्च मानवै: ॥४८९॥
पूजनीया च सुरभिर्गोमद्भि:पुरुषैस्तथा ।
येषां च छागला: सन्ति तैश्च पूज्यो हुताशन: ॥४९०॥
औरभ्रकैस्तथा देव पूजनीयो जलाधिप: ।
येषां सन्ति करीन्द्राश्च तैश्च पूज्यो गणाधिप: ॥४९१॥
कृताग्रिहवनं पश्चात्पूजयित्वा व्दिजोत्तमान्‍ ।
प्रयोज्य चात्मन: पूजा भोक्तत्र्यं मांसवर्जितम्‍ ॥४९२॥
सार्ध मित्रैस्तथा भृत्यै: दारापत्यादिभिस्तथा ।
वस्तव्या च निशा सैव वाहिगर्श्वगतैर्नरै: ॥४९३॥
शंखवादरवोन्मिश्चैर्गीतवाद्यैश्च सर्वश: ।
नेया भवति राजेन्द्र तथा प्रेक्षणकै: शुभै: ॥४९४॥
तथा प्रभातसमय स्वानुलिप्तै: स्वलंकृतै: ।
वहिपूजा च कर्तव्या मडंलालम्बनं तथा ॥४९५॥
भोक्तव्यं सह मित्रैश्च क्रीडितव्यं यथासुखम्‍ ।
सुभव्यं च तथा तस्यां व्दितीयस्यां निशीच्छया ॥४९६॥
कदमेमानुलिप्तांगै: क्रीडितव्यं तथादरात्‍ ।
सुहृद: कर्दमेनापि लेपनीया इतस्तत: ॥४९७॥
कामाथवादीनातेस्तीलगथिप्रबोधकै: ।
गनतृगम्यविशेषैश्च विववैश्च सुभाषितै: ॥४९८॥
अश्लीलानि वदद्भिश्च तथा क्रोशद्भिरेव च ।
तस्मिन्नहाने पूर्वाह्णे निकुम्बस्यानुयायिन: ॥४९९॥
अविशन्ति नरान्‍ सर्वान्‍ पिशाचा: घोरदर्शना: ।
यश्चेव कुरुते तस्य व्द्यपराह्णे तदा तनुम्‍ ॥५००॥
त्यक्त्वा स्रातस्य गच्छन्ति शपन्ति चाप्यकरणम्‍ ।
तत: स्रातैश्च कर्तव्यं केशवस्याचनं नरै: ॥५०१॥
संपूज्य विप्रान्‍ भौक्तव्यं लिप्तदेहै: स्वलंकृतै: ।
मित्रानुजीविभि: सार्ध दारापत्यसमन्वितम्‍ ॥५०२॥
तत: प्रभृति षणमासान्‍ शेषवेश्मसु मानवै: ।
अग्रि: सन्निहित: कार्यो रात्रौ विप्रौर्विशेषत: ॥५०३॥
रात्रौ दीपश्च दातव्यो मासमेकं बहिर्गृहात्‍ ।
यावत्कार्तिकमासस्य पौर्णमासी व्दिजोत्तम ॥५०४॥
एषा तु कौमुदी नाम तिथि: कार्या शुभप्रदा ।
इति श्री नीलमते अश्वयुजि मह:वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP