संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
शैलवर प्रदानम्

शैलवर प्रदानम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
ब्रह्मा विष्णुश्व शम्भुश्च येषु श्रृंगेष्ववस्थिता: ।
तेषां च नामधेयानि ददु: स्वानि महीतले ॥२२८॥
ऊचुश्च श्रृंगप्रवरान्‍ शैलेन्द्रस्य महात्मन :।
स्रात्वैव क्रमसाराख्ये सरस्यस्मिन्नरोत्तम: ॥२२९॥
द्रष्टा य: खलु युष्मांश्च दृष्टास्तेन वयं त्रय: ।
भविष्यामो ध्रुवं शैले त्रिदिवं च प्रयास्यति ॥२३०॥
इति नीलमते शैलवर प्रदानम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP