संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम्

चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
फल्गुणयां समतीतायां या व्दिजैकादशी भवेत्‍ ।
तस्यां स्त्रीभिर्भवेत्पूज्यश्छन्दोदेव इति श्रुत: ॥६७०॥
नरैस्तु सा न कर्तव्या तस्य पूजा कथंचन ।
ब्राह्मणे वरदानेन स्त्रीभि: पूजामवाप्तवान्‍ ॥६७१॥
जलोद्भवानां मांसेन भक्ष्यैरुचावचैस्तथा ।
माल्यैर्धूवैश्च विविधै: कुंकुमेन सुगन्धिना ॥६७२॥
एवं संपूजनं कृत्वा व्दादश्यां पूजयेदुध: ।
व्दारेण व्दौ(?) विनिष्कास्य गवाक्षेण प्रवेशयत्‍ ॥६७३॥
स्ववेश्मतस्तथा कामं स्थापयेत तदा व्दिज ।
इति श्री नीलमते चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP