संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
सतीसरोवर्णनम्

सतीसरोवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
इदं च शिखरं पश्य देशेऽस्मिन्नृप पश्चिमे ॥६२॥
नौबन्धनमिति ख्यातं पुण्यं पापभयापहम्‍ ।
कृततुल्ये तदा काले व्यतीते तु मनुस्तदा ॥६३॥
विदधाति प्रजावर्ग यथापूर्वमरिन्दम ।
नौदेहेन सती देवी भूमिर्भवती पार्थिव ॥६४॥
तस्यां तु भूमौ भवति सरस्तु विमलोदकम्‍ ।
षडयोजनायतं रम्यं तदर्धेन न विस्तृतम्‍ ॥६५॥
सतीदेश इति ख्यातं देवाक्रीडं मनोहरम्‍ ।
श्राकाशमिव गम्भीरं जलजैश्च विवर्जितम्‍ ॥६६॥
शीतलामलपानीयं सर्वभूमिमनोहरम्‍ ।
इति नीलमते सतीसरोवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP