संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वासुकिवरप्राप्तिवर्णनम्

वासुकिवरप्राप्तिवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
तमाह भगवान्देवो वासुकिं भयविह्वलम्‍ ।
सतीदेशेऽत्र पुण्योदे सरस्यमरभूषिते ॥१०५॥
धर्मिष्ठै: सहितो नागैर्वसस्वामितविक्रम ।
तस्मिन्‍ सरसि ये स्थान करिष्यन्ति भुजंगमा: ॥१०६॥
तस्य तस्याहिशत्रुर्वै न हनिष्यति जीवितम्‍ ।
सतीदेशे कृतस्थानं तिष्ठन्तमकुतोभयम्‍ ॥१०७॥
न हनिष्यति नागेन्द्र नागारिर्मम वाहन: ।
इति नीलमते वासुकिवरप्राप्तिवर्णनम्‍ ॥७॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP